20191231

4.2.38 गोत्रोक्षोष्ट्रोरभ्रराजराजन्याराजन्यराजपुत्रवत्समनुष्याजाद् वुञ्

The षष्ठी समर्थ गोत्र - उक्षन् उष्ट्र उरभ्र राजन् राजन्य राजपुत्र वत्स मनुष्य अज - in the group sense have वुञ्. ञ् is इत् and वु undergoes अक. For example, औपगवानां समूहः - औपगव वुञ् - औपगवकं.

4.2.37 भिक्षादिभ्यो अण्

In the same context as the previous sutra, भिक्षादि प्रातिपादिक have अण्. For example, भिक्षाणां समूहः - भिक्षा अण् - भैक्षं.

4.2.36 तस्य समूहः

षष्ठी प्रातिपादिक in the sense of a group have अण् suffix. For example,काकानां समूहः - काक अण् - काकं. Similarly, बक अण् - बाकं.

4.2.35 पितृव्यमातुलमातामहापितामहाः

पितृव्य मातुल मातामह पितामह are formed.

4.2.34 महाराजप्रोष्ठपदाट्ठञ्

षष्ठी देवता-indicating प्रथमा-ending महाराज and प्रोष्ठपद प्रातिपादिक have ठञ् suffix. For example,महाराजो देवता अस्य - माहाराजिकम्. Similarly, प्रौष्ठपदिकं.

4.2.33 कालेभ्यो भववत्

For ४.२.९१ - ४.३.१३२ षष्ठी देवता-indicating time-related प्रथमा-ending प्रातिपादिक have भववत् suffix other ठञ् would be implied due to भवकालाट् ठञ्.

4.2.32 अग्नेर्ढक्

षष्ठी देवता-indicating प्रथमा-ending अग्नि प्रातिपादिक have ढक् suffix. For example, अग्निर्देवता अस्येति - अग्नि ढक् - आग्नेयं.

20191230

4.2.31 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च

षष्ठी देवता-indicating द्यावापृथिवी शुनासीर मरुत्वत् अग्नीषोम वास्तोष्पति गृहमेध प्रथमा-ending प्रातिपादिक have छ or यत्   suffix. For example, द्यावा पृथिव्यौ देवते अस्येति - द्यावा पृथिवी छ - द्यावापृथिवीयाम्  or
द्यावा पृथिवी यत् - द्यावापृथिव्यं.

4.2.30 वाय्वृतुपितृषसो यत्

षष्ठी देवता-indicating वायु ऋतु पितृ उषस् प्रथमा-ending प्रतिपादिक have यत् suffix. For example,ऋतु यत् - ऋतव्यं.

4.2.29 सोमाट् ट्यण्

षष्ठी सोम देवता-indicating प्रथमा-ending प्रतिपादिक have ट्यण् suffix. In ट्यण्, ट् is इत्  (resulting in ङ्ईप् in fem. gender) and ण्  is इत्  (resulting आदि वृद्धि). For example, सोमो देवता अस्येति - सोम ट्यण् - सौम्यं.

4.2.28 महेन्द्राद् घा अणौ च

षष्ठी  महेन्द्र देवता-indicating प्रथमा-ending प्रतिपादिक have घ, छ or अण्  suffix. For example,महेन्द्रो देवता अस्य - महेन्द्र घ - महेन्द्रिय, महेन्द्र अण् - माहेन्द्रं, महेन्द्र छ - महेन्द्रीयम्.

4.2.27 छ च

षष्ठी अपोनपात् अपान्नपात् देवता-indicating प्रथमा-ending प्रतिपादिक can also have छ suffix. For example, - अपोनप्तृ छ - .अपोनप्त्रीयं.

4.2.26 अपोनप्त्रपान्नप्तृभ्यां घः

षष्ठी अपोनपात् अपान्नपात् देवता-indicating प्रथमा-ending प्रतिपादिक have घ suffix. For example, अपोनपात् देवता अस्य - अपोनप्तृ घ - अपोनप्त्रियं.

20191221

4.2.25 शुक्राद् घन्

In the same context as the previous sutra, शुक्र has घन् where न् undergoes इत् ( घ् does not undergo  इत्). For example, शुक्रो देवता अस्य - शुक्र घन् - शुक्रियं.

4.2.24 कस्येत्

In the same context as the previsou sutra, क has अण् and the प्रकृति undergoes इत्. For example, को देवता अस्य - क अण् - कित् अ - कि अ - कै अ - कायः.

4.2.23 सा अस्य देवता

In the षष्ठ्य sense of अस्य देवता, the प्रथमान्त समर्थ प्रतिपादिक has अण्. For example, इन्द्रो देवता अस्य - इन्द्र अण् - ऐन्द्रः.

4.2.22 विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः

सप्तमी प्रथमान्त समर्थ फाल्गुनी श्रवणा कार्त्तिकी चैत्री प्रतिपादिक have optional ठक्. For example,कार्त्तिकिकः (otherwise कार्तिकः).

4.2.21 आग्रहायण्यश्वत्थाट् ठक्

सप्तमी प्रथमान्त समर्थ आग्रहायणी and अश्वत्थ प्रतिपादिक have ठक्. For example, आग्रहायणी पौर्णमास्यस्मिन् मासे - आग्रहायणिकः.

4.2.20 सा अस्मिन् पौर्णमासीति

सप्तमी प्रथमान्त समर्थ पौर्णमासी word has अण्. For example, पुष्य नक्षत्रेण युक्ता पौर्णमासी - पौषी पौर्णमासी.

20191220

4.2.19 क्षीराट् ढञ्

In the same context as the previous sutra, सप्तमी समर्थ क्षीर प्रतिपादिक has ढञ्. For example, क्षीरे संस्कृता यवागूः - क्षीर ढञ् - क्षैर एय - क्षैरेय.

4.2.18 उदश्वितो अन्यतरस्याम्

In the same context as the previous sutra, सप्तमी समर्थ उदश्वित प्रतिपादिक has ढञ् (otherwise अण् ). For example,उदश्विति संस्कृतं - उदश्वित ठक् - औदश्वित् क - औदश्वित्कम्.

4.2.17 दध्नष्टक्

In the same context as the previous sutra, सप्तमी समर्थ प्रतिपादिक have ठक्. For example, दध्नि संस्कृतं भक्षं - दधि ठक् - दाधिकम्.

4.2.16 शूलोखाद्यत्

In the same context as the previous sutra, शूल (iron-rod) उखा (a utensil) प्रतिपादिक have यत्. For example, शूले संस्कृतं भक्षं मांसं - शूल्य.

4.2.15 संस्कृतं भक्षाः

सप्तमी समर्थ प्रतिपादिक has अण् in the context of संस्कृत matter that is edible. For example, घृते संस्कृतं - घार्तं.

4.2.14 स्थण्डिलाच्छयितरि व्रते

In शयन कर्त्ता context , सप्तमी समर्थ प्रतिपादिक in the व्रत sense have अण्. For example, स्थण्डिले शयितुं व्रतम्अस्य -  स्थण्डिल अण् - स्थण्डिलो.

4.2.13 तत्रोद्धृतममत्रेभ्यः

पात्र विशेष सप्तमी-ending प्रतिपादिक  in the sense of "taken out" have अण्. For example, शरावेषूद्ध्रुत ओदनः - शराव अण् - शारावः.

20191216

4.2.12 कौमारापूर्ववचने

कौमार is formed in अपूर्ववचन. For example, अपूर्वपतिः कुमारी पतिमुपपन्ना - कौमारी.

4.2.11 द्वैपवैयाघ्रादञ्ज्

In the same contexts as the previous sutra (covered chariot) द्वैप वैयाघ्र  प्रतिपादिक have अञ्. For example, द्वैपेन परिवृतो रथः - द्वैपः.

4.2.10 पाण्डुकंबलादिनिः

Similarly पाण्डुकम्बली रथः.

4.2.9 परिवृतो रथः

अण् is implied for covered chariot. For example, वस्त्रेण परिवृतो रथः - वास्त्रो रथः.

4.2.8 वामदेवाड् ड्यड्ड्यौ

तृतीया-ending समर्थ  वामदेव प्रतिपादिक in seen साम sense have ड्य and ड्यत् suffixes. For example, वामदेवेन दृष्टं साम - वामदेव्यं.



4.2.7 दृष्टं साम

तृतीया-ending समर्थ  प्रतिपादिक in the seen साम sense have अण्. For example, वसिष्ठेन दृष्टं साम - वसिष्ठं साम.

4.2.6 द्वन्द्वाच्छः

तृतीया-ending द्वन्द्व-indicating समर्थ प्रतिपादिक (in युक्तः कालः context) have छ suffix. For example, तिष्यश्च पुनर्वसुश्च - तिष्य पुनर्वसू - तिष्य पुनर्वसो इय (ओर्गुणः) - तिष्यपुनर्वसवीय.

4.2.5 संज्ञायां श्रवण अश्वत्थाभ्यां

The suffix applied तृतीया-ending समर्थ stars(constellation)-indicating श्रवण अश्वत्थ प्रतिपादिक (with time context) undergoes लुप् in noun. For example, श्रवणेन युक्ता रात्रिः (4.2.4 would bar लुप् but it is allowed through the current sutra) - श्रवण् टाप् - श्रवणा.

4.2.4 लुबविशेषे

Suffixes in non-special (i.e. general) statements undergo लुप्. For example, पुष्य अण् - पुष्यः (not indicating time-particular context).

4.2.3 नक्षत्रेण युक्तः कालः

तृतीया समर्थ stars-indicating प्रतिपादिक which are associated with time have अण्. For example, पुष्येण नक्षत्रेण युक्तः कालः - पुष्य अण् - पुष् अ - पौष and then पौषी रात्रिः, पौषम् अहः.

4.2.2 लाक्षारोचनाट् ठक्

तृतीया समर्थ लाक्ष (with the meaning of coloured ) and रोचन प्रतिपादिक have ठक्. For example, लाक्षा ठक् - लाक्षिक.

4.2.1 तेन रक्त रागात्

तृतीया समर्थ words with the meaning of having been coloured have अण् . For example, कषोयेण रक्तं - कषाय.

20191215

4.1.176 न प्राच्यभर्गादियौधेयादिभ्यः

तद्राज suffixes with district-indicating warrior attached प्राग्देशीय भर्गादि यौधेयादि words do not undergo लुक्. For example, पाञ्चाली.

4.1.175 अतश्च

अ-ending suffixes with district-indicating warrior attached words in fem. gender undergo लुक् as well. For example, मद्र अण् - मद्री.

4.1.174 स्त्रियामवन्तिकुन्तिकुरुभ्यश्च

तद्राज suffixes with district-indicating warrior attached अवन्ति कुन्ति कुरु in fem. gender undergo लुक्. For example, कुन्ति ञ्यङ् - कुन्ति ङ्ईष् - कुन्ती.

4.1.173 कंबोजाल्लुक्

District-indicating warrior attached कम्बोज in अपत्य sense have लुक्. For example, कम्बोज अञ् - कंबोजः.

4.1.172 ते तद्राजाः

From 4.1.166 to here - the अञ् etc. are called तद्राज  i.e. अञ् अण् ङ्यण् ण्यञ् यङ् are तद्राज. Note that the तद्राज  suffixes undergo लुक्  in plural number.

4.1.171 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्

इञ् is implied for district-indicating साल्व-component words attached with a warrior and with प्रत्यग्रथ कलकूट and अश्मक in अपत्य sense. For example, उदुम्बर इञ्  - औदुम्बरिः.

4.1.170 कुरुनादिभ्यो ण्यः

District-indicating कुरु word and न-ending words have ण्य in अपत्य sense. For example, कुरूणामपत्यं कुरु ण्य - कुरो य - कौरव्य.

20191214

4.1.169 व्रुद्धेत्कोसलाजादाञ् ञ्यङ्

District-indicating warrior-attached इ-ending words वृद्ध-applicable कोसल and आजाद have ञ्यङ्. For example, अवन्ति ञ्यङ् - आवन्त्यः.

4.1.168 द्वयञ्मगधकलिङ्गसूरामसादण्

District-indicating words tied with the warrior having two अच् in the of magadha, kalinga aur suuramasa states have अण्. For example, मगधानामपत्यं - मागधः.

4.1.167 साल्वेयगान्धारिभ्यां च

For साल्वेय गान्धारि words in the same context as the previous sutra as well. For example, गान्धारि अञ् - गान्धारः.

4.1.166 जनपदशब्दात् क्षत्रियादञ्

District-indicating words that are tied to the क्षत्रिय have अञ्. For example,पञ्चाल अञ् - पाञ्चालः.

4.1.165 वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति

Also when somebody in the same पिण्ड (in the seven generations) is alive (other than the brother).

4.1.164 भ्रातरि च ज्यायासि

पौत्र अपत्य (or those before पौत्र) would be considered युवा अपत्य when the elder brother of the पौत्र (or those before पौत्र) is alive.

4.1.163 जीवति तु वंश्ये युवा

However, the great-grandson onwards can be considered young (युवा अपत्य) when grandson or those before grandson in the lineage are alive.

4.1.162 अपत्यं पौत्रप्रभृति गोत्रं

Grandchild onwards is considered गोत्र (definition).

4.1.161 मनोर्जातावञ्यतौ षुक् च

In the context of class and in अपत्य sense, मनु leads to अञ् or यत् and a षुक् is implied for मनु. For example, मनोरपत्यं - मनु षुक् - मानुष and मनु षुक् यत् - मनुष्यः.

4.1.160 प्राचामवृद्धात् फिन् बहुलं

Some experts allow फिन् non-वृद्धा (otherwise इञ् would be implied). For example, ग्लुचुकायनिः (otherwise ग्लौचुकिः).

4.1.159 पुत्रान्तादन्यतरस्यां

Some experts allow (optional) कुक् for फिञ् given non-गोत्र वृद्ध-applicable पुत्र-ending words. For example, गार्गीपुत्र कुक् फिञ् - गार्गीपुत्रक् - and thereforth गार्गीपुत्रक्आयनि - गार्गीपुत्रकायणिः. Otherwise, गार्गीपुत्र फिञ् - गार्गीपुत्र आयनि - गार्गीपुत्रायणिः  or गार्गीपुत्र इञ् - गार्गीपुत्रिः.

20191213

4.1.158 वाकिनादीनां कुकच्

Non-गोत्र वृद्ध applicable वाकिन etc. words have फिञ् and subsequent कुक् in अपत्य sense. For example, वाकिन फिञ् - वाकिन कुक् आयनि - वाकिनकायनिः.

4.1.157 उदीचां वृद्धागोत्रात्

Some experts would use फिञ् for non-गोत्र वृद्ध प्रतिपादिक. For example,आम्रगुप्तायनिः.

4.1.156 अणो द्वयचः

Two-अच्  अण्-ending प्रतिपादिक फिञ्. For example, कर्तृ अण् - कार्त्रः and then कार्त्रस्य अपत्यं - कार्त्र फिञ्- कर्त्रायणिः.

4.1.155 कौसल्यकार्मार्याभ्यां च

In अपत्य sense, कौसल्य and कार्मार्य have फिञ्. For example, कौसल्यायिनः and कार्मार्यायिणः.

4.1.154 तिकादिभ्यः फिञ्

तिक etc. in अपत्य sense have फिञ्. For example, तिक फिञ्-  तैक आयनि - तैकायनिः.

4.1.153 उदीचामिञ्

For some experts, the same conditions as the previous sutra would have इञ् instead. For example,
कारिषेण इञ् - कारिषेणिः.

4.1.152 सेनान्तलक्षणकारिभ्यश्च

In अपत्य sense, सेना अन्त प्रतिपादिक, लक्षण or शिल्पि-indicating प्रतिपादिक have ण्य. For example, कारिसेन - कारिषण ण्य - कारीषेण्यः.

4.1.151 कुर्वादिभ्यो ण

In अपत्य sense the कुरु प्रतिपादिक has ण्य suffix. For example, कुरोरपत्यं - कुरु ण्य - कौरु  य  - कौरो य - कौरव्य.

4.1.150 फाण्टाहृतिमिमताभ्यां णफिञ्औ

ण फिञ् implied for सौवीर गोत्र with फाण्टाहृति and मिमत प्रतिपादिक in अपत्य sense. For example, फाण्टाहृत ण - फाण्टाहृतः or फाण्टाहृत फिञ्ज् - फाण्टाहृतायनिः. Similarly, मैमतः and मैमतायनिः.

4.1.149 फेश्छ च

सौवीर गोत्र in कुत्सित sense with फिञ् suffix and applicable वृद्ध has छ or ठक्. For example, यमुन्दस्य अपत्यं - यामुन्दायनि (फिञ्) -यामुन्दायनिकः  (यामुन्दायनि  ठक्) or यामुन्दायनीयः (यामुन्दायनि छ).

4.1.148 व्रुद्धाट् ठक् सौवीरेषु बहुलं

ठक् is often implied for प्रतिपादिक in सौवीर गोत्र with applicable वृद्ध in अपत्य or निन्दा sense. For example, भावदित्ति ठक् - भावदित्तिकः.

4.1.147 गोत्रस्त्रियाः कुत्सने ण च

वर्त्तमान fem. indicating प्रतिपादिक in गोत्र, अपत्य and निन्दा sense have ण (sometimes ठक् as well). For example, गार्ग्या अपत्यं - गार्गी or गार्गिक (when ठक्).

20191212

4.1.146 रेवत्यादिभ्यष्ठक्

In अपत्य sense रेवती has ठक्.  आदिवृद्धि is implied due to किति च. For example, रेवत्या अपत्यं - रेवती ठक् - (स्तीभ्यो ढक् was barred) - रेवती इक - रैवतिकः.

4.1.145 व्यन् सपत्ने

In सपत्न (enemy) sense on the other hand, भ्रातृ has व्यन्. For example, भ्रातृ व्यन् - भ्रातृव्यः.

4.1.144 भ्रातुर्व्यच्च

In अपत्य sense, भ्रातृ has व्यत् and छ. For example, भ्रातृ व्यत् - भ्रातृव्यः, भ्रातृ छ - भ्रात्रीयः.

4.1.143 स्वसुश्छः

In अपत्य sense, स्वसृ has छ suffix. For example, स्वस्रीयः.

4.1.142 दुष्कुलाड् ढक्

In अपत्य sense, दुष्कुल has ढक्. For example, दौष्कुलेयः.

4.1.141 महाकुलादञ्खञ्औ

In अपत्य sense महाकुल has optional अञ् or खञ्. For example, महाकुल अञ् - माहाकुलः, महाकुल खञ् - माहाकुलीनः (otherwise महाकुल ख - महाकुलीनः). 

4.1.140 अपूर्वपदादन्यतरस्यां

In अपत्य sense अपूर्वपद कुल has यत् and ढकञ् (ञ् is इत्). For example, कुल यत् - कुल्यः. कुल ढकञ् - कौलेयकः.

4.1.139 कुलात् खः

In अपत्य sense कुल and कुलान्त have ख and thereforth ईन. For example, कुल ख - कुलीनः.

4.1.138 क्षत्राद् घः

In अपत्य sense क्षत्र has घ and इय. For example, क्षत्रियः.

20191211

4.1.137 राजश्वसुराद् यत्

राजन् and श्वसुर in अपत्य sense have यत्. For example, राजन्यः.

4.1.136 गृष्ट्यादिभ्यश्च

गृष्टि etc. in अपत्य sense have ढञ्.  For example, गृष्टि ढञ् - गार्ष्ट् एय - गार्ष्टेयः. 

4.1.135 चतुष्पाद्भ्यो ढञ्

With चतुष्पाद् in अपत्य sense, ढञ् is implied. For example, कमण्डलु  ढञ् - कामण्डलेयः.

4.1.134 मातृष्वसुश्च

Similarly for मातृष्वसृ as well.

4.1.133 ढकि लोप

With ढक् loss is implied for पितृष्वसृ (of ऋ through अलो अन्त्यः). For example, पितृष्वसृ ढक् - पितृष्वसेयः.

4.1.132 पितृष्वसुश्छण्

पितृष्वसृ in अपत्य sense has छण् (exception to अण्). For example, पितृष्वस्रीयः.

20191210

4.1.131 क्षुद्राभ्यो वा

क्षुद्रा-indicating समर्थ प्रतिपादिक in अपत्य sense have optional ढ्रक्. For example, काणा या अपत्यं - काणा ढ्रक् - काणेरः (otherwise काणा ढक् - काणेयः).

4.1.130 आरगुदीचाम्

In उदीच्य gurus' opinion, गौधा आरक् - गौधारः is also implied.

4.1.129 गोधाया ढ्रक्

Self-explanatory. For example, गोधाया ढ्रक् - गौधा एय् रक् - गौध् एर - गौधेर.

4.1.128 चटकाया ऐरक्

चटका in अपत्य sense has ऐरक् (आदिवृद्धि occures due to किति च). For example, चटकस्य अपत्यं - चाटकैरः

4.1.127 कुलटाया वा

Under the same conditions as the previous, sutrea कुलटा has ढक्. For example, कुलटा ढक् - कौलटेयः.

4.1.126 कल्याण्यादीनामिनङ्च


कल्याणी समर्थ प्रतिपादिक in अपत्य sense have ढक् and and इनङ् ( which is at the अन्त्य letter due to ङ्इच्च). For example, कल्याण्या अपत्यं - कल्याणिनङ्ग ढक् - कल्याणिनेयः.

4.1.125 भ्रुवो वुक् च

भ्रू in अपत्य sense have ढक् and भ्रू has वक्. For example, भ्रुवो अपत्यं - भ्रू वुक् ढक् - भ्रौव् एय सु - भ्रौवेयः.

4.1.124 विकर्णकुषीतकात् काश्यपे

For the particular case of काश्यप अपत्य, विकर्ण and कुषीतक have ढक्. For example, विकर्णस्य काश्यपो अपत्यं - वैकर्णेयः (except for काश्यप, विकर्ण इञ् - वकर्णिः would be implied).

4.1.123 शुभ्रादिभ्यश्च

शुभ्र etc. समर्थ प्रतिपादिक in अपत्य sense have ढक्. For example, शौभ्रेयः.

4.1.122 इतश्च अनिञ्अः

इ-ending, bi-3अच् and non-निञ् suffixed प्रतिपादिक in अपत्य sense have ढक्. For example, अत्रेः अपत्यं - आत्रेयः (since all the three conditions are met here).

4.1.121 द्वयचः

Fem. bi-अच् suffixed समर्थ प्रतिपादिक in अपत्य sense have ढक्. For example, गङ्गायाः अपत्यं -  गाङ्गेयः.

20191209

4.1.120 स्त्रीभ्यो ढक्

प्रतिपादिक with fem. indicating suffixes have ढक्. For example, विनताया अपत्यं - विनता ढक् - वैनतेय.

4.1.119 ढक् च मण्डूकात्

मण्डूक प्रतिपादिक in अपत्य sense has ढक् (or अण् or इञ् through अत इञ्). For example, मण्डूकस्य अपत्यं - मण्डूकेयः or मण्डूक अण् - मण्डूकः  or मण्डूक इञ् - माण्डूकिः.

4.1.118 पीलाया वा

षष्ठी समर्थ प्रतिपादिक पीला in अपत्य sense has अण्. For example, पैलः.

4.1.117 विकर्णशुङ्गच्छगलाद् वत्सभरद्वाजात्रिषु

वत्स भरद्वाजअत्रि अपत्य with विकर्ण शुङ्ग छगल respectively have अण्. For example, वैकर्णो.

4.1.116 कन्यायाः कनीन च

कन्या in अपत्य sense has कनीन followed by अण्. For example, कन्यायाः अपत्यं - कन्या कनीन अण् - कानीनः.

4.1.114 ऋष्यन्धकवृष्णिकुरुभ्यश्च

ऋषि-indicating प्रतिपादिक in अपत्य sense and in अन्धक वृष्णि कुरु lineages have अण्. For example, वसिष्ठस्या अपत्यं - वासिष्ठः (इञ् is blocked and अण् is implied).

4.1.113 अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः

Except for वृद्ध applied, नदी and मानुषी indicating river and human meanings in अपत्य sense have अण्. For example,यमुना अण् - यामुनः, इरावत्या अपत्यं - ऐरावतः however, चान्द्रभागाया अपत्यं (आदि अच् being वृद्ध) leads to चान्द्रभागा ढक् - चान्द्रभागेयः.

4.1.112 शिवादिभ्यो अण्

षष्ठी समर्थ शिव प्रतिपादिक in अपत्य sense have अण्. For example, शिव अण् - शैवः.

4.1.111 भर्गात् त्रैर्गते

In त्रिगर्त (state), भर्ग in गोत्र अपत्य sense has फञ्. For example, भार्गायणः.

20191207

4.1.110 अश्वादिभ्यः फञ्

अश्वादि प्रतिपादिक in गोत्र अपत्य sense have फञ्. For example, आत्रेय भारद्वाजे.

4.1.109 लुक् स्त्रियां

With आङ्गिरस गोत्र the यञ् applied has लुक् when स्त्री is in the context. For example, वतण्डस्य गोत्र अपत्यं - वतण्ड यञ् - वातण्ड्यी.

4.1.108 वतण्डाच्च

वतण्ड with आङ्गिरस गोत्र has यञ्. For example, वातण्ड्यः.

4.1.107 कपिबोधादाङ्गिरसे

With आङ्गिरस गोत्र, कपि बोध प्रतिपादिक have यञ्. For example, बोधस्य गोत्रापत्यं - बौध्यः.

4.1.106 मधुबभ्र्वोर्ब्राह्मणकौशिकयोः


मधु बभ्रु in ब्राह्मण and कौशिक गोत्र respectively have यञ्. For example, माधव्यः (ब्राह्मण गोत्र - माधवः otherwise).

4.1.105 गर्गादिभ्यो यञ्

गर्गादि षष्ठी समर्थ प्रतिपादिक in गोत्रापत्य sense have यञ्. For example, गार्ग्यः.

20191206

4.1.104 अनृष्यानन्तर्ये बिदा दिभ्योअञ्

Both ऋषिवाची and non-ऋषिवाची words are included in बिदादि.
ऋषिवाची बिदादि  words in गोत्र अपत्य and non-ऋषिवाची in अनन्तरापत्य sense अञ्. For example, बैदः काश्यपः.

4.1.103 द्रोणपर्वतजीवन्तादन्यतरस्यां

द्रोण पर्वत जीवन्त समर्थ प्रतिपादिक in गोत्र अपत्य usage have optional फक् (through exception of 4.1.95). For example, द्रोण फक् - द्रोणायनः (otherwise द्रोण इञ् - द्रोणिः).

4.1.102 शरद्वच्छुनकदार्भाद् भृगुवत्साग्रायणेषु

शरद्वत् शुनक दर्भ समर्थ प्रतिपादिक in भृगु वत्स आग्रायण sense respectively in गोत्र usage have फक्. For example, शुनक फक् - शौनकायनः.

4.1.101 यञ्इञ्ओश्च

समर्थ प्रतिपादिक with यञ्-end or अञ्-end in गोत्र अपत्य  sense have फक्. For example, गार्ग्य फक् - गार्ग्यायणः.

4.1.100 हरितादिभ्योश्च

अञ-ending and हरित समर्थ प्रतिपादिक in अपत्य sense have फक्. For example, हरित अञ् - हरितः
or हारिता फक् - हारितायनः.

20191205

4.1.99 नडादिभ्यः फक्

नडादि षष्ठ्यन्त समर्थ प्रतिपादिक in गोत्र अपत्य sense have फक्. For example, नडस्य गोत्र अपत्यं - नाडायनः.

4.1.98 गोत्रे कुञ्जादिभ्यश्च्फञ्

In गोत्र अपत्य sense, कुञ्ज षष्ठ्यन्त समर्थ प्रतिपादिक have च्फञ् suffix. For example, कुञ्जस्य गोत्र अपत्यं - कुञ्ज च्फञ् - कौञ्जायन ञ्य - कौन्जायन्य.

4.1.97 सुधातुरकङ् च

सुधातृ in अपत्य sense has इञ्. सुधातृ has अकङ् (in place of ऋ through ङ्इच्च). For example, सुधातृ इञ् - सुधातङ् इ - सौधातिक.

4.1.96 बाह्वादिभ्यश्च

बाहु-etc. षष्ठ्यन्त समर्थ प्रतिपादिक in अपत्य sense have इञ्. For example, बाहोरपत्यम् - बाहविः.

4.1.95 अत इञ्

षष्ठी समर्थ अदन्त प्रतिपादिक in अपत्य sense have इञ् suffix. For example, दक्षस्यापत्यं - दाक्षिः (No इञ् suffix with non-अदन्त विनताया अपत्यं - वैनतेयः ).

20191204

4.1.94 गोत्राद्यून्यस्त्रियां

In non-स्त्री अपत्य and युवा अपत्य, the गोत्र-applicable have the respective suffix. For example, गार्ग्य फक् - गार्ग्यायणः  but दाक्षि ङ्ईष् - दाक्षी.

4.1.93 एको गोत्रे

Due to अपत्यंपौत्रप्रभृतिगोत्रं, पौत्र (grandson) and onward generations all have the गोत्र. In these cases, only one अपत्य implies the गोत्र. Therefore, उपगोरपत्यं - औपगवः and औपगवस्य अपत्यं - औपगवः.

4.1.92 तस्यापत्यं

षष्ठी समर्थ प्रतिपादिक in अपत्य sense has अण्. For example, उपगोरपत्यं.

4.1.91 फक्फिञ्ओ अन्यतरस्याम्

With प्राग्दीव्यतीय अजादि suffixes in the youth sense फक् फिञ् undergo optional लुक्. For example, यास्कस्य युवा अपत्यं - यास्क फिञ् - यास्कायनिः. Similarly, with लुक्, we have यास्का यनेः छात्राः - यास्कीयाः  (with non-लुक् - यास्कायनीयाः).

4.1.90 युनि लुक्

प्राग्दीव्यतीय अच्-etc. in the sense of youth undergo लुक्. For example, भाग वित्ति अण् - भागवित्ताः.

4.1.89 गोत्रे अलुगचि

प्राग्दीव्यतीय अच्-etc. suffixes in गोत्र-related sense undergo लुक्. For example, गर्ग यञ्य (ञ्अ ञ्ओश्च would cause) लुक् and result in गार्ग्य. But गार्ग्य आम् छ - गार्ग्य छ -  गार्ग्य ईय  - गार्गीयाः.

4.1.88 द्विगोर्लुगनपत्ये

द्विगु प्राग्दीव्यतीय meanings except that of अपत्य have तद्धित लुक्. For example, पंचकपालः.

4.1.87 स्त्रीपुंसाभ्यां नञ्स्नञ्औ भवनात्

स्त्री पुंस in the suffixes for meanings implied by the sutra - "धान्यानां भवने- " have नञ् स्नञ् (respectively). For example, स्त्रैणं पौस्नं.

4.1.86 उत्सादिभ्यो अञ्

उत्सादि समर्थ प्रतिपादिक in प्राग्दीव्यतीय sense has तद्धित अञ्. For example, औत्सः.

20191202

4.1.85 दित्यदित्यादित्यपत्युत्तरपदाण् ण्यः

समर्थ प्रतिपादिक with दिति अदिति आदित्य पति in the end and in the प्राग्दीव्यतीय sense have ण्य. For example, दिति ण्य - दिति य- दैति य (यस्येति च) - दैत्य.

4.1.84 अश्वपत्यादिभ्यश्च

अण् is applied for अश्वपति. For example, आश्वपतं.

4.1.83 प्राग्दीव्यतो अण्

Before 4.4.2 अण् is applied throughout except for the exception sutras.

4.1.82 समर्थानां प्रथमाद्वा

समर्थ पद are those have a relationship or indicate ability with respect to another. Only the first pronounced of the समर्थ पद has the suffix applied. For example, उपगोः अपत्यं has अण् through तस्य अपत्यं. Out of the समर्थ two the प्रथम is उपगोः. Therefore, we have उपगु अण् - औपगव् अ - औपगवः.

4.1.81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यो अन्यतरस्याम्

दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि in fem. gender have optional ष्यङ्ग्.

4.1.80 क्रौड्यादिभ्यश्च

क्रौड्यादि in fem. gender have ष्यङ्. For example, क्रौड्या.

4.1.79 गोत्रावयवात्


Family indicating words in the non-ऋष्यपत्य गोत्र-form with अण् or इञ्  suffix, तदन्त प्रतिपादिक in fem. gender have ष्यङ्ग्. For example, पौणिक्या.

20191201

4.1.78 अणिञ्ओरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे

Notice that with a word having more than three वर्ण, the last वर्ण is उत्तम and the second-last वर्ण is उपोत्तम.
In the meaning of गोत्र (non-ऋष्यपत्र), अण् इञ् suffixed प्रतिपादिक and with उपोत्तम गुरु-applied in the fem. gender has ष्यङ्. For example, बालाकि ष्यङ् - बालाक्या (बालाकि has इञ्  and the उपोत्तम आकार is गुरु through दीर्घञ्च - hence the ष्यङ्).

4.1.77 यूनिस्तः

युवन् प्रतिपादिक has ति suffix and is तद्धित. For example, युवतिः.

4.1.76 तद्धिताः

The suffixes from here to the end of Chapter 5 are तद्धित.

4.1.75 आवट्याच्च

आवट्य in fem. gender also has चाप् i.e. आवट्या.

4.1.74 यङश्चाप

यङ्-ending प्रतिपादिक in fem. gender have चाप्. For example, सोवीर ञ्यङ् - सौवीर्य चाप् - सौवीर्या.

4.1.73 शाङ्गरवाअञ्ओ ङ्ईन्

शाङ्गरवादि गण प्रतिपादिक and प्रतिपादिक with अञ्-suffix's अत् being तदन्त have ङ्ईन्. For example, ब्राह्मणी शाङ्गरवी.