20151220

3.1.47 न दृशः

दृश् with च्लि in लुङ् does not have क्स. For example, दृ च्लि तिप् - दृश् अङ् त् (इरितो वा) - दर्श् अत् (ऋदृशोऽङि गुणः) - अदर्शत् (अट्). If the rule wasn't applied then, दृ सिच् त् - दृ अम् श् स् ई ट् त - द्रश् सीत् - द्राश् सीत् - द्राष् सीत् - अद्राक्षीत्.