20191029

4.1.47 भुवश्च

भु-ending अनुपसर्जन प्रतिपादिक in fem. gender in the context of the vedas also have र्ङ्ईष.

4.1.46 नित्यं छन्दसि

बह्वादिगण अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष quite often in the context of the vedas. 

4.1.45 बह्वादिभ्यश्च

बह्वादिगण अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष. For example, बह्वी बहुः.

4.1.44 वोतो गुणवचनात्

ह्रस्व उकारान्त गुणवाची (property indicating) प्रतिपादिक in fem. gender have र्ङ्ईष. For example, पटु र्ङ्ईष - पट्वी, पृथ्वी/पृथुः  but not आखुरियम् (from आखु).

4.1.43 शोणात् प्राचाम्

According to older gurus, शोणी is allowed (otherwise शोणा is formed).

4.1.42 जनपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्यमत्रापावनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु


The following अनुपसर्जन प्रतिपादिक - जनपद कुण्ड गोण स्थल भाज नाग काल नील कुश कामुक कबर
in the respective meaning of वृत्ति अमत्र अपावन अकृत्रिमा श्राणा स्थौल्य वर्ण अनाच्छादन
अयोविकार मैथुनेच्छा केशवेश have र्ङ्ईष. For example,काल टाप्  - काला, काल र्ङ्ईष
(in the meaning of वर्ण -colour ) - काली. Here is the list in the tabular form:


प्रतिपादिक 
अर्थ 
जनपद
वृत्ति
कुण्ड
अमत्र
गोण
अपावन
स्थल
अकृत्रिमा
भाज
श्राणा
नाग
स्थौल्य
काल
वर्ण
नील
अनाच्छादन
कुश
अयोविकार 
कामुक
मैथुनेच्छा 
कबर
केशवेश

4.1.41 षिद्गौरादिभ्यश्च

षित् गौरादि  अनुपसर्जन प्रतिपादिक in fem. gender have र्ङ्ईष. For example, नर्तकी

4.1.40 अन्यतो र्ङ्ईष

For प्रतिपादिक in conditions other than those of the previous sutra, we have र्ङ्ईष   in fem. gender. For example, शबली.

4.1.39 वर्णादनुदात्तात्तोपधात्तो नः

तदन्त अनुपसर्जन प्रतिपादिक with अनुदात्त-ending and तकार उपधा undergo र्ङ्ईप् in fem. gender and have optional नकार  for the तकार. For example, एत र्ङ्ईप् - एनी (एत टाप् - एता).

20191027

4.1.38 मनोरौ वा

By exception the word मनु undergoes र्ङ्ईप्, औकार/ऐकार अन्तादेश. For example, मनावी/मनायी.

4.1.37 वृषाकप्यग्निकुसितकुसीदानामुदात्तः

वृषाकपि, अग्नि, कुसित and कुसीद प्रतिपादिक have र्ङ्ईप् and अन्तादेश for उदात्त ऐकार. For example, अग्नायी.

4.1.36 पूत क्रतोरैच

अनुपसर्जन पूतक्रतु प्रतिपादिक in fem. gender has र्ङ्ईप् suffix and ऐकार अन्तादेश. For example, पुतक्रतोः स्त्री - पूतक्रतायी.

4.1.35 नित्यं सपत्न्यादिषु

पति with सपत्नी etc.  न अन्तादेश is ordained regularly. 

4.1.34 विभाषा सपूर्वस्य

For पति with a पूर्वपद, न अन्तादेश is ordained. For example, सभापतिः.

4.1.33 पत्युर्नो यज्ञसंयोगे

न अन्तादेश is ordained for पति. For example, ग्रामस्य पतिः.

4.1.32 अन्तर्वत्पतिवतोर्नुक्

अन्तर्वत्  पतिवत् in the fem. gender undergo र्ङ्ईप् and the successive नुक्. For example, पतिवत्नी.

4.1.31 रात्रेश्च अजसौ

In the noun or vedas context and except in जस् context, रात्रि has र्ङ्ईप् in the fem. gender. For example, या रात्री (In जस् context, we can have यास्ता रात्रयः).

4.1.30 केवलमामकभागधेयपापा अपरसमान आर्यकृतसुमंगलभेषजाच्च

In the noun or vedas context the following प्रतिपादिक in fem. gender have र्ङ्ईप्-  केवल मामक भागधेय पाप अपर समान आर्यकृत सुमंगल भेषज्. For example, भैषजी.

4.1.29 नित्य संज्ञाछन्दसोः

In the context of the vedas and nounse, अन् -ending बहुव्रीहि प्रतिपादिक in fem. gender regularly undergo र्ङ्ईप्.

4.1.28 अन उपधालोपिनो अन्यतरस्याम्

अन् -ending बहुव्रीहि प्रतिपादिक with उपधा लोप in fem. gender undergo optional र्ङ्ईप्. For example,बहुराज्ञी सभा (otherwise बहुराजा सभा). Notice that in सुपर्वा there is no उपधा लोप (barred due to न संयोगाद्वमन्तात्) and it leads to डाप्.

4.1.27 दामहायनान्ताच्च

दामन्-ending or हायस्-ending बहुव्रीहि प्रतिपादिक in fem. gender starting with number undergo र्ङ्ईप्. For example,द्विहायनी.

4.1.26 संख्या अव्ययादेर्ङ्ईप्

ऊधस् -ending बहुव्रीहि प्रतिपादिक in fem. gender and that are starting with number or अव्यय undergo र्ङ्ईप्. For example,अत्यूध्नी.

4.1.25 बहुव्रीहे रूधसो ङ्ईष्

ऊधस् -ending बहुव्रीहि प्रतिपादिक in fem. gender undergo ङ्ईष्. For example, कुण्डोध्नौ.

4.1.24 पुरुषात् प्रमाणे अन्तरस्याम्

पुरुष-ending अनुपसर्जन and द्विगु प्रतिपादिक in fem. gender in the sense of evidence do not undergo ङ्ईप्. For example, द्विपुरुषा.

4.1.23 काण्डान्तात् क्षेत्रे

अनुपसर्जन अदन्त द्विगु प्रतिपादिक ending with काण्ड in fem. gender in the sense of

 क्षेत्र that have तद्धित and लुक् do not undergo ङ्ईप्. For example, द्विकाण्डा क्षेत्रभक्तिः.

4.1.22 अपरिमाणबिस्ताचितकंबल्येभ्यो न तद्धितलुकि

अनुपसर्जन अदन्त द्विगु प्रतिपादिक ending with अपरिमाण बिस्ता आचित कंबल्य words in fem. gender that have तद्धित and लुक् do not undergo ङ्ईप्. For example, द्वौ बिस्तौ पचति - द्विबिस्त टाप् - द्विबिस्ता.

4.1.21 द्विगोः

अदन्त द्विगु प्रतिपादिक in fem. gender undergoes ङ्ईप्. For example, त्रिलोकी.

4.1.20 वयसि प्रथमे

Primary अदन्त प्रतिपादिक in fem. gender undergoes ङ्ईप्. For example, कुमारी.

4.1.19 कौरव्यमाण्डूकाभ्यां च

In the same conditions as the previous sutra, कौरव्य माण्डूक undergo the same treatment. For example, कौरव्यायणी.

4.1.18 सर्वत्र लोहितादिकतन्तेभ्यः

अनुपसर्जन लोहित यञ्-ending and कत all have ष्फ suffix in feminine gender. Four example, लौहित्यायनी.

4.1.18 सर्वत्र लोहितादिकतन्तेभ्यः

अनुपसर्जन लोहित यञ्-ending and कत all have ष्फ suffix in feminine gender. Four example, लौहित्यायनी.

4.1.17 प्राचां ष् फ स्तद्धितः

प्रतिपादिक ending with the suffix यञ्  in fem. gender has an optional ष्फ suffix and is तद्धित. For example, गार्ग्यायणी.

4.1.16 यञश्च

प्रतिपादिक ending with the suffix यञ्  in fem. gender have ङ्ईप्. For example, गर्ग यञ् - गार्ग य - गार्ग् य - गार्ग्य ङ्ईप्- गार्ग् ई - गार्गी.

20191019

4.1.15 टिड्ढा अणञ्द्वयसज्दध्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

In feminine gender, प्रतिपादिक ending with the suffixes - टित् ढ अण् अञ द्वयसच् दध्नच् मात्रच् तयप् ठक् ठञ्  कञ् क्वरप् - and that are main and अद्-ending undergo ङ्ईप्. For example, ऊरुद्वयसी, कुम्भकारी, ऐन्द्री.

4.1.14 अनुपसर्जनात्

The fem. suffixes from here until 4.1.81 are through अनुपसर्जन (main or not latent).

4.1.13 डाबुभाभ्यमन्यतरस्याम्

मन्-ending and अन्-ending बहुव्रीहि have optional डाप्. For example, दामन् डाप् - दामा.

4.1.12 अनो बहुव्रीहेः

अन्-ending बहुव्रीहि does not undergo ङ्ईप्  in feminine gender. For example, सुचर्मा सुपर्वा.

4.1.11 मनः

मन्-ending प्रतिपादिक does not undergo ङ्ईप्  in feminine gender. For example, दा मनिन् - दामन् - दाम.

4.1.10 न षट्स्वस्रादिभ्यः

षट् प्रतिपादिक and प्रतिपादिक स्वसृ  in feminine gender don’t have the usual suffixes. For example, पञ्च सप्त स्वसा.

4.1.9 टाबृचि

प्रतिपादिक ending in the word पाद in feminine gender when ऋचा is observed has टाप्. For example, द्विपत् टाप् - द्विपदा ऋक्.

4.1.8 पादो अन्यतरस्याम्

प्रतिपादिक ending in the word पाद in feminine gender undergoes optional ङ्ईप्. For example, सुपाद् ङ्ईप्- सुपदी. 

4.1.7 वनो र च

वन्-suffix in feminine gender undergoes ङ्ईप् while प्रतिपादिक’s r appears towards the end. For example, ध्यै क्वनिप्- धीवन् ङ्ईप् - धीवर् ई - धीवरी.

4.1.6 उगितश्च

उक्-ending प्रतिपादिक also have ङ्ईप् in feminine gender. For example, भवती.

20191015

4.1.5 ऋन्नेभ्यो ङ्ईप्

 ऋ-ending and n-ending words in feminine gender have ङ्ईप्. For example, कर्त्री.

4.1.4 अजाद्यतष्टाप्

अजादि or अदन्त प्रतिपादिक case in feminine gender have टाप्. This overrides the चाप् डाप् if implied. For example, अज टाप् - अजा.

4.1.3 स्त्रियां

In feminine gender as well.

4.1.2 स्वौजसमौट्छष्टाभ्यांभिस्ङ्एभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप्

The 21 suffixes are found after ङ्य-ending, आप्-ending and प्रातिपदिक words.
सु औ जस; 
अम् औट् शस ;
टा भ्याम् भिस्;  
ङ्ए भ्याम् भ्यस् ; 
ङसि भ्याम् भ्यस् ;
ङस् ओस् आम्;

ङ्इ ओस् सुप् 

4.1.1 ङ्याप्प्रातिपदिकात्

ङ्य-ending, आप्-ending and प्रातिपदिक are being described until the end of section 5.

20191014

3.4.117 छन्दस्युभयथा

Both are allowed in the context of the vedas.

3.4.116 लिङ्आशिषि

In आशीर्वाद, तिङ् in place of लिङ् is आर्धधातुक. For example, भू लिङ् - भू तिप् - भूत् - भू यासुट् - भू यास् त् - भूयात्.

3.4.115 लिट् च

तिङ् in place of लिट् is also आर्धधातुक. 

3.4.114 आर्धधातुकं शेषः

The rest of the suffixes with verbs (in धातु अधिकार ) are आर्धधातुक. For example, कृ तृच् - कर्तृ.

3.4.113 तिङ्शित् सार्वधातुकम्

तिङ्शित् for verbs (in धातु अधिकार) are सार्वधातुक. For example, भू लट् - भू तिप् - भू शप् ति - भो अति - भवति.

3.4.112 द्विषश्च

After द्विष्-verb, झि in place of लङ् is also जुस् (according to shakataayana). For example, अद्विषुः. 

3.4.111 लङ्अः शाकटायनस्यैव

In place of लङ्, झि after the आकारान्त-verb is जुस् (according to shakataayana). For example, या लङ् - या झि - या जुस् - अट् या उस् - अयुः.

3.4.110 आतः

If झि is to be जुस् after सिच् then it is after the आकारान्त-verb (not after सिच्). For example, पा झि - पा सिच् झि - अ पा झि - अ पा जुस् - अपुः. 

3.4.109 सीजभ्यस्तविदिभ्यश्च

झि under ङ्इत् लकार after सिच्, अभ्यस्त or विद्-verb is जुस्. For example, जि लुङ्  - जि च्लि झि - जि सिच् जुस् - जै स् उस् - अजैषुः.

3.4.108 झेर्जुस्

झि आदेश in place of लिङ् is जुस्. For example, पठ् विधि लिङ् - पठ् शप् झि - पठ् अ यासुट् जुस् - पठ इय् उस् - पठेयुः.

3.4.107 सुट् तिथोः

लिङ् components तकार थकार undergo सुट् (ट् is इत् ). For example, एध् लिङ् - एध् त - एध् सीयुट् सुट् त - एध् इट् सीय् स् त - इधिषीय् ष् त - एधिषीष्ट.

3.4.106 इटो अत्

इट्  आदेश in place of लिङ् has अत्. For example, एध् लिङ् - एध् इट् - एध् शप् अत् - एध्अ सीयुट् अ - एध ईय् अ - एधेय.

20191013

3.4.105 झस्य रन्

झ आदेश in place of लिङ् has रन्. For example, एध् लिङ् - एध् झ - एध् शप् रन् - एध सीयुट् - एध ईय् रन् - एध ई रन् - एधेरन्.

3.4.104 किदाशिषि च

In आशीर्वाद meaning and in परस्मैपद आदेश, the यासुट् in place of लिङ् is कित् - which undergoes सम्प्रसारण  and गुण निषेध (barring). For example, यज लिङ् (लिङाशिषि-) यज् यास् तिप् - यज् यास् त् - यज् यात् - इज् यात् - इज्यात्.

3.4.103 यासुट् परस्मैपदेषूदात्तो ङ्इच्च

लिङ् has यासुट् for परस्मैपद and it is both ङ्इत् and उदात्त. For example, पठ् लिङ् - पठ् तिप् - पठ् शप् तिप् - पठ् शप् त् - पठ् अ यास् त् -  पठ् इय् त् - पठेय् त् - पठेत्.

3.4.102 लिङ्अः सीयुट्

लिङ् has सीयुट्. Since परस्मैपद has यासुट् this is applicable to आत्मनेपद. For example, एध् लिङ् - एध् शप् त - एध् सीयुट् त - एध ईय् त (लिङ्अः सलोपो-) - एधे त.

3.4.101 तस्थस्थ मिपां तान्तन्तामः

तस् थस् थ मिप् आदेश in place of ङ्इत् लकारs have ताम् तम् त अम् respectively. For example, पठ थस् - अपठ शप् तम् - अपठतं.

20191012

3.4.100 इतश्च

There is लोप of इत् for इद्-lke ङ्इत् of परस्मैपद forms. For example, पठ लङ् - पठ शप् तिप् - पठअत् - अपठत्. 

3.4.99 नित्यं ङ्इतः

उत्तम पुरुष for ङ्इत् लकारs (लिङ् लुङ् लङ् लृङ्) have the लोप of सकार on a regular basis. For example, पठ वस् - पठ शप् वस् - पठावस् -  अपठावस् (अतो दीर्घो यञ्इ) - अपठाव.

3.4.98 स उत्तमस्य

With लेट् लकार, लोप of the सकार of उत्तम पुरुष is allowed. For example, भू वस् - भू सिप् वस् - भू इट् स् वस् - भू इ स् आट् वस् - भविसावस् - भविषावस् - भविषाव. 

3.4.97 इतश्च लोपः परस्मैपदेषु

With लेट् लकार for verbs in परस्मैपद, लोप of इकार is permitted. For example, तारिषत्. 

3.4.96 वैतो अन्यत्र

ए can also replaced by ऐ with लेट् लकार (when the previous rule is not applied). For example, एध् त - एध् अट् ते - एधतै.

3.4.95 आत ऐ

लेट् लकार has ऐ in place of आ. For example, एध् लेट् - एध् आताम् (सिब् बहुलं लेटि) - एध् सिप् आताम् (आर्ध धातुकं शेषः ) - एध् इ स् आताम् - एधि स् अट् ताम् (लेटो अडाटौ) - एधि स् अ ताम् (आत ऐ) - एधिष् अ ऐ ते - एधिषैते.

3.4.94 लेटो अडाटौ

लेट् लकार has अट् and आट्.

3.4.93 एत ऐ

With लोट् उत्तम पुरुष ए is replaced with ऐ. For example, एध् लोट् - एध् इट् - एध् शप् ए - एध ए - एधै. 

3.4.92 आडुत्तमस्य पिच्च

लोट् उत्तम पुरुष has आट्. One has मिप् वस् मस् suffixes in उत्तम पुरुष - out of which मिप् is पित्. So पित् is meant for वस् मस्. For example, पठ् मिप् - पठ् शप् नि - पठ् अ आट् नि - पठानि.

3.4.91 सवाभ्यां वा अमौ

For लोट् , स् व् are replaced with व अम् respectively. For example, एधध्वम् .

20191006

3.4.90 आमेतः

For लोट् , एकार is replaced with आम् . For example, एधन्ताम् .

3.4.89 मेर्निः

Similarly for लोट् , मि is replaced with नि .

3.4.88 वा छन्दसि


Self-explanatory.

3.4.87 सेर्ह्यपिच्च

Similarly for लोट् , सिप् is replaced with अपित् . 

3.4.86 एरुः

तिप् in place of लोट् has उकार in place of इकार. For example, पठति - पठतु .

3.4.85 लोटो लङ्वत्

लोट् is the same as लङ्. 

3.4.84 ब्रुवः पञ्चानामादित आहो ब्रुवः

ब्रू verb with लिट् has णल् अतुस् उस् थल् अथुस् in place of तिप् तस् झि सिप् थस् . For example, ब्रू तिप्  - आह् णल् - आह .

3.4.83 विदो लटो वा

विद ज्ञाने verb has णल् etc. for लिट् (optionally). For example, विद् लिट् - विद् णल् - वेद् अ - वेद.

3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः

तिप् संज्ञक 9 आदेश in place of लिट् respectively have णल् अतुस् उस् थल् अथुस्  अ णल् व म. For example, पच् लिट् - पच् णल् - पच् अ - पपाच .

3.4.81 लिटस्य तझयो रेशिरेच्

The त झ in place of लिट् have एश् इरेच् respectively. For example, एध् लिट् - एध् आम् लिट् (इजादेश ) इध् आम् . एध् आम् कृ लिट् -एध्  आम् चकृत् - एधां चकृ ए- एधाञ्चक्रे .

3.4.80 थासस्से

एध् लट् - एध् थास् - एध् शप् से - एधसे .

3.4.79 टित आत्मदेपदानां टेरे

The following are टित् - लट् लिट् लुट् लृट् लेट् लोट् . The टि part of these टित् लकार are replaced with ए. The replacement of तिङ् overrules the default rule.

3.4.78 तिप्तस्झिसिप् प्थस्थ प्मिब्वस्मस्ताताञ्झथासाथान्ध्वमिङ्वहिमहिङ्

तिप् तस् झि सिप् थस् थ मिप् वस् मस् are परस्मैपद while त आताम् झ आथाम् ध्वम् इट् वहि महिङ् are आत्मनेपद आदेश .