20151205

2.4.64 यञञोश्च

अञ् यज् in गोत्र-implying अञ्-ending यज्-ending words (except for fem.) undergo लोप in multiplicity (लुक्). वृद्धि is avoided through न लुमताङ्गस्य . For example, गर्गस्य गोत्रा अपत्यानि - गर्गाः . However, in singuler, गार्ग्यकुलम् is allowed for गार्ग्यस्य कुलम् (other than गर्गकुलम्).