20151221

3.1.58 जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च

जॄ,स्तम्भ्,म्रुचु,म्लुचु,ग्रुचु,ग्लुचु,ग्लुञ्चु,श्वि verbs in कर्तृ-लुङ् with च्लि have अङ् (सिच् when the rule is not applied). For example, अजरत् (अजारीत्), अस्तभत् (अस्तम्भीत्), अम्रुचत् (अम्रोचीत्), अम्लुचत् (अम्लोचीत्), अग्रुचत् (अग्रोचीत्), अग्लुचत् (अग्लोचीत्), अग्लुञ्चत् (अग्लुञ्चीत्), अश्वत् (अश्वयीत्), अशिश्वियत् (चङ्).