20141122

2.1.55 उपमितंव्याघ्रादिभिः सामान्यप्रयोगे

Even when there is no सामान्यप्रयोग, व्याघ्र etc. with उपमेय सुबन्त have तत्पुरुष status. For example, पुरुषो व्याघ्रो इव - पुरुषव्याघ्रः but पुरुषो व्याघ्रो इव शूरः (i.e. when there is सामान्यप्रयोग).