20110603

1.1.42 सुडनपुंसकस्य​

सुट् comprises of सु and औट् . The rule states that सु औ जस् अम् and औट् non-नपुंसक (neuter)
Example. राजन् + सु = राजान् (Elongation from 6.4.8- सर्वनामस्थाने चासम्बुद्ध्औ)

For other conjugations - e.g. औ - राजन् + औ = राजान्औ , राजन् + जस् = राजान् + अस् = राजान​: (राजानम् from अम् etc.)

1.1.41 शि सर्वनामस्थानम्

शि kicks in through जश्शसो:शि: . Whenever that happens शि stays at the place of सर्वनाम​ . For example: वन + जस् = वन + शि = वन + इ = वन + नुम् + इ = वनानि. Similarly, दधि + जस् = दधीनि

1.1.40 अव्ययीभावश्च​

Cases of अव्ययीभाव समास​ also.

1.1.39 क्तवातोसुन्कसुन​:

क्त्वा तोसुन् कसुन् suffixes as well.

20110602

1.1.38 कृन्मेजन्त​:

Words ending म and ए कृत् suffixes are अव्यय​ as well.

1.1.37 तद्धितश्चाऽसर्वविभक्ति:

तद्धित words that do not have all the conjugations (विभक्ति) are अव्यय​.

1.1.36 स्वरादीनिनिपातमव्ययं

स्वर् प्रातर् व ह etc. do not change - and are hence called अव्यय​.

1.1.35 अन्तरं बहिर्योगोपसंव्यानयो:

उपसंव्यान (अधोवस्त्र​) are the garments that are worn below the waist. The rule states that उपसंव्यानs and words that express a peripheral sense also have सर्वनाम​ status (by exception).

1.1.34 स्वमज्ञातिधनाख्यायाम्

Except when the specification of ज्ञाति and धन holds, the सर्वनाम​ status applies to स्व​ (self) related words. For example, स्वे पुत्राः, स्वा:पुत्राः

1.1.33 पूर्वपरावरदक्षिणोत्तरपराधराणि व्यवस्थायामसंज्ञायाम्

पूर्व पर अवर दक्षिण उत्तर​ अपर अधर​ - attached words would have सर्वनाम​ status as well.
Note:

पूर्व etc. words are classified into three subcategories 1. geographical 2. temporal 3. directional (spatial)

1.1.32

​ प्रथम चरम​ तयप् suffixes and अल्प अर्थ कतिपय नेम​ words would have सर्वनाम​ status when जस् is applied to them. For example, प्रथम् + जस् is conjugated as प्रथमे प्रथमा: etc.