20200105

4.2.71 मतोश्च बह्वजङ्गात्

In all four sense from the previous sutra, if there is a multiple-अच् part next to the मतुप् suffix, then the मतुप-ending प्रातिपादिक has अञ्. For example, इषुकाः सन्ति अस्यां नद्यां - इषुका वत् ङ्ईप्  -  इषुकावती अञ् (since इषुका is multiple-अच्) -  ऐषुकावतं.