20191231

4.2.38 गोत्रोक्षोष्ट्रोरभ्रराजराजन्याराजन्यराजपुत्रवत्समनुष्याजाद् वुञ्

The षष्ठी समर्थ गोत्र - उक्षन् उष्ट्र उरभ्र राजन् राजन्य राजपुत्र वत्स मनुष्य अज - in the group sense have वुञ्. ञ् is इत् and वु undergoes अक. For example, औपगवानां समूहः - औपगव वुञ् - औपगवकं.

4.2.37 भिक्षादिभ्यो अण्

In the same context as the previous sutra, भिक्षादि प्रातिपादिक have अण्. For example, भिक्षाणां समूहः - भिक्षा अण् - भैक्षं.

4.2.36 तस्य समूहः

षष्ठी प्रातिपादिक in the sense of a group have अण् suffix. For example,काकानां समूहः - काक अण् - काकं. Similarly, बक अण् - बाकं.

4.2.35 पितृव्यमातुलमातामहापितामहाः

पितृव्य मातुल मातामह पितामह are formed.

4.2.34 महाराजप्रोष्ठपदाट्ठञ्

षष्ठी देवता-indicating प्रथमा-ending महाराज and प्रोष्ठपद प्रातिपादिक have ठञ् suffix. For example,महाराजो देवता अस्य - माहाराजिकम्. Similarly, प्रौष्ठपदिकं.

4.2.33 कालेभ्यो भववत्

For ४.२.९१ - ४.३.१३२ षष्ठी देवता-indicating time-related प्रथमा-ending प्रातिपादिक have भववत् suffix other ठञ् would be implied due to भवकालाट् ठञ्.

4.2.32 अग्नेर्ढक्

षष्ठी देवता-indicating प्रथमा-ending अग्नि प्रातिपादिक have ढक् suffix. For example, अग्निर्देवता अस्येति - अग्नि ढक् - आग्नेयं.

20191230

4.2.31 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च

षष्ठी देवता-indicating द्यावापृथिवी शुनासीर मरुत्वत् अग्नीषोम वास्तोष्पति गृहमेध प्रथमा-ending प्रातिपादिक have छ or यत्   suffix. For example, द्यावा पृथिव्यौ देवते अस्येति - द्यावा पृथिवी छ - द्यावापृथिवीयाम्  or
द्यावा पृथिवी यत् - द्यावापृथिव्यं.

4.2.30 वाय्वृतुपितृषसो यत्

षष्ठी देवता-indicating वायु ऋतु पितृ उषस् प्रथमा-ending प्रतिपादिक have यत् suffix. For example,ऋतु यत् - ऋतव्यं.

4.2.29 सोमाट् ट्यण्

षष्ठी सोम देवता-indicating प्रथमा-ending प्रतिपादिक have ट्यण् suffix. In ट्यण्, ट् is इत्  (resulting in ङ्ईप् in fem. gender) and ण्  is इत्  (resulting आदि वृद्धि). For example, सोमो देवता अस्येति - सोम ट्यण् - सौम्यं.

4.2.28 महेन्द्राद् घा अणौ च

षष्ठी  महेन्द्र देवता-indicating प्रथमा-ending प्रतिपादिक have घ, छ or अण्  suffix. For example,महेन्द्रो देवता अस्य - महेन्द्र घ - महेन्द्रिय, महेन्द्र अण् - माहेन्द्रं, महेन्द्र छ - महेन्द्रीयम्.

4.2.27 छ च

षष्ठी अपोनपात् अपान्नपात् देवता-indicating प्रथमा-ending प्रतिपादिक can also have छ suffix. For example, - अपोनप्तृ छ - .अपोनप्त्रीयं.

4.2.26 अपोनप्त्रपान्नप्तृभ्यां घः

षष्ठी अपोनपात् अपान्नपात् देवता-indicating प्रथमा-ending प्रतिपादिक have घ suffix. For example, अपोनपात् देवता अस्य - अपोनप्तृ घ - अपोनप्त्रियं.

20191221

4.2.25 शुक्राद् घन्

In the same context as the previous sutra, शुक्र has घन् where न् undergoes इत् ( घ् does not undergo  इत्). For example, शुक्रो देवता अस्य - शुक्र घन् - शुक्रियं.

4.2.24 कस्येत्

In the same context as the previsou sutra, क has अण् and the प्रकृति undergoes इत्. For example, को देवता अस्य - क अण् - कित् अ - कि अ - कै अ - कायः.

4.2.23 सा अस्य देवता

In the षष्ठ्य sense of अस्य देवता, the प्रथमान्त समर्थ प्रतिपादिक has अण्. For example, इन्द्रो देवता अस्य - इन्द्र अण् - ऐन्द्रः.

4.2.22 विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः

सप्तमी प्रथमान्त समर्थ फाल्गुनी श्रवणा कार्त्तिकी चैत्री प्रतिपादिक have optional ठक्. For example,कार्त्तिकिकः (otherwise कार्तिकः).

4.2.21 आग्रहायण्यश्वत्थाट् ठक्

सप्तमी प्रथमान्त समर्थ आग्रहायणी and अश्वत्थ प्रतिपादिक have ठक्. For example, आग्रहायणी पौर्णमास्यस्मिन् मासे - आग्रहायणिकः.

4.2.20 सा अस्मिन् पौर्णमासीति

सप्तमी प्रथमान्त समर्थ पौर्णमासी word has अण्. For example, पुष्य नक्षत्रेण युक्ता पौर्णमासी - पौषी पौर्णमासी.

20191220

4.2.19 क्षीराट् ढञ्

In the same context as the previous sutra, सप्तमी समर्थ क्षीर प्रतिपादिक has ढञ्. For example, क्षीरे संस्कृता यवागूः - क्षीर ढञ् - क्षैर एय - क्षैरेय.

4.2.18 उदश्वितो अन्यतरस्याम्

In the same context as the previous sutra, सप्तमी समर्थ उदश्वित प्रतिपादिक has ढञ् (otherwise अण् ). For example,उदश्विति संस्कृतं - उदश्वित ठक् - औदश्वित् क - औदश्वित्कम्.

4.2.17 दध्नष्टक्

In the same context as the previous sutra, सप्तमी समर्थ प्रतिपादिक have ठक्. For example, दध्नि संस्कृतं भक्षं - दधि ठक् - दाधिकम्.

4.2.16 शूलोखाद्यत्

In the same context as the previous sutra, शूल (iron-rod) उखा (a utensil) प्रतिपादिक have यत्. For example, शूले संस्कृतं भक्षं मांसं - शूल्य.

4.2.15 संस्कृतं भक्षाः

सप्तमी समर्थ प्रतिपादिक has अण् in the context of संस्कृत matter that is edible. For example, घृते संस्कृतं - घार्तं.

4.2.14 स्थण्डिलाच्छयितरि व्रते

In शयन कर्त्ता context , सप्तमी समर्थ प्रतिपादिक in the व्रत sense have अण्. For example, स्थण्डिले शयितुं व्रतम्अस्य -  स्थण्डिल अण् - स्थण्डिलो.

4.2.13 तत्रोद्धृतममत्रेभ्यः

पात्र विशेष सप्तमी-ending प्रतिपादिक  in the sense of "taken out" have अण्. For example, शरावेषूद्ध्रुत ओदनः - शराव अण् - शारावः.

20191216

4.2.12 कौमारापूर्ववचने

कौमार is formed in अपूर्ववचन. For example, अपूर्वपतिः कुमारी पतिमुपपन्ना - कौमारी.

4.2.11 द्वैपवैयाघ्रादञ्ज्

In the same contexts as the previous sutra (covered chariot) द्वैप वैयाघ्र  प्रतिपादिक have अञ्. For example, द्वैपेन परिवृतो रथः - द्वैपः.

4.2.10 पाण्डुकंबलादिनिः

Similarly पाण्डुकम्बली रथः.

4.2.9 परिवृतो रथः

अण् is implied for covered chariot. For example, वस्त्रेण परिवृतो रथः - वास्त्रो रथः.

4.2.8 वामदेवाड् ड्यड्ड्यौ

तृतीया-ending समर्थ  वामदेव प्रतिपादिक in seen साम sense have ड्य and ड्यत् suffixes. For example, वामदेवेन दृष्टं साम - वामदेव्यं.



4.2.7 दृष्टं साम

तृतीया-ending समर्थ  प्रतिपादिक in the seen साम sense have अण्. For example, वसिष्ठेन दृष्टं साम - वसिष्ठं साम.

4.2.6 द्वन्द्वाच्छः

तृतीया-ending द्वन्द्व-indicating समर्थ प्रतिपादिक (in युक्तः कालः context) have छ suffix. For example, तिष्यश्च पुनर्वसुश्च - तिष्य पुनर्वसू - तिष्य पुनर्वसो इय (ओर्गुणः) - तिष्यपुनर्वसवीय.

4.2.5 संज्ञायां श्रवण अश्वत्थाभ्यां

The suffix applied तृतीया-ending समर्थ stars(constellation)-indicating श्रवण अश्वत्थ प्रतिपादिक (with time context) undergoes लुप् in noun. For example, श्रवणेन युक्ता रात्रिः (4.2.4 would bar लुप् but it is allowed through the current sutra) - श्रवण् टाप् - श्रवणा.

4.2.4 लुबविशेषे

Suffixes in non-special (i.e. general) statements undergo लुप्. For example, पुष्य अण् - पुष्यः (not indicating time-particular context).

4.2.3 नक्षत्रेण युक्तः कालः

तृतीया समर्थ stars-indicating प्रतिपादिक which are associated with time have अण्. For example, पुष्येण नक्षत्रेण युक्तः कालः - पुष्य अण् - पुष् अ - पौष and then पौषी रात्रिः, पौषम् अहः.

4.2.2 लाक्षारोचनाट् ठक्

तृतीया समर्थ लाक्ष (with the meaning of coloured ) and रोचन प्रतिपादिक have ठक्. For example, लाक्षा ठक् - लाक्षिक.

4.2.1 तेन रक्त रागात्

तृतीया समर्थ words with the meaning of having been coloured have अण् . For example, कषोयेण रक्तं - कषाय.

20191215

4.1.176 न प्राच्यभर्गादियौधेयादिभ्यः

तद्राज suffixes with district-indicating warrior attached प्राग्देशीय भर्गादि यौधेयादि words do not undergo लुक्. For example, पाञ्चाली.

4.1.175 अतश्च

अ-ending suffixes with district-indicating warrior attached words in fem. gender undergo लुक् as well. For example, मद्र अण् - मद्री.

4.1.174 स्त्रियामवन्तिकुन्तिकुरुभ्यश्च

तद्राज suffixes with district-indicating warrior attached अवन्ति कुन्ति कुरु in fem. gender undergo लुक्. For example, कुन्ति ञ्यङ् - कुन्ति ङ्ईष् - कुन्ती.

4.1.173 कंबोजाल्लुक्

District-indicating warrior attached कम्बोज in अपत्य sense have लुक्. For example, कम्बोज अञ् - कंबोजः.

4.1.172 ते तद्राजाः

From 4.1.166 to here - the अञ् etc. are called तद्राज  i.e. अञ् अण् ङ्यण् ण्यञ् यङ् are तद्राज. Note that the तद्राज  suffixes undergo लुक्  in plural number.

4.1.171 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्

इञ् is implied for district-indicating साल्व-component words attached with a warrior and with प्रत्यग्रथ कलकूट and अश्मक in अपत्य sense. For example, उदुम्बर इञ्  - औदुम्बरिः.

4.1.170 कुरुनादिभ्यो ण्यः

District-indicating कुरु word and न-ending words have ण्य in अपत्य sense. For example, कुरूणामपत्यं कुरु ण्य - कुरो य - कौरव्य.

20191214

4.1.169 व्रुद्धेत्कोसलाजादाञ् ञ्यङ्

District-indicating warrior-attached इ-ending words वृद्ध-applicable कोसल and आजाद have ञ्यङ्. For example, अवन्ति ञ्यङ् - आवन्त्यः.

4.1.168 द्वयञ्मगधकलिङ्गसूरामसादण्

District-indicating words tied with the warrior having two अच् in the of magadha, kalinga aur suuramasa states have अण्. For example, मगधानामपत्यं - मागधः.

4.1.167 साल्वेयगान्धारिभ्यां च

For साल्वेय गान्धारि words in the same context as the previous sutra as well. For example, गान्धारि अञ् - गान्धारः.

4.1.166 जनपदशब्दात् क्षत्रियादञ्

District-indicating words that are tied to the क्षत्रिय have अञ्. For example,पञ्चाल अञ् - पाञ्चालः.

4.1.165 वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति

Also when somebody in the same पिण्ड (in the seven generations) is alive (other than the brother).

4.1.164 भ्रातरि च ज्यायासि

पौत्र अपत्य (or those before पौत्र) would be considered युवा अपत्य when the elder brother of the पौत्र (or those before पौत्र) is alive.

4.1.163 जीवति तु वंश्ये युवा

However, the great-grandson onwards can be considered young (युवा अपत्य) when grandson or those before grandson in the lineage are alive.

4.1.162 अपत्यं पौत्रप्रभृति गोत्रं

Grandchild onwards is considered गोत्र (definition).

4.1.161 मनोर्जातावञ्यतौ षुक् च

In the context of class and in अपत्य sense, मनु leads to अञ् or यत् and a षुक् is implied for मनु. For example, मनोरपत्यं - मनु षुक् - मानुष and मनु षुक् यत् - मनुष्यः.

4.1.160 प्राचामवृद्धात् फिन् बहुलं

Some experts allow फिन् non-वृद्धा (otherwise इञ् would be implied). For example, ग्लुचुकायनिः (otherwise ग्लौचुकिः).

4.1.159 पुत्रान्तादन्यतरस्यां

Some experts allow (optional) कुक् for फिञ् given non-गोत्र वृद्ध-applicable पुत्र-ending words. For example, गार्गीपुत्र कुक् फिञ् - गार्गीपुत्रक् - and thereforth गार्गीपुत्रक्आयनि - गार्गीपुत्रकायणिः. Otherwise, गार्गीपुत्र फिञ् - गार्गीपुत्र आयनि - गार्गीपुत्रायणिः  or गार्गीपुत्र इञ् - गार्गीपुत्रिः.

20191213

4.1.158 वाकिनादीनां कुकच्

Non-गोत्र वृद्ध applicable वाकिन etc. words have फिञ् and subsequent कुक् in अपत्य sense. For example, वाकिन फिञ् - वाकिन कुक् आयनि - वाकिनकायनिः.

4.1.157 उदीचां वृद्धागोत्रात्

Some experts would use फिञ् for non-गोत्र वृद्ध प्रतिपादिक. For example,आम्रगुप्तायनिः.

4.1.156 अणो द्वयचः

Two-अच्  अण्-ending प्रतिपादिक फिञ्. For example, कर्तृ अण् - कार्त्रः and then कार्त्रस्य अपत्यं - कार्त्र फिञ्- कर्त्रायणिः.

4.1.155 कौसल्यकार्मार्याभ्यां च

In अपत्य sense, कौसल्य and कार्मार्य have फिञ्. For example, कौसल्यायिनः and कार्मार्यायिणः.

4.1.154 तिकादिभ्यः फिञ्

तिक etc. in अपत्य sense have फिञ्. For example, तिक फिञ्-  तैक आयनि - तैकायनिः.

4.1.153 उदीचामिञ्

For some experts, the same conditions as the previous sutra would have इञ् instead. For example,
कारिषेण इञ् - कारिषेणिः.

4.1.152 सेनान्तलक्षणकारिभ्यश्च

In अपत्य sense, सेना अन्त प्रतिपादिक, लक्षण or शिल्पि-indicating प्रतिपादिक have ण्य. For example, कारिसेन - कारिषण ण्य - कारीषेण्यः.

4.1.151 कुर्वादिभ्यो ण

In अपत्य sense the कुरु प्रतिपादिक has ण्य suffix. For example, कुरोरपत्यं - कुरु ण्य - कौरु  य  - कौरो य - कौरव्य.

4.1.150 फाण्टाहृतिमिमताभ्यां णफिञ्औ

ण फिञ् implied for सौवीर गोत्र with फाण्टाहृति and मिमत प्रतिपादिक in अपत्य sense. For example, फाण्टाहृत ण - फाण्टाहृतः or फाण्टाहृत फिञ्ज् - फाण्टाहृतायनिः. Similarly, मैमतः and मैमतायनिः.

4.1.149 फेश्छ च

सौवीर गोत्र in कुत्सित sense with फिञ् suffix and applicable वृद्ध has छ or ठक्. For example, यमुन्दस्य अपत्यं - यामुन्दायनि (फिञ्) -यामुन्दायनिकः  (यामुन्दायनि  ठक्) or यामुन्दायनीयः (यामुन्दायनि छ).

4.1.148 व्रुद्धाट् ठक् सौवीरेषु बहुलं

ठक् is often implied for प्रतिपादिक in सौवीर गोत्र with applicable वृद्ध in अपत्य or निन्दा sense. For example, भावदित्ति ठक् - भावदित्तिकः.

4.1.147 गोत्रस्त्रियाः कुत्सने ण च

वर्त्तमान fem. indicating प्रतिपादिक in गोत्र, अपत्य and निन्दा sense have ण (sometimes ठक् as well). For example, गार्ग्या अपत्यं - गार्गी or गार्गिक (when ठक्).

20191212

4.1.146 रेवत्यादिभ्यष्ठक्

In अपत्य sense रेवती has ठक्.  आदिवृद्धि is implied due to किति च. For example, रेवत्या अपत्यं - रेवती ठक् - (स्तीभ्यो ढक् was barred) - रेवती इक - रैवतिकः.

4.1.145 व्यन् सपत्ने

In सपत्न (enemy) sense on the other hand, भ्रातृ has व्यन्. For example, भ्रातृ व्यन् - भ्रातृव्यः.

4.1.144 भ्रातुर्व्यच्च

In अपत्य sense, भ्रातृ has व्यत् and छ. For example, भ्रातृ व्यत् - भ्रातृव्यः, भ्रातृ छ - भ्रात्रीयः.

4.1.143 स्वसुश्छः

In अपत्य sense, स्वसृ has छ suffix. For example, स्वस्रीयः.

4.1.142 दुष्कुलाड् ढक्

In अपत्य sense, दुष्कुल has ढक्. For example, दौष्कुलेयः.

4.1.141 महाकुलादञ्खञ्औ

In अपत्य sense महाकुल has optional अञ् or खञ्. For example, महाकुल अञ् - माहाकुलः, महाकुल खञ् - माहाकुलीनः (otherwise महाकुल ख - महाकुलीनः). 

4.1.140 अपूर्वपदादन्यतरस्यां

In अपत्य sense अपूर्वपद कुल has यत् and ढकञ् (ञ् is इत्). For example, कुल यत् - कुल्यः. कुल ढकञ् - कौलेयकः.

4.1.139 कुलात् खः

In अपत्य sense कुल and कुलान्त have ख and thereforth ईन. For example, कुल ख - कुलीनः.

4.1.138 क्षत्राद् घः

In अपत्य sense क्षत्र has घ and इय. For example, क्षत्रियः.

20191211

4.1.137 राजश्वसुराद् यत्

राजन् and श्वसुर in अपत्य sense have यत्. For example, राजन्यः.

4.1.136 गृष्ट्यादिभ्यश्च

गृष्टि etc. in अपत्य sense have ढञ्.  For example, गृष्टि ढञ् - गार्ष्ट् एय - गार्ष्टेयः. 

4.1.135 चतुष्पाद्भ्यो ढञ्

With चतुष्पाद् in अपत्य sense, ढञ् is implied. For example, कमण्डलु  ढञ् - कामण्डलेयः.

4.1.134 मातृष्वसुश्च

Similarly for मातृष्वसृ as well.

4.1.133 ढकि लोप

With ढक् loss is implied for पितृष्वसृ (of ऋ through अलो अन्त्यः). For example, पितृष्वसृ ढक् - पितृष्वसेयः.

4.1.132 पितृष्वसुश्छण्

पितृष्वसृ in अपत्य sense has छण् (exception to अण्). For example, पितृष्वस्रीयः.

20191210

4.1.131 क्षुद्राभ्यो वा

क्षुद्रा-indicating समर्थ प्रतिपादिक in अपत्य sense have optional ढ्रक्. For example, काणा या अपत्यं - काणा ढ्रक् - काणेरः (otherwise काणा ढक् - काणेयः).

4.1.130 आरगुदीचाम्

In उदीच्य gurus' opinion, गौधा आरक् - गौधारः is also implied.

4.1.129 गोधाया ढ्रक्

Self-explanatory. For example, गोधाया ढ्रक् - गौधा एय् रक् - गौध् एर - गौधेर.

4.1.128 चटकाया ऐरक्

चटका in अपत्य sense has ऐरक् (आदिवृद्धि occures due to किति च). For example, चटकस्य अपत्यं - चाटकैरः

4.1.127 कुलटाया वा

Under the same conditions as the previous, sutrea कुलटा has ढक्. For example, कुलटा ढक् - कौलटेयः.

4.1.126 कल्याण्यादीनामिनङ्च


कल्याणी समर्थ प्रतिपादिक in अपत्य sense have ढक् and and इनङ् ( which is at the अन्त्य letter due to ङ्इच्च). For example, कल्याण्या अपत्यं - कल्याणिनङ्ग ढक् - कल्याणिनेयः.

4.1.125 भ्रुवो वुक् च

भ्रू in अपत्य sense have ढक् and भ्रू has वक्. For example, भ्रुवो अपत्यं - भ्रू वुक् ढक् - भ्रौव् एय सु - भ्रौवेयः.

4.1.124 विकर्णकुषीतकात् काश्यपे

For the particular case of काश्यप अपत्य, विकर्ण and कुषीतक have ढक्. For example, विकर्णस्य काश्यपो अपत्यं - वैकर्णेयः (except for काश्यप, विकर्ण इञ् - वकर्णिः would be implied).

4.1.123 शुभ्रादिभ्यश्च

शुभ्र etc. समर्थ प्रतिपादिक in अपत्य sense have ढक्. For example, शौभ्रेयः.

4.1.122 इतश्च अनिञ्अः

इ-ending, bi-3अच् and non-निञ् suffixed प्रतिपादिक in अपत्य sense have ढक्. For example, अत्रेः अपत्यं - आत्रेयः (since all the three conditions are met here).

4.1.121 द्वयचः

Fem. bi-अच् suffixed समर्थ प्रतिपादिक in अपत्य sense have ढक्. For example, गङ्गायाः अपत्यं -  गाङ्गेयः.

20191209

4.1.120 स्त्रीभ्यो ढक्

प्रतिपादिक with fem. indicating suffixes have ढक्. For example, विनताया अपत्यं - विनता ढक् - वैनतेय.

4.1.119 ढक् च मण्डूकात्

मण्डूक प्रतिपादिक in अपत्य sense has ढक् (or अण् or इञ् through अत इञ्). For example, मण्डूकस्य अपत्यं - मण्डूकेयः or मण्डूक अण् - मण्डूकः  or मण्डूक इञ् - माण्डूकिः.

4.1.118 पीलाया वा

षष्ठी समर्थ प्रतिपादिक पीला in अपत्य sense has अण्. For example, पैलः.

4.1.117 विकर्णशुङ्गच्छगलाद् वत्सभरद्वाजात्रिषु

वत्स भरद्वाजअत्रि अपत्य with विकर्ण शुङ्ग छगल respectively have अण्. For example, वैकर्णो.

4.1.116 कन्यायाः कनीन च

कन्या in अपत्य sense has कनीन followed by अण्. For example, कन्यायाः अपत्यं - कन्या कनीन अण् - कानीनः.

4.1.114 ऋष्यन्धकवृष्णिकुरुभ्यश्च

ऋषि-indicating प्रतिपादिक in अपत्य sense and in अन्धक वृष्णि कुरु lineages have अण्. For example, वसिष्ठस्या अपत्यं - वासिष्ठः (इञ् is blocked and अण् is implied).

4.1.113 अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः

Except for वृद्ध applied, नदी and मानुषी indicating river and human meanings in अपत्य sense have अण्. For example,यमुना अण् - यामुनः, इरावत्या अपत्यं - ऐरावतः however, चान्द्रभागाया अपत्यं (आदि अच् being वृद्ध) leads to चान्द्रभागा ढक् - चान्द्रभागेयः.

4.1.112 शिवादिभ्यो अण्

षष्ठी समर्थ शिव प्रतिपादिक in अपत्य sense have अण्. For example, शिव अण् - शैवः.

4.1.111 भर्गात् त्रैर्गते

In त्रिगर्त (state), भर्ग in गोत्र अपत्य sense has फञ्. For example, भार्गायणः.

20191207

4.1.110 अश्वादिभ्यः फञ्

अश्वादि प्रतिपादिक in गोत्र अपत्य sense have फञ्. For example, आत्रेय भारद्वाजे.

4.1.109 लुक् स्त्रियां

With आङ्गिरस गोत्र the यञ् applied has लुक् when स्त्री is in the context. For example, वतण्डस्य गोत्र अपत्यं - वतण्ड यञ् - वातण्ड्यी.

4.1.108 वतण्डाच्च

वतण्ड with आङ्गिरस गोत्र has यञ्. For example, वातण्ड्यः.

4.1.107 कपिबोधादाङ्गिरसे

With आङ्गिरस गोत्र, कपि बोध प्रतिपादिक have यञ्. For example, बोधस्य गोत्रापत्यं - बौध्यः.

4.1.106 मधुबभ्र्वोर्ब्राह्मणकौशिकयोः


मधु बभ्रु in ब्राह्मण and कौशिक गोत्र respectively have यञ्. For example, माधव्यः (ब्राह्मण गोत्र - माधवः otherwise).

4.1.105 गर्गादिभ्यो यञ्

गर्गादि षष्ठी समर्थ प्रतिपादिक in गोत्रापत्य sense have यञ्. For example, गार्ग्यः.

20191206

4.1.104 अनृष्यानन्तर्ये बिदा दिभ्योअञ्

Both ऋषिवाची and non-ऋषिवाची words are included in बिदादि.
ऋषिवाची बिदादि  words in गोत्र अपत्य and non-ऋषिवाची in अनन्तरापत्य sense अञ्. For example, बैदः काश्यपः.

4.1.103 द्रोणपर्वतजीवन्तादन्यतरस्यां

द्रोण पर्वत जीवन्त समर्थ प्रतिपादिक in गोत्र अपत्य usage have optional फक् (through exception of 4.1.95). For example, द्रोण फक् - द्रोणायनः (otherwise द्रोण इञ् - द्रोणिः).

4.1.102 शरद्वच्छुनकदार्भाद् भृगुवत्साग्रायणेषु

शरद्वत् शुनक दर्भ समर्थ प्रतिपादिक in भृगु वत्स आग्रायण sense respectively in गोत्र usage have फक्. For example, शुनक फक् - शौनकायनः.

4.1.101 यञ्इञ्ओश्च

समर्थ प्रतिपादिक with यञ्-end or अञ्-end in गोत्र अपत्य  sense have फक्. For example, गार्ग्य फक् - गार्ग्यायणः.

4.1.100 हरितादिभ्योश्च

अञ-ending and हरित समर्थ प्रतिपादिक in अपत्य sense have फक्. For example, हरित अञ् - हरितः
or हारिता फक् - हारितायनः.

20191205

4.1.99 नडादिभ्यः फक्

नडादि षष्ठ्यन्त समर्थ प्रतिपादिक in गोत्र अपत्य sense have फक्. For example, नडस्य गोत्र अपत्यं - नाडायनः.

4.1.98 गोत्रे कुञ्जादिभ्यश्च्फञ्

In गोत्र अपत्य sense, कुञ्ज षष्ठ्यन्त समर्थ प्रतिपादिक have च्फञ् suffix. For example, कुञ्जस्य गोत्र अपत्यं - कुञ्ज च्फञ् - कौञ्जायन ञ्य - कौन्जायन्य.

4.1.97 सुधातुरकङ् च

सुधातृ in अपत्य sense has इञ्. सुधातृ has अकङ् (in place of ऋ through ङ्इच्च). For example, सुधातृ इञ् - सुधातङ् इ - सौधातिक.

4.1.96 बाह्वादिभ्यश्च

बाहु-etc. षष्ठ्यन्त समर्थ प्रतिपादिक in अपत्य sense have इञ्. For example, बाहोरपत्यम् - बाहविः.

4.1.95 अत इञ्

षष्ठी समर्थ अदन्त प्रतिपादिक in अपत्य sense have इञ् suffix. For example, दक्षस्यापत्यं - दाक्षिः (No इञ् suffix with non-अदन्त विनताया अपत्यं - वैनतेयः ).

20191204

4.1.94 गोत्राद्यून्यस्त्रियां

In non-स्त्री अपत्य and युवा अपत्य, the गोत्र-applicable have the respective suffix. For example, गार्ग्य फक् - गार्ग्यायणः  but दाक्षि ङ्ईष् - दाक्षी.

4.1.93 एको गोत्रे

Due to अपत्यंपौत्रप्रभृतिगोत्रं, पौत्र (grandson) and onward generations all have the गोत्र. In these cases, only one अपत्य implies the गोत्र. Therefore, उपगोरपत्यं - औपगवः and औपगवस्य अपत्यं - औपगवः.

4.1.92 तस्यापत्यं

षष्ठी समर्थ प्रतिपादिक in अपत्य sense has अण्. For example, उपगोरपत्यं.

4.1.91 फक्फिञ्ओ अन्यतरस्याम्

With प्राग्दीव्यतीय अजादि suffixes in the youth sense फक् फिञ् undergo optional लुक्. For example, यास्कस्य युवा अपत्यं - यास्क फिञ् - यास्कायनिः. Similarly, with लुक्, we have यास्का यनेः छात्राः - यास्कीयाः  (with non-लुक् - यास्कायनीयाः).

4.1.90 युनि लुक्

प्राग्दीव्यतीय अच्-etc. in the sense of youth undergo लुक्. For example, भाग वित्ति अण् - भागवित्ताः.

4.1.89 गोत्रे अलुगचि

प्राग्दीव्यतीय अच्-etc. suffixes in गोत्र-related sense undergo लुक्. For example, गर्ग यञ्य (ञ्अ ञ्ओश्च would cause) लुक् and result in गार्ग्य. But गार्ग्य आम् छ - गार्ग्य छ -  गार्ग्य ईय  - गार्गीयाः.

4.1.88 द्विगोर्लुगनपत्ये

द्विगु प्राग्दीव्यतीय meanings except that of अपत्य have तद्धित लुक्. For example, पंचकपालः.

4.1.87 स्त्रीपुंसाभ्यां नञ्स्नञ्औ भवनात्

स्त्री पुंस in the suffixes for meanings implied by the sutra - "धान्यानां भवने- " have नञ् स्नञ् (respectively). For example, स्त्रैणं पौस्नं.

4.1.86 उत्सादिभ्यो अञ्

उत्सादि समर्थ प्रतिपादिक in प्राग्दीव्यतीय sense has तद्धित अञ्. For example, औत्सः.

20191202

4.1.85 दित्यदित्यादित्यपत्युत्तरपदाण् ण्यः

समर्थ प्रतिपादिक with दिति अदिति आदित्य पति in the end and in the प्राग्दीव्यतीय sense have ण्य. For example, दिति ण्य - दिति य- दैति य (यस्येति च) - दैत्य.

4.1.84 अश्वपत्यादिभ्यश्च

अण् is applied for अश्वपति. For example, आश्वपतं.

4.1.83 प्राग्दीव्यतो अण्

Before 4.4.2 अण् is applied throughout except for the exception sutras.

4.1.82 समर्थानां प्रथमाद्वा

समर्थ पद are those have a relationship or indicate ability with respect to another. Only the first pronounced of the समर्थ पद has the suffix applied. For example, उपगोः अपत्यं has अण् through तस्य अपत्यं. Out of the समर्थ two the प्रथम is उपगोः. Therefore, we have उपगु अण् - औपगव् अ - औपगवः.

4.1.81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यो अन्यतरस्याम्

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि in fem. gender have optional ष्यङ्ग्.

4.1.80 क्रौड्यादिभ्यश्च

क्रौड्यादि in fem. gender have ष्यङ्. For example, क्रौड्या.

4.1.79 गोत्रावयवात्


Family indicating words in the non-ऋष्यपत्य गोत्र-form with अण् or इञ्  suffix, तदन्त प्रतिपादिक in fem. gender have ष्यङ्ग्. For example, पौणिक्या.

20191201

4.1.78 अणिञ्ओरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे

Notice that with a word having more than three वर्ण, the last वर्ण is उत्तम and the second-last वर्ण is उपोत्तम.
In the meaning of गोत्र (non-ऋष्यपत्र), अण् इञ् suffixed प्रतिपादिक and with उपोत्तम गुरु-applied in the fem. gender has ष्यङ्. For example, बालाकि ष्यङ् - बालाक्या (बालाकि has इञ्  and the उपोत्तम आकार is गुरु through दीर्घञ्च - hence the ष्यङ्).

4.1.77 यूनिस्तः

युवन् प्रतिपादिक has ति suffix and is तद्धित. For example, युवतिः.

4.1.76 तद्धिताः

The suffixes from here to the end of Chapter 5 are तद्धित.

4.1.75 आवट्याच्च

आवट्य in fem. gender also has चाप् i.e. आवट्या.

4.1.74 यङश्चाप

यङ्-ending प्रतिपादिक in fem. gender have चाप्. For example, सोवीर ञ्यङ् - सौवीर्य चाप् - सौवीर्या.

4.1.73 शाङ्गरवाअञ्ओ ङ्ईन्

शाङ्गरवादि गण प्रतिपादिक and प्रतिपादिक with अञ्-suffix's अत् being तदन्त have ङ्ईन्. For example, ब्राह्मणी शाङ्गरवी.

20191130

4.1.72 संज्ञायाम्

क्रदु कमण्डलु also undergo ऊङ् in fem. gender when they are noun-applicable.

4.1.71 क्रदुकमण्डल्वोश्छन्दसि

क्रदु कमण्डलु in fem. gender undergo ऊङ् in the context of the vedas. For example, कमण्डलूः.

4.1.70 संहितशफलक्षणवामादेश्च

प्रतिपादिक with संहित शफ लक्षण or वाम in the fore and उरु in the latter part have ऊङ् in fem. gender. For example, संहितोरूः.

4.1.69 ऊरूत्तरपदादौपम्ये

प्रतिपादिक with उपमान-indicating  पद before and उरू after have ऊङ् in fem. gender. For example, करभोरुः.

4.1.68 पङ्गोश्च

अनुपसर्जन पङ्गु in fem. gender ऊङ् - i.e. पङ्गूः.

4.1.67 बाह्वन्तात् संज्ञायाम्

बाहु-ending प्रतिपादिक with noun-applied in fem. gender have ऊङ्. For example, भद्रबाहूः.

4.1.66 ऊङ्उतः

Human-indicating ह्रस्व उ-ending प्रतिपादिक (with no यकार in उपधा) have ऊङ् in fem. gender. For example, श्वसुरस्य स्त्री - श्वश्रूः.

4.1.65 इतो मनुष्यजातेः

Human-indicating इदन्त अनुपसर्जन प्रतिपादिक in fem. gender have ङ्ईष्. For example, दाक्षी.

20191129

4.1.64 पाककर्णपर्णपुष्पफलमूलवालोतत्रपदाच्च

जाति प्रतिपादिक with पाक कर्ण पर्ण पुष्प फल मूल or वाल in उत्तरपद have ङ्ईष् in fem. gender. For example, ओदनपाकी.

4.1.63 जातेरस्त्रीविषयादयोपधात्

अनुपसर्जन प्रतिपादिक that are not of fem. gender in the regular sense and have no यकार in उपधा and are अदन्त as well as जाति-indicating have ङ्ईष्. For example, मयूरी.

4.1.62 सख्यशिश्वीति भाषायां

सखी अशिश्वी are formed (without any exceptions applied).

4.1.61 वाहः

वाह-ending अनुपसर्जन प्रतिपादिक in fem. gender in the context of the vedas have ङ्ईष्. For example, दित्यं वहतीति.

4.1.60 दिक्पूर्वपदान्ङ्ईप्

प्रतिपादिक with दिक्(direction)-indicating before them have ङ्ईप् in fem. gender. For example, प्राङ्मुखी.

4.1.59 दीर्घजिह्वीचच्छन्दसि

दीर्घजिह्वी is formed in the context of the vedas.

4.1.58 नखमुखात् संज्ञायां

प्रतिपादिक with नख मुख in the end in fem. gender and in the noun form do not have ङ्ईष्. For example, शूपर्णखा.

4.1.57 सहनञ्विद्यमानपूर्वाच्च

प्रतिपादिक with स्वाङ्ग-indicating उपसर्जन after सह नञ् विद्यमान do not have ङ्ईष् in fem. gender. For example, सकेशा.

4.1.56 नक्रोडादिबह्वश्च

क्रोडादि or with more than two अच् - स्वाङ्ग-indicating उपसर्जन with तदन्त अदन्त प्रतिपादिक do not have ङ्ईष्. For example, सुजघना (जघन is with many अच्) सुनयना कल्याणखुरा .


4.1.55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च

स्वाङ्ग-indicating - nose, stomach, lip, thigh, teeth, ears and horns प्रतिपादिक with उपसर्जन in the end have optional र्ङ्ईष. For example, तिलोदरी (तिलोदरा).

4.1.54 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्

Notice that the definition of स्वाङ्ग is that it should be 1. non-liquid 2. visible 3. present in (at least some) living beings 4. not created abnormally. Here, the hand of a statue would also qualify.

With no संयोग in उपधा, the उपसर्जन-applied स्वाङ्ग-indicating तदन्त अदन्त प्रतिपादिक have an optional र्ङ्ईष in fem. gender. For example, चन्द्रमुखी (or चन्द्रमुखा).

4.1.53 अस्वाङ्गपूर्वपदाद् वा

With no स्वाङ्ग-indicating पद before and with a क्त-suffix-ending पद after the बहुव्रीहि-applied अन्तोदात्त अदन्त प्रतिपादिक in fem. gender have an optional र्ङ्ईष. For example, शार्ङ्गजग्धी (otherwise) शार्ङ्गजग्धा. Notice that without  स्वाङ्ग one would have regular र्ङ्ईष - e.g. उरुभिन्नी.

4.1.52 बहुव्रीहेश्च अन्तोदात्तात्

बहुव्रीहि क्त-ending अन्तोदात्त अदन्त प्रतिपादिक in fem. gender have र्ङ्ईष. For example, केशलूनी.

4.1.51 क्तादल्पाख्यायाम्

Starting with करण-case and क्त-ending अदन्त अनुपसर्जन प्रतिपादिक in the context of fem. gender have र्ङ्ईष. For example, अभ्रविलिप्ती द्यौः.

4.1.50 क्रीतात् करणपूर्वात्

क्रीत-ending and starting with करण-case अदन्त अनुपसर्जन प्रतिपादिक in the context of fem. gender have र्ङ्ईष. For example, सुक्रीता.

4.1.49 इन्द्रवरुणभवशर्वरुद्रमृडहिमा अरण्ययवयवनमातुला आचार्याणामानुक्

In the relation to masculine the प्रतिपादिकs - इन्द्र वरुण भव शर्व रुद्र मृड हिम अरण्य यव यवन मातुल आचार्या have र्ङ्ईष suffix and then आनुक्. For example, महद् हिमम्- हिमानी.

4.1.48 पुंयोगादाख्यायाम्

In relation to the masculine पुं indicating अदन्त in the context of feminine gender has र्ङ्ईष. For example, गोपी.

20191029

4.1.47 भुवश्च

भु-ending अनुपसर्जन प्रतिपादिक in fem. gender in the context of the vedas also have र्ङ्ईष.

4.1.46 नित्यं छन्दसि

बह्वादिगण अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष quite often in the context of the vedas. 

4.1.45 बह्वादिभ्यश्च

बह्वादिगण अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष. For example, बह्वी बहुः.

4.1.44 वोतो गुणवचनात्

ह्रस्व उकारान्त गुणवाची (property indicating) प्रतिपादिक in fem. gender have र्ङ्ईष. For example, पटु र्ङ्ईष - पट्वी, पृथ्वी/पृथुः  but not आखुरियम् (from आखु).

4.1.43 शोणात् प्राचाम्

According to older gurus, शोणी is allowed (otherwise शोणा is formed).

4.1.42 जनपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्यमत्रापावनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु


The following अनुपसर्जन प्रतिपादिक - जनपद कुण्ड गोण स्थल भाज नाग काल नील कुश कामुक कबर
in the respective meaning of वृत्ति अमत्र अपावन अकृत्रिमा श्राणा स्थौल्य वर्ण अनाच्छादन
अयोविकार मैथुनेच्छा केशवेश have र्ङ्ईष. For example,काल टाप्  - काला, काल र्ङ्ईष
(in the meaning of वर्ण -colour ) - काली. Here is the list in the tabular form:


प्रतिपादिक 
अर्थ 
जनपद
वृत्ति
कुण्ड
अमत्र
गोण
अपावन
स्थल
अकृत्रिमा
भाज
श्राणा
नाग
स्थौल्य
काल
वर्ण
नील
अनाच्छादन
कुश
अयोविकार 
कामुक
मैथुनेच्छा 
कबर
केशवेश

4.1.41 षिद्गौरादिभ्यश्च

षित् गौरादि  अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष. For example, नर्तकी

4.1.40 अन्यतो र्ङ्ईष

For प्रतिपादिक in conditions other than those of the previous sutra, we have र्ङ्ईष   in fem. gender. For example, शबली.

4.1.39 वर्णादनुदात्तात्तोपधात्तो नः

तदन्त अनुपसर्जन प्रतिपादिक with अनुदात्त-ending and तकार उपधा undergo र्ङ्ईप् in fem. gender and have optional नकार  for the तकार. For example, एत र्ङ्ईप् - एनी (एत टाप् - एता).

20191027

4.1.38 मनोरौ वा

By exception the word मनु undergoes र्ङ्ईप्, औकार/ऐकार अन्तादेश. For example, मनावी/मनायी.

4.1.37 वृषाकप्यग्निकुसितकुसीदानामुदात्तः

वृषाकपि, अग्नि, कुसित and कुसीद प्रतिपादिक have र्ङ्ईप् and अन्तादेश for उदात्त ऐकार. For example, अग्नायी.

4.1.36 पूत क्रतोरैच

अनुपसर्जन पूतक्रतु प्रतिपादिक in fem. gender has र्ङ्ईप् suffix and ऐकार अन्तादेश. For example, पुतक्रतोः स्त्री - पूतक्रतायी.

4.1.35 नित्यं सपत्न्यादिषु

पति with सपत्नी etc.  न अन्तादेश is ordained regularly. 

4.1.34 विभाषा सपूर्वस्य

For पति with a पूर्वपद, न अन्तादेश is ordained. For example, सभापतिः.

4.1.33 पत्युर्नो यज्ञसंयोगे

न अन्तादेश is ordained for पति. For example, ग्रामस्य पतिः.

4.1.32 अन्तर्वत्पतिवतोर्नुक्

अन्तर्वत्  पतिवत् in the fem. gender undergo र्ङ्ईप् and the successive नुक्. For example, पतिवत्नी.

4.1.31 रात्रेश्च अजसौ

In the noun or vedas context and except in जस् context, रात्रि has र्ङ्ईप् in the fem. gender. For example, या रात्री (In जस् context, we can have यास्ता रात्रयः).

4.1.30 केवलमामकभागधेयपापा अपरसमान आर्यकृतसुमंगलभेषजाच्च

In the noun or vedas context the following प्रतिपादिक in fem. gender have र्ङ्ईप्-  केवल मामक भागधेय पाप अपर समान आर्यकृत सुमंगल भेषज्. For example, भैषजी.

4.1.29 नित्य संज्ञाछन्दसोः

In the context of the vedas and nounse, अन् -ending बहुव्रीहि प्रतिपादिक in fem. gender regularly undergo र्ङ्ईप्.

4.1.28 अन उपधालोपिनो अन्यतरस्याम्

अन् -ending बहुव्रीहि प्रतिपादिक with उपधा लोप in fem. gender undergo optional र्ङ्ईप्. For example,बहुराज्ञी सभा (otherwise बहुराजा सभा). Notice that in सुपर्वा there is no उपधा लोप (barred due to न संयोगाद्वमन्तात्) and it leads to डाप्.

4.1.27 दामहायनान्ताच्च

दामन्-ending or हायस्-ending बहुव्रीहि प्रतिपादिक in fem. gender starting with number undergo र्ङ्ईप्. For example,द्विहायनी.

4.1.26 संख्या अव्ययादेर्ङ्ईप्

ऊधस् -ending बहुव्रीहि प्रतिपादिक in fem. gender and that are starting with number or अव्यय undergo र्ङ्ईप्. For example,अत्यूध्नी.

4.1.25 बहुव्रीहे रूधसो ङ्ईष्

ऊधस् -ending बहुव्रीहि प्रतिपादिक in fem. gender undergo ङ्ईष्. For example, कुण्डोध्नौ.

4.1.24 पुरुषात् प्रमाणे अन्तरस्याम्

पुरुष-ending अनुपसर्जन and द्विगु प्रतिपादिक in fem. gender in the sense of evidence do not undergo ङ्ईप्. For example, द्विपुरुषा.

4.1.23 काण्डान्तात् क्षेत्रे

अनुपसर्जन अदन्त द्विगु प्रतिपादिक ending with काण्ड in fem. gender in the sense of

 क्षेत्र that have तद्धित and लुक् do not undergo ङ्ईप्. For example, द्विकाण्डा क्षेत्रभक्तिः.

4.1.22 अपरिमाणबिस्ताचितकंबल्येभ्यो न तद्धितलुकि

अनुपसर्जन अदन्त द्विगु प्रतिपादिक ending with अपरिमाण बिस्ता आचित कंबल्य words in fem. gender that have तद्धित and लुक् do not undergo ङ्ईप्. For example, द्वौ बिस्तौ पचति - द्विबिस्त टाप् - द्विबिस्ता.

4.1.21 द्विगोः

अदन्त द्विगु प्रतिपादिक in fem. gender undergoes ङ्ईप्. For example, त्रिलोकी.

4.1.20 वयसि प्रथमे

Primary अदन्त प्रतिपादिक in fem. gender undergoes ङ्ईप्. For example, कुमारी.

4.1.19 कौरव्यमाण्डूकाभ्यां च

In the same conditions as the previous sutra, कौरव्य माण्डूक undergo the same treatment. For example, कौरव्यायणी.

4.1.18 सर्वत्र लोहितादिकतन्तेभ्यः

अनुपसर्जन लोहित यञ्-ending and कत all have ष्फ suffix in feminine gender. Four example, लौहित्यायनी.

4.1.18 सर्वत्र लोहितादिकतन्तेभ्यः

अनुपसर्जन लोहित यञ्-ending and कत all have ष्फ suffix in feminine gender. Four example, लौहित्यायनी.

4.1.17 प्राचां ष् फ स्तद्धितः

प्रतिपादिक ending with the suffix यञ्  in fem. gender has an optional ष्फ suffix and is तद्धित. For example, गार्ग्यायणी.

4.1.16 यञश्च

प्रतिपादिक ending with the suffix यञ्  in fem. gender have ङ्ईप्. For example, गर्ग यञ् - गार्ग य - गार्ग् य - गार्ग्य ङ्ईप्- गार्ग् ई - गार्गी.

20191019

4.1.15 टिड्ढा अणञ्द्वयसज्दध्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

In feminine gender, प्रतिपादिक ending with the suffixes - टित् ढ अण् अञ द्वयसच् दध्नच् मात्रच् तयप् ठक् ठञ्  कञ् क्वरप् - and that are main and अद्-ending undergo ङ्ईप्. For example, ऊरुद्वयसी, कुम्भकारी, ऐन्द्री.

4.1.14 अनुपसर्जनात्

The fem. suffixes from here until 4.1.81 are through अनुपसर्जन (main or not latent).

4.1.13 डाबुभाभ्यमन्यतरस्याम्

मन्-ending and अन्-ending बहुव्रीहि have optional डाप्. For example, दामन् डाप् - दामा.

4.1.12 अनो बहुव्रीहेः

अन्-ending बहुव्रीहि does not undergo ङ्ईप्  in feminine gender. For example, सुचर्मा सुपर्वा.

4.1.11 मनः

मन्-ending प्रतिपादिक does not undergo ङ्ईप्  in feminine gender. For example, दा मनिन् - दामन् - दाम.

4.1.10 न षट्स्वस्रादिभ्यः

षट् प्रतिपादिक and प्रतिपादिक स्वसृ  in feminine gender don’t have the usual suffixes. For example, पञ्च सप्त स्वसा.

4.1.9 टाबृचि

प्रतिपादिक ending in the word पाद in feminine gender when ऋचा is observed has टाप्. For example, द्विपत् टाप् - द्विपदा ऋक्.

4.1.8 पादो अन्यतरस्याम्

प्रतिपादिक ending in the word पाद in feminine gender undergoes optional ङ्ईप्. For example, सुपाद् ङ्ईप्- सुपदी. 

4.1.7 वनो र च

वन्-suffix in feminine gender undergoes ङ्ईप् while प्रतिपादिक’s r appears towards the end. For example, ध्यै क्वनिप्- धीवन् ङ्ईप् - धीवर् ई - धीवरी.

4.1.6 उगितश्च

उक्-ending प्रतिपादिक also have ङ्ईप् in feminine gender. For example, भवती.

20191015

4.1.5 ऋन्नेभ्यो ङ्ईप्

 ऋ-ending and n-ending words in feminine gender have ङ्ईप्. For example, कर्त्री.

4.1.4 अजाद्यतष्टाप्

अजादि or अदन्त प्रतिपादिक case in feminine gender have टाप्. This overrides the चाप् डाप् if implied. For example, अज टाप् - अजा.

4.1.3 स्त्रियां

In feminine gender as well.

4.1.2 स्वौजसमौट्छष्टाभ्यांभिस्ङ्एभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप्

The 21 suffixes are found after ङ्य-ending, आप्-ending and प्रातिपदिक words.
सु औ जस; 
अम् औट् शस ;
टा भ्याम् भिस्;  
ङ्ए भ्याम् भ्यस् ; 
ङसि भ्याम् भ्यस् ;
ङस् ओस् आम्;

ङ्इ ओस् सुप् 

4.1.1 ङ्याप्प्रातिपदिकात्

ङ्य-ending, आप्-ending and प्रातिपदिक are being described until the end of section 5.

20191014

3.4.117 छन्दस्युभयथा

Both are allowed in the context of the vedas.

3.4.116 लिङ्आशिषि

In आशीर्वाद, तिङ् in place of लिङ् is आर्धधातुक. For example, भू लिङ् - भू तिप् - भूत् - भू यासुट् - भू यास् त् - भूयात्.

3.4.115 लिट् च

तिङ् in place of लिट् is also आर्धधातुक. 

3.4.114 आर्धधातुकं शेषः

The rest of the suffixes with verbs (in धातु अधिकार ) are आर्धधातुक. For example, कृ तृच् - कर्तृ.

3.4.113 तिङ्शित् सार्वधातुकम्

तिङ्शित् for verbs (in धातु अधिकार) are सार्वधातुक. For example, भू लट् - भू तिप् - भू शप् ति - भो अति - भवति.

3.4.112 द्विषश्च

After द्विष्-verb, झि in place of लङ् is also जुस् (according to shakataayana). For example, अद्विषुः. 

3.4.111 लङ्अः शाकटायनस्यैव

In place of लङ्, झि after the आकारान्त-verb is जुस् (according to shakataayana). For example, या लङ् - या झि - या जुस् - अट् या उस् - अयुः.

3.4.110 आतः

If झि is to be जुस् after सिच् then it is after the आकारान्त-verb (not after सिच्). For example, पा झि - पा सिच् झि - अ पा झि - अ पा जुस् - अपुः. 

3.4.109 सीजभ्यस्तविदिभ्यश्च

झि under ङ्इत् लकार after सिच्, अभ्यस्त or विद्-verb is जुस्. For example, जि लुङ्  - जि च्लि झि - जि सिच् जुस् - जै स् उस् - अजैषुः.

3.4.108 झेर्जुस्

झि आदेश in place of लिङ् is जुस्. For example, पठ् विधि लिङ् - पठ् शप् झि - पठ् अ यासुट् जुस् - पठ इय् उस् - पठेयुः.

3.4.107 सुट् तिथोः

लिङ् components तकार थकार undergo सुट् (ट् is इत् ). For example, एध् लिङ् - एध् त - एध् सीयुट् सुट् त - एध् इट् सीय् स् त - इधिषीय् ष् त - एधिषीष्ट.

3.4.106 इटो अत्

इट्  आदेश in place of लिङ् has अत्. For example, एध् लिङ् - एध् इट् - एध् शप् अत् - एध्अ सीयुट् अ - एध ईय् अ - एधेय.

20191013

3.4.105 झस्य रन्

झ आदेश in place of लिङ् has रन्. For example, एध् लिङ् - एध् झ - एध् शप् रन् - एध सीयुट् - एध ईय् रन् - एध ई रन् - एधेरन्.

3.4.104 किदाशिषि च

In आशीर्वाद meaning and in परस्मैपद आदेश, the यासुट् in place of लिङ् is कित् - which undergoes सम्प्रसारण  and गुण निषेध (barring). For example, यज लिङ् (लिङाशिषि-) यज् यास् तिप् - यज् यास् त् - यज् यात् - इज् यात् - इज्यात्.

3.4.103 यासुट् परस्मैपदेषूदात्तो ङ्इच्च

लिङ् has यासुट् for परस्मैपद and it is both ङ्इत् and उदात्त. For example, पठ् लिङ् - पठ् तिप् - पठ् शप् तिप् - पठ् शप् त् - पठ् अ यास् त् -  पठ् इय् त् - पठेय् त् - पठेत्.

3.4.102 लिङ्अः सीयुट्

लिङ् has सीयुट्. Since परस्मैपद has यासुट् this is applicable to आत्मनेपद. For example, एध् लिङ् - एध् शप् त - एध् सीयुट् त - एध ईय् त (लिङ्अः सलोपो-) - एधे त.

3.4.101 तस्थस्थ मिपां तान्तन्तामः

तस् थस् थ मिप् आदेश in place of ङ्इत् लकारs have ताम् तम् त अम् respectively. For example, पठ थस् - अपठ शप् तम् - अपठतं.

20191012

3.4.100 इतश्च

There is लोप of इत् for इद्-lke ङ्इत् of परस्मैपद forms. For example, पठ लङ् - पठ शप् तिप् - पठअत् - अपठत्. 

3.4.99 नित्यं ङ्इतः

उत्तम पुरुष for ङ्इत् लकारs (लिङ् लुङ् लङ् लृङ्) have the लोप of सकार on a regular basis. For example, पठ वस् - पठ शप् वस् - पठावस् -  अपठावस् (अतो दीर्घो यञ्इ) - अपठाव.

3.4.98 स उत्तमस्य

With लेट् लकार, लोप of the सकार of उत्तम पुरुष is allowed. For example, भू वस् - भू सिप् वस् - भू इट् स् वस् - भू इ स् आट् वस् - भविसावस् - भविषावस् - भविषाव. 

3.4.97 इतश्च लोपः परस्मैपदेषु

With लेट् लकार for verbs in परस्मैपद, लोप of इकार is permitted. For example, तारिषत्. 

3.4.96 वैतो अन्यत्र

ए can also replaced by ऐ with लेट् लकार (when the previous rule is not applied). For example, एध् त - एध् अट् ते - एधतै.

3.4.95 आत ऐ

लेट् लकार has ऐ in place of आ. For example, एध् लेट् - एध् आताम् (सिब् बहुलं लेटि) - एध् सिप् आताम् (आर्ध धातुकं शेषः ) - एध् इ स् आताम् - एधि स् अट् ताम् (लेटो अडाटौ) - एधि स् अ ताम् (आत ऐ) - एधिष् अ ऐ ते - एधिषैते.

3.4.94 लेटो अडाटौ

लेट् लकार has अट् and आट्.

3.4.93 एत ऐ

With लोट् उत्तम पुरुष ए is replaced with ऐ. For example, एध् लोट् - एध् इट् - एध् शप् ए - एध ए - एधै. 

3.4.92 आडुत्तमस्य पिच्च

लोट् उत्तम पुरुष has आट्. One has मिप् वस् मस् suffixes in उत्तम पुरुष - out of which मिप् is पित्. So पित् is meant for वस् मस्. For example, पठ् मिप् - पठ् शप् नि - पठ् अ आट् नि - पठानि.

3.4.91 सवाभ्यां वा अमौ

For लोट् , स् व् are replaced with व अम् respectively. For example, एधध्वम् .

20191006

3.4.90 आमेतः

For लोट् , एकार is replaced with आम् . For example, एधन्ताम् .

3.4.89 मेर्निः

Similarly for लोट् , मि is replaced with नि .

3.4.88 वा छन्दसि


Self-explanatory.

3.4.87 सेर्ह्यपिच्च

Similarly for लोट् , सिप् is replaced with अपित् . 

3.4.86 एरुः

तिप् in place of लोट् has उकार in place of इकार. For example, पठति - पठतु .

3.4.85 लोटो लङ्वत्

लोट् is the same as लङ्. 

3.4.84 ब्रुवः पञ्चानामादित आहो ब्रुवः

ब्रू verb with लिट् has णल् अतुस् उस् थल् अथुस् in place of तिप् तस् झि सिप् थस् . For example, ब्रू तिप्  - आह् णल् - आह .

3.4.83 विदो लटो वा

विद ज्ञाने verb has णल् etc. for लिट् (optionally). For example, विद् लिट् - विद् णल् - वेद् अ - वेद.

3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

तिप् संज्ञक 9 आदेश in place of लिट् respectively have णल् अतुस् उस् थल् अथुस्  अ णल् व म. For example, पच् लिट् - पच् णल् - पच् अ - पपाच .

3.4.81 लिटस्य तझयो रेशिरेच्

The त झ in place of लिट् have एश् इरेच् respectively. For example, एध् लिट् - एध् आम् लिट् (इजादेश ) इध् आम् . एध् आम् कृ लिट् -एध्  आम् चकृत् - एधां चकृ ए- एधाञ्चक्रे .

3.4.80 थासस्से

एध् लट् - एध् थास् - एध् शप् से - एधसे .

3.4.79 टित आत्मदेपदानां टेरे

The following are टित् - लट् लिट् लुट् लृट् लेट् लोट् . The टि part of these टित् लकार are replaced with ए. The replacement of तिङ् overrules the default rule.

3.4.78 तिप्तस्झिसिप् प्थस्थ प्मिब्वस्मस्ताताञ्झथासाथान्ध्वमिङ्वहिमहिङ्

तिप् तस् झि सिप् थस् थ मिप् वस् मस् are परस्मैपद while त आताम् झ आथाम् ध्वम् इट् वहि महिङ् are आत्मनेपद आदेश .

20190930

3.4.77 लस्य

The following sutras indicate activities in place of लकार .

3.4.76 क्तो अधिकरणे च ध्रौव्यगतिप्रत्यवसानर्थेभ्यः

In the sense of stability (ध्रौव्य ), motion or अभ्यवहार , क्त takes place for both अधिकरण and कर्त्ता-कर्म -भाव.

3.4.75 ताभ्यामन्यत्रोणादयः

Cases other than संप्रदान and अपादान have उणादि suffixes.

3.4.74 भीमादयो अपादाने

भीम etc. (उणादि suffixe ending) words are formed under अपादान.

3.4.73 दाशगोघ्नौ सम्प्रदाने

In सम्प्रदान case, दाश गोघ्न - which are कृदन्त - are formed. For example, दाश अच् - दाश , गो हन् टक् - गो घन् अ - गोघ्न  

3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च

Motion indicating अकर्मक श्लिष् शी स्था आस् वस् जन् रुह् जृ have क्त suffix in कर्म and भाव . 

3.4.71 आदिकर्मणि क्तः कर्त्तरि च

A verb in the starting sense has क्त in कर्त्ता  and in भाव कर्म. For example, सः ग्रामं गतः.

3.4.70 तयोरेव कृत्यक्त खलर्थाः

कृत्य खलर्थ क्त are in भाव कर्म . 

20190928

3.4.69 लः कर्मणि च भावे च अकर्मेभ्यः

With सकर्मक verbs, लकार is implied for कर्त्ता , कर्म and for अकर्मक verbs,  लकार is implied for भाव कर्त्ता . Every verb represents both a function and the end. When the function and the end are different, we have a सकर्मक verb. Note that लकार  are 10 in number : लट् लिट् लुट् लृ ट् लेट् लोट् लङ् लिङ् लुङ् लृ ङ्. लिङ् लोट् are of आशीर् and विधि varieties. 

3.4.68 भव्यगेयप्रवचनोस्थानीयजन्याप्लाव्यापात्या वा

In कर्त्ता voice, भव्य गेय प्रवचन उपस्थानीय जन्य आप्लाव्य आपात्य words are formed through exception.

3.4.67 कर्त्तरि कृत्

कृत् - संज्ञा is implied in the कर्त्ता voice. Note that both ण्वुल् and तृच् have कृत् संज्ञा . For example,  पच् ण्वुल् - पाचक.

3.4.66 पर्याप्तिवचनेष्वलमर्थेषु

In the context of sufficiency अलं etc. words as उपपद   leads to तुमुन्  for the verb.

3.4.65 शकधृषज्ञाग्लाघटरभलभक्रमसहाहार्स्त्यर्थेषु तुमुन्

With शक् धृष् ज्ञा ग्लै घट् रभ् लभ् क्रम् सह् अर्ह् अस्त्यर्थक (भू अस् विद् ) as उपपद we have तुमुन् . For example, जानाति भोक्तुं .

3.4.64 अन्वच्यानुलोम्ये

In the context of consonance (or conduciveness), अन्वक् as उपपद leads to क्त्वा and ण्मुल् for भू. 

3.4.63 तुष्णीमि भुवः

With तुष्णीम् as उपपद भू has क्त्वा and ण्मुल् .

3.4.62 नाधार्थप्रत्यये च्व्यर्थे

In the meaning of च्वि (अभूततद्भाव ) and with the उपपद ending with suffixes नार्थ and  धार्थ have ण्मुल् and क्त्वा .

3.4.61 स्वाङ्गेतस्प्रत्यये कृभ्वोः

With तस् as suffix and स्वाङ्ग indicating words as उपपद , the verbs कृ and भू have क्त्वा and ण्मुल् . For example, मुखतः कृत्य गतः or मुखतः कारं गतः .

3.4.60 तिर्यच्य पवर्गे

In the meaning of an ending and with तिर्यक् as उपपद , कृ has क्त्वा or ण्मुल् . Four example, तिर्यक् कृ क्त्वा - तिर्यक् कृ ल्यप् - तिर्यक् कृ त्य.

3.4.59 अव्यये अयथाभिप्रेताख्याने कृञ: क्त्वाणमुलौ

When the desired action is not taking place then in the presence 

द्वितीया उपपद, कृ has क्त्वा or ण्मुल् .

3.4.58 नाम्न्यादिशि ग्रहोः

With द्वितीया उपपद that are names or with आङ् starting दिश् we have ण्मुल् . नामादेशम् आचष्टे .

3.4.57 अस्यतितृषोः क्रियान्तरे कालेषु

Where the verb is performed at intervals, then अस् तृष् have ण्मुल् with the द्वितीया उपपद.

3.4.56 विशिपति पदिस्कन्दां व्याप्य माना सेव्यमानयोः


In the meaning of व्यप्यमान सेव्यमान and with द्वितीया उपपद, विशि पति पदि स्कन्द verbs have ण्मुल् . For example, गेहानुप्रवेशम् आस्ते .

3.4.55 परिक्लिश्यमाने च

In the meaning of pain from all around and in the context of स्वाङ्ग, द्वितीया ending उपपद leads to ण्मुल् for the verb.

20190926

3.4.54 स्वाङ्गे अध्रुवे

In the absence of ध्रुव and in the context of स्वाङ्ग, द्वितीया ending उपपद leads to ण्मुल् for the verb.

3.4.53 द्वितीयायाञ्च

With द्वितीया  and in the meaning of alacrity as well.

3.4.52 अपादाने परीप्सायाम्

With अपादान and in the meaning of alacrity, verbs have ण्मुल् . For example, शय्योत्थायं धावति .

3.4.51 प्रमाणे च

In the meaning of length, सप्तमी तृ तीया ending उपपद have ण्मुल् .

3.4.50 समासत्तौ

Too much proximity can lead to the same suffix for सप्तमी तृ तीया ending उपपद . For example, केशग्राहं .

3.4.49 सप्तम्यां चोपपी डरु धकर्षः

उप before पीड् रुध् कर्ष् in सप्तमी तृ तीया ending उपपद have ण्मुल् . 

3.4.48 हिंसार्था नाञ्च समान कर्मकाणां

The verbs indicating violence have ण्मुल् implied when the अनुप्रयुक्त verb has the same कर्म (object) and the तृतीया उपपद is present. दन्दोपघातं गां कालयति (othwerwise दण्डे नोपघाते गां कालयति .

3.4.47 उपदंश स्तृ तीयाम्

उप before दंश् with तृ तीया उपपद has ण्मुल् .

3.4.46 कषादिषु यथा विध्यनुप्रयोगः

The said verbs in the previous sutras i.e. कष् etc. have अनुप्रयोग .

20190925

3.4.45 उपमाने कर्मणि च

In the meaning of likeness as object, one has ण्मुल् . For example, गुरुमिव सेवते .

3.4.44 ऊर्ध्वे शुषि पूरोः

कर्तृ indicating ऊर्ध्व उपपद leads to ण्मुल् for शुष् पूर् .

3.4.43 कर्त्रो जीवपुरुषयोर्नशिवहोः


कर्तृ indicating जीव पुरुष as उपपद have  ण्मुल् for नश् वह् respectively.

3.4.42 संज्ञायां

As noun, बन्ध् has ण्मुल् too . 

3.4.41 अधिकरणे बन्धः

In अधिकरण बन्ध् has ण्मुल् .

3.4.40 स्वे पुषः



Self indicating करण उपपद leads to ण्मुल् for पुष् .

3.4.39 हस्ते वर्त्ति ग्रहोः

करण with hand as उपपद leads to ण्मुल् for वर्त्ति and ग्रह् . For example, हस्तवर्त्तं हस्तग्राहं .

3.4.38 स्नेहने पिषः

स्नेहन indicating करण उपपद with पिष् has ण्मु ल् .

3.4.37 करणे हनः

हन् has ण्मु ल in करण .

3.4.36 समूल आकृतजीवेशु हन् कृ ञ्ग्रहः

समूल आकृत जीव उपपद with हन् कृ ग्रह् respectively have णमुल्.

3.4.35 शुष्क चूर्ण रुक्षेषु पिषः

With the three words as उपपद , पिष has णमुल् .

3.4.34 निमूल समूलयोः कषः

कष् has णमुल् with the two words as कर्म indicating उपपद . निमूल काषं कषति .

3.4.33 चेले क्नोपेः

In the same context as the previous sutra and with चेल , we have णमुल् for  क्नोपि ण्यन्त verb. For example, चेलक्नोपं .

3.4.32 वर्ष प्रमाण ऊलोपश्च अस्य अन्यतरस्याम्

With कर्म indicating उपपद and in the meaning of rain, ण्यन्त पूरि has णमुल् and the verb’s ऊ is लोप optionally.

3.4.31 चर्मादरयोः पूरेः

With चर्म उदर as कर्म indicating उपपद, ण्यन्त पूरि has णमुल् . For example, चर्मपूरं स्तृणाति .

3.4.30 यावति विन्दजी वोः

विन्द् जीव् have णमुल् with यावद् उपपद . For example, यावज्जिवमधीते .

3.4.29 कर्मणि दृ शिविदोः साकल्ये

With दृश् विद् , णमुल् is implied in the presence of a कर्म indicating उपपद and in the meaning ofसाकल्य (completeness). For example, कन्यादर्शं वरयति .

3.4.28 यथातथयोर सूयाप्रति वचने

In the response of a criticism for a कृ असिद्ध (negated) usage and in the presence of the उपपद - यथा तथा, the suffix णमुल् is implied. For example, यथाकारमहं भोक्ष्ये तथा कारमहं भोक्ष्ये .

3.4.27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्



When the action done by कृ is negated इन the sentenceand in the presence of अन्यथा एवम् कथम् इत्थम् the suffix णमुल् is implied. For example, अन्यथाकारं .

3.4.26 स्वादुमि णमुल्

कृ has णमुल् in the same context as the previous sutra.

20190923

3.4.25 कर्मण्याक्रोशे कृ ञः खमुञ्


In the same context as the previous sutra, in the presence of कर्म indicating उपपद and in the meaning of anger, खमुञ् is implied. For example, चोर कृ खमुञ् - चोर मुम् कार् अम् - चोरम् कारम् - चोरङ्कारम् .

3.4.24 विभाषा अग्रे प्रथम पूर्वेषु


Both क्त्वा and णमुल् are allowed when the words अग्रे प्रथम or पूर्व are present. Optionally लट् is also permitted.

3.4.23 न यद्यनाकाङ्क्षे


Neither णमुल् nor क्त्वा is implied when there is यद् उपपद present. For example, यदयं भुङ्क्ते ततः पचति .

3.4.22 आभीक्ष्ण्ये णमुल् च

Repetitive actions by the same कर्त्ता lead to णमुल् suffix. For example, स्मारं स्मारं नमति.

3.4.21 समान कर्तृकयोः पूर्वकाले


When two verbs are associated with the same कर्त्ता so that one verb is supposed to be actioned before the other then क्त्वा results. For example, अहं खादित्वा गच्छामि.

3.4.20 परावरयोगे च


When the behind is associated with the front, then क्त्वा results. For example, अप्राप्य न दीं पर्वतः स्थिता .

3.4.19 उदी चां माङ्ओ व्यतीहारे


मेङ् in व्यतीहार has क्त्वा.