20160120

3.2.59 ऋत्विग्दधृक्स्त्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च

अञ्चु and non-उपपद युजि,क्रुञ्च verbs have क्विन् and result in ऋत्विच्,दधृष्,स्त्रज्,दिश्, उष्णिह् (all 5 end in क्विन्). For example,  ऋतौ यजतीति ऋतु यज् क्विन् - ऋतु इ अज् - ऋत्विज्, धृष् धृष् क्विन् - धृ धृष् क्विन् - धर् धृष् क्विन् - ध धृष् क्विन् - दधृष्  - धृड्(झलां जशोऽन्ते) - दधृग्, सृजन्ते यां सा - सृ क्विन् - सृ अम् ज् क्विन् - स्रज् क्विन् - स्रज्, दिश् क्विन् - दिश् - दिष् - दिड् (झलां-) - दिग् (क्विन् प्रत्ययस्य-), उद् स्निह् क्विन् - उष्णिह्, प्र अञ्च् क्विन् - प्र अञ्च्- प्र अच् - प्र अ नुम् च् स् - प्र अन् च् - प्र अन् (संयोगान्तस्य लोपः)- प्र अङ् (क्विन्  प्रत्ययस्य)- प्राङ्, प्रति अञ्च् क्विन् - प्रत्यङ्, युज् क्विन् - युज् - यु नुम् ज् स् (युजेरसमासे) - युनज् - युन् (संयोगान्तस्यलोपः) - युङ्, क्रुञ्च् क्विन् - क्रुञ्च् - क्रुञ्(संयोगान्तस्यलोपः) - क्रुन् - क्रुङ्(क्विन् प्रत्ययस्य कुः).