20141122

2.2.2 अर्धं नपुन्सकम्

Singularity indicating सुबन्त with नपुन्सक अर्ध have तत्पुरुष status. For example, अर्द्धं पिपल्याः अर्द्धपिप्पली.

2.2.1 पूर्वपराधरोत्तरमेकदेशिनैक अधिकरणे

The combinations of singularity-indicating  सुबन्त (despite the plurality) with पूर्व अपर अधर उत्तर have तत्पुरुष status. For example, पूर्वं कायस्य - पूर्वकायः but पूर्वश्छात्राणां.

2.1.71 मयूरव्यंसकादयश्च

मयूरव्यंसक-etc. from गणपाठ have तत्पुरुष status. For example, अश्नीतपिबता - अश्नीत पिबत इत्येवं सततं यत्र अभिधीयते सा.

2.1.70 चतुष्पादोगर्भिण्या

चतुष्पाद-indicating (four-legged indicating) सुबन्त with समानाधिकरण गर्भिणी सुबन्त have तत्पुरुष status. For example, गोगर्भणी (pregnant cow) but ब्राह्मणी गर्भणी (no समास).

2.1.69 कुमारः श्रमणादिभिः

The combinations of कुमार (सुबन्त) with समानाधिकरण सुबन्त श्रमण etc. have तत्पुरुष status. For example, कुमारश्रमणा.

2.1.68 वर्णो वर्णेन

वर्ण-indicating सुबन्त with वर्ण-indicating समानाधिकरण सुबन्त have तत्पुरुष status. For example, लोहितश्च असौ सारङ्गश्च - लोहितसारङ्गः.

2.1.67 कृत्यतुल्याख्या अजात्या

कृत् suffixed सुबन्त or तुल्य-implying सुबन्त combining with समानाधिकरण सुबन्त that don't indicate जाति have तत्पुरुष status. For example, with कृत्य-suffix - भोज्यञ्चाअद उष्णञ्च भोज्योष्णम्  (warm eatable), with तुल्य-indicating - सदृशश्चा असौ श्वेतः सदृशश्वेतः.

2.1.66 युवाखलतिपलितवलिनजरतिभिः

युवन् indicating सुबन्त with समानाधिकरण सुबन्त -  खलति पलित वलिन जरती have तत्पुरुष status. For example, युवपलितः.

2.1.65 प्रशन्सावचनैश्च

जाति-indicating सुबन्त with समानाधिकरण सुबन्त in the sense of praise also have तत्पुरुष status. For example, ब्राह्मणशूरः.

2.1.64 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाअध्यापकधूर्तैर्जातिः

सुबन्त that indicate जाति combining with the समानाधिकरण सुबन्त - पोटा युवति स्तोक कतिपय गृष्टि धेनु वशा वेहत् वष्कयणी प्रवक्तृ श्रोत्रिय अध्यापक धूर्त have तत्पुरुष status. For example, कठप्रवक्ता (someone who lectures कठ).

2.1.63 किं क्षेपे

किम् with सुबन्त in the sense of निन्दा has तत्पुरुष status. For example, किंसखा (what a friend).

2.1.62 कतरकतमौजातिपरिप्रश्ने

कतर कतम combining with समानाधिकरण सुबन्त in जाति-related questions have तत्पुरुष status. For example, कतरः कठः कतरकठः.

2.1.61 वृन्दारकनागकुञ्जरैः पूज्यमानम्

Woship-worthy सुबन्त with वृन्दारक नाग कुञ्जर समानाधिकरण सुबन्त have तत्पुरुष status. For example, गोवृन्दारकः.

2.1.60 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः

सत् महत् परम उत्तम उत्कृष्ट सुबन्त with worship-worthy सुबन्त have  तत्पुरुष status. For example, महापुरुषः.

2.1.59 क्तेननञ्विशिष्टेन अनञ्

क्त-suffixed or अनञ्-suffixed सुबन्त combined with नञ्विशिष्ट (i.e. where नञ् is remnant and prominent) समानाधिकरण सुबन्त have तत्पुरुष status. For example, कृताकृत (done or done, it's the same) - where कृत is without नञ् while अकृत is with नञ् (i.e. नञ्विशिष्ट since instead of कृत नञ् carries the key meaning).

2.1.58 श्रेण्यादयः कृतादिभिः

When श्रेणी-etc. सुबन्त combine with कृत-etc. सुबन्त, the combination has तत्पुरुष status. For example, श्रेणिकृताः (The unclassfied classified).

2.1.57 पूर्वापरप्रथमचरमजघनसमानमध्यमध्यमवीराश्च

सुबन्त  described by and combined with the adjectives पूर्व अपर प्रथम चरम जघन समान मध्य मध्यम वीर result in तत्पुरुष status. For example, पूर्वपुरुषः.

2.1.56 विशेषणं विशेष्येण बहुलं

The entity described by an adjective (which specifies a subset) has तत्पुरुष status. For example, कृष्णसर्पः or कृष्णसर्पाः.

2.1.55 उपमितंव्याघ्रादिभिः सामान्यप्रयोगे

Even when there is no सामान्यप्रयोग, व्याघ्र etc. with उपमेय सुबन्त have तत्पुरुष status. For example, पुरुषो व्याघ्रो इव - पुरुषव्याघ्रः but पुरुषो व्याघ्रो इव शूरः (i.e. when there is सामान्यप्रयोग).

2.1.54 उपमानानि सामान्यवचनैः

उपमान(similarity)-indicating सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष and कर्मधारय status. For example, घन (उपमान) इव श्यामः(सामान्यवचन) घनश्यामः - where the entity being described as घनश्याम is उपमेय.

2.1.53 पापाणके कुत्सितैः

The words पाप and अणक with कुत्सन-indicating सुबन्त have तत्पुरुष status (unlike what is dictated in 2.1.52). For example, पापश्च असौ नापितश्च - पापनापितः i.e. समास results.

2.1.52 कुत्सितानि कुत्सनैः

When a सुबन्त worthy of निन्दा combines with सुबन्त indicating निन्दा, then तत्पुरुष is implied. For example, मीमान्सकश्च असौ दुर्दुरूढश्च - मीमान्सकदुर्दुरूढश्च. However, there is no समास in वैयाकरणश्चौरः.

2.1.51 संख्यापूर्वो द्विगुः

If the पूर्वपद in the three ways of समास described in 2.1.49 indicates number, then द्विगु समास is implied. For example, पञ्चकपालः.

20141115

2.1.50 तद्धितार्थोत्तरपदसमाहारे च

Direction-or-number indicating सुबन्त  in तद्धितार्थ, in समाहार (group indication) or before-उत्तरपद have तत्पुरुष status. For example, पूर्वस्यां शालायां भवः - पूर्वा डि शाला डि (समास) - पूर्वा शाला (सुप् लुक्) - पूर्व शाला (पूवंद्भाव through  महाभाष्य 2.2.28- सर्वनाम्नो वृत्तिमात्रेपुंवद्भाव) - पूर्वशाला ञ (दिक् पूर्वपदादसंज्ञायां ञ, तद्धितेष्वचामादेः due to तद्धितार्थ दिक्) - पौर्व शाला अ (यस्येति च) - पौर्वशालः. Similarly, पञ्च गावो धनं यस्य सः - पञ्च गवधनः (उत्तरपदे दिक्). This first results in बहुव्रीहि - पञ्चन् जस् गो जस् धन सु - पञ्च गो धन (no टच्  through द्वन्द्व तत्पुरुषयोरुत्तरपदेनित्यसमासवचनम्). The rules makes तत्पुरुष mandatory in this case. Similarly, अष्टाध्यायी.

2.1.49 दिक्संख्ये संज्ञायाम्

direction-indicating सुबन्त and number-indicating सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष status. For example, सप्त ऋषयः सप्तर्षयः (समास through पूर्वा च असौ इषुकामशमी).

2.1.48 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन

पूर्वकाल-indicating एक सर्व जरत् पुराण नव केवल सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष status (not कर्मधारय through तत्पुरुषः समानाधिकरणः कर्मधारयः). For example, कृष्टञ्च समीकृतञ्च - कृष्टसमीकृतञ्च (कृष्ट
is always before समीकृतण), एकवैद्यः, सर्वजनाः etc.

2.1.47 पात्रे समितादयश्च

पात्रेसमित etc. words तत्पुरुष status. For example, गोष्ठेपण्डितः (knowledgable amongst milkmen).  

2.1.46 क्षेपे

क्त suffixed words with सप्तंयन्त सुबन्त in the sense of निन्दा have तत्पुरुष status. For example, अवतप्ते नकुलस्थितम् (unordered)  अवतप्तेनकुलस्थितम् (विभक्ति अलुक् through तत्पुरुषे कृति बहुलं).

2.1.45 तत्र

Combinations of तत्र and सप्तंयन्त सुबन्त have तत्पुरुष status. For exampe, तत्रपीतम्.

2.1.44 क्तेना अहोरात्रावयवाः

क्त-suffixed words indicating time of the day with सप्तंयन्त सुबन्त have तत्पुरुष status. For example, पूर्वाह्णे  कृतं पूर्वाह्णकृतं (पूर्वाह्णेकृतं also possible).

2.1.43 संज्ञायां

सप्तंयन्त सुबन्त with noun-indicating सुबन्त have तत्पुरुष status. For example, कूपे पिशाचाः कूपेपिशाचाः (विभक्ति is अलुक् through हलदान्तात् सप्तम्याः-).

2.1.42 कृत्यैर्ऋणे

सप्तंयन्त सुबन्त with कृत्य-suffixed सुबन्त in the sense of ऋण (necessity) have तत्पुरुष status. For example, मासे देयम् (कृत्) मासदेयं.

2.1.41 ध्वाङ्क्षेण क्षेपे

ध्वाङ्क्ष-indicating (insincere - like a crow)  सुबन्त in the sense of निन्दा have तत्पुरुष status. For example, तीर्थकाकः - since the inability of a crow to stay long at a pilgrimage is quite condemnable!

2.1.40 सिद्धशुष्कपक्वबन्धैश्च

सप्तम्यन्त सुबन्त with सिद्ध शुष्क पक्व बन्ध have तत्पुरुष status. For example, नगरे सिद्धः नगरसिद्धः, आतपे शुष्कः आतपशुष्कः etc.

2.1.39 सप्तमी शौण्डैः

सप्तम्यन्त सुबन्त with शौण्डैः  etc. have तत्पुरुष status. For example, अक्षेषु शौण्डै: अक्षशौण्डः.

20141110

2.1.38 स्तोका अन्तिकदूरार्थ कृच्छ्राणि क्तेन

पंचमी सुबन्त indicating sparity, proximity (near,far) and कृच्छ्र with क्त समर्थ words have तत्पुरुष status. For example, स्तोकात् मुक्तः स्तोकान्मुक्तः.

2.1.37 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः

पञ्चमी सुबन्त with अपेत अपोढ मुक्त पतित अपत्रस्त have तत्पुरुष status. For example, सुखाद् अपेतः सुखाअपेतः.

2.1.36 पञ्चमी भयेन

पञ्चमी सुबन्त with भय (not necessarily fear-related) have तत्पुरुष status. For example, चौराद् भयं चौरभयं but सिंहात् त्रासः doesn't have तत्पुरुष status.

2.1.35 चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः

चतुर्थी सुबन्त with तदर्थ अर्थ बलि हित सुख रक्षित have तत्पुरुष status. For example, भूतेभ्यो बलिः भूतबलिः.

2.1.34 भक्ष्येण मिश्रीकरणम्

तृतीया सुबन्त implying mixing with edible entities have तत्पुरुष status. For example, गुडैः धानाः गुडधानाः.

2.1.33 अन्नेन व्यञ्जनं

तृतीया सुबन्त with grain(food) related words have तत्पुरुष status. For example, दध्ना ओदनः दध्योदनः.

2.1.32 कृत्यैराधिकार्थवचने

कर्तृवाची or करणवाची तृतीया सुबन्त with in the sense of excess have तत्पुरुष status. For example, काकैः पेया काकपेया. Note that excess and multiplicity sense (2.1.31) might overlap. 

2.1.31 कर्तृकरणे कृताबहुलम्

कर्तृवाची or करणवाची तृतीया सुबन्त with plural कृदन्त has तत्पुरुष status. हरि टा त्रात सु - हरिणा त्रातः हरित्रातः. बहुलं occurs in four ways:
1. क्वचित् प्रवृत्ति
2. क्वचित् अप्रवृत्ति
3. क्वचित् विभाषा
4. क्वचित् अन्यदेव

This is often summarised with the following कारिका as 

क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचित्विभाष क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥

2.1.30 पूर्व सदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः

तृतीया सुबन्त with पूर्व सदृश सम ऊनार्थक कलह निपुण मिश्र श्लक्षण has तत्पुरुष status. For example, मासेन पूर्वः मासपूर्वः, मात्रा सदृशः मातृसदृशः etc..कार्षापणेन ऊनम् कार्षापणोनम्.

2.1.29 तृतीया तत्कृतार्थेन गुणवचनेन

When तृतीया सुबन्त combines with another सुबन्त through its property or a description of the property (तत्कृतार्थेन), then it has तत्पुरुष status. For example, शंकुलया खण्डः शङ्कुलाखण्डः.

2.1.28 अत्यन्तसंयोगे च

काल-indicating द्वितीया सुबन्त with अत्यन्त संयोग also have तत्पुरुष status. For example, मुहूर्त्तं सुखं मुहूर्त्तसुखं.

2.1.27 कालाः

काल-indicating द्वितीया सुबन्त with क्त-suffixed सुबन्त have तत्पुरुष status. For example, मासप्रमितः.

2.1.26 सामि

सामि अव्यय with क्त-suffixed सुबन्त has तत्पुरुष status. For example, सामिकृतं.

2.1.25 खट्वा क्षेपे

खट्वा with क्त-suffixed सुबन्त in निन्दा sense has तत्पुरुष status. For example, खट्वाम् आरूढः - खट्वा रूढः.

2.1.24 स्वयं क्तेन

क्तान्त समर्थ with स्वयं is तत्पुरुष. For example, स्वयं कृतं स्वयंकृतं.

2.1.23 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः

द्वितीया सुबन्त with श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न सुबन्त are तत्पुरुष. For example, आपदं गतं  आपद्गतं कष्टं, श्रितम् कष्टश्रितम्.

2.1.22 द्विगुश्च

द्विगु has तत्पुरुष status as well. For example, पंचानां राज्ञानां समाहारः - पंचानां राज्ञानां सुप् - पंचानां राज्ञानां लुक् - पञ्चन् राजन् टच् (राजाहः सखिभ्यष्टच्)-  पञ्चराजन् अ (नस्तद्धिते) - पञ्च राज् अ ( पञ्चराजम् ).

2.1.21 तत्पुरुषः

The following are instances of तत्पुरुष:
1. सामान्य - general - when except प्रथमा, we have omission of विभक्ति.
2. नञ् - non- i.e. negation sense
3. कर्मधारय - adjective-based
4. प्रादि - prefix-related
5. गति - mobility-sense
6. उपपद - "related" sense

2.1.20 अन्यपदार्थे च संज्ञायाम्

नदी is समर्थ  (applicable) for the सुबन्त and the sense is of mobility and अन्यपदार्थ (external entity) then अव्ययीभाव status applies. For example, उन्मत्तगङ्गम् but कृष्णा च असौ वेष्णा च - कृष्णवेष्णा (कर्मधारय not अव्ययीभाव). Also, शीघ्रा गङ्गायस्मिन्देशे सः - शीघ्रगङ्गः (बहुव्रीहि not अव्ययीभाव).

2.1.19 नदीभिश्च

अम् results through अव्ययीभाव of नदीभिः etc. in the sense of समाहार. For example, सप्तानां गङ्गानां समाहारः सप्तगङ्गम् but एकनदीतरः.

20141109

2.1.18 संख्या वंश्येन

Ancestry or number-related combinations with सुबन्त have अव्ययीभाव status. For example, द्विमुनि  (of tow sages), एकविंशतिः भरद्वाजाः वंश्यं - एकविंशतिभारद्वाजं.

2.1.17 पारे मध्ये षष्ठ्या वा

As an exception to षष्ठी तत्पुरुष, पार मध्य in षष्ठी सुबन्त have अव्ययीभाव status. For example, गङ्गापारं (पक्ष possible).

2.1.16 तिष्ठद्गु प्रभृतीनि च

तिष्ठद्गु etc. have अव्ययीभाव status.

2.1.15 यस्य च आयामः

अनु also has अव्ययीभाव status when its target is in the sense of expansion (dimension). For example, अनुगङ्गम् (in the wideness of Ganges).

2.1.14 अनुर्यत्समया

अनु यत्समया (proximity) with the सुबन्त that it denotes (लक्षण) has अव्ययीभाव status. For example, अनुवनं (near the jungle).

2.1.13 लक्षणेन अभिप्रती आभिमुख्ये

When used as a symptom and in the sense of "in-front-of", अभि and प्रति have अव्ययीभाव status. For example, अभ्यग्नि शलभाः पतन्ति.

2.1.12 आङ् मर्यादा अभिविध्योः

आङ् with पंचमी सुबन्त in मर्यादा (exclusive) or अभिविधि (inclusive) sense has अव्ययीभाव status. For example, आपाटलिपुत्रम् (until patna either exclusive or inclusive).

2.1.11 विभाषा अपपरिबहिरञ्चवः पञ्चम्या

अप परि बहिः अञ्चु (क्विन्) with पंचमी सुबन्त are अव्ययीभाव. परित्रिगर्त्तं - परि त्रिगर्तेभ्यः.

2.1.10 अक्षलाकासंख्याः परिणा

परि with अक्ष शलाका संख्या have अव्ययीभाव status. For example, अक्षपरि, शलाकापरि etc.

2.1.9 सुप् प्रतिना मात्रार्थे

समर्थ सुबन्त with प्रति in the sense of "sparing" (मात्रा) is अव्ययीभाव. For example, शाकस्य लेशः शाकप्रति (tiny bit of spinach) but not otherwise e.g. न सुख प्रति संसारे  but सूपप्रति (tiny bit of सूप).

2.1.8 यावदवधारणे

यावत् is both अव्यय and तद्धितान्त. Wherever, यावत् has सामर्थ्य (applicability) and proof, there is अव्ययीभाव. For example, यावदमत्रम् अर्थात् यावन्ति अमत्राणि तावन्तः.

2.1.7 यथा असादृश्ये

In the यथा sense, all conditions excluding non-similarity (असादृश्य) lead to अव्ययीभाव status. For example, ये ये वृद्धाः यथावृद्धाः. With there is similarity, there is no यथा as in यथा देवदत्तः तथा यज्ञदत्तः (सादृश्य).

2.1.6 अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाअभावा अत्यया असंप्रति शब्दप्रादुर्भावपस्चाद्यथानूपुर्व्ययौगपद्य सादृश्यसंपत्ति साकल्यान्तवचनेषु

When विभक्ति etc. (detailed below) combine with सुबन्त the joining is termed as अव्ययीभाव.
1. विभक्ति - स्त्री अधि - अधिकुमारि, नाभ्याम् इति - परिनाभि
2. समीप - proximity - उप कुम्भ सु - उपकुम्भं
3. समृद्धि - excess - सु मगधं सु - सुमगधं
4. व्य्ऋद्धि  - lack of ऋद्धि - दुर्मगधं
5. अर्थाभाव - lack of meaning - निर्विघ्नं असंशयं
6. अत्यय - destruction - निर्हिमं
7. असंप्रति - unsuitability - अतिनिद्रं
8. शब्दप्रादुर्भाव - popularity - अतिपाणिनि
9. पश्चात् - posterity - अनुपदं
10. यथा - ability (रूपस्य योग्यम् अनुरूपम्), repetition i.e. वीप्सा (प्रतिदिनं), obedience (यथाक्रमम्) and similarity (हरेः सादृश्यं सहरे).
11. आनुपूर्व (respective order) - ज्येष्ठस्य आनुपूर्व्यम् अनुज्येष्ठं
12. यौगपद्य - togetherness - युगपद् चक्रेण सचक्रम्
13. सादृश्य - (similarity) - ससखि
14. संपत्ति - (essence) - ब्रह्मणः संपत्तिः सब्रह्म
15. साकल्य - completeness - त्रुणमपि अपरित्यज्य सतृणम्
16. अन्त - अग्निग्रन्थ पर्यन्तम् अधीते साग्नि (until the particular chapter)

20141106

2.1.5 अव्ययीभावः

अव्ययीभाव is meant until 2.2.21.

2.1.4 सह सुपा

This type of समास is with same सुप् statii. For example, पूर्वं भूतो भूतपूर्वः.

2.1.3 प्राक् कडारात् समासः

समास is implied(meant) before 2.2.38 कडाराः कर्मधारये.

2.1.2 सुबामन्त्रिते पराङ्गवत् स्वरे

सुबन्त is treated as पराङ्ग when it is आमन्त्रित (e.g. in अटन्). For example, in कुण्डेन अटन्, कुण्डेन is पराङ्ग-like.

2.1.1. समर्थः पदविधिः

पद-related tasks (पदविधि) rely on समर्थ-पद.

समर्थ-पद has three attributes: 1. आकांक्षा (desire) 2. योग्यता (joining) 3. आसत्ति (closeness). These associations depend on property of सामर्थ्य (worth) which could be through व्यपेक्षाभाव (expectation) or एकार्थीभाव (similar meaning).

पदविधि is the process which takes the विभक्ति away from an entity. For example, when दशरथस्य पुत्रः becomes दशरथपुत्रः, one doesn't go about saying वृद्धस्य दशरथपुत्रः (to imply वृद्धस्य दशरथस्य पुत्रः). Instead one would वृद्धः दशरथपुत्रः.

Now पदविधि is in following ways:
1. समास (joining) through सामर्थ्य
2. विभक्ति (cases)
3. पराङ्गवद्भाव (2.1.2)
4. क्रुद्व्ऋत्ति (धातु +सुप्)
5. तद्धित
6. धातु (धातु + सन्)
7. एकशेष (when one word signifies the meaning of the group including itself).

1.4.109 विरामो अवसानम्

Stop is just sound of a missing character (i.e. nothing).

1.4.108 परः संनिकर्षः संहिता

Close proximity is संहिता.

1.4.107 शेषे प्रथमः

Rest is प्रथम (third-person).

1.4.106 अस्मद्युत्तमः

Both omittable and present अस्मद् result in उत्तम with समानाधिकरण.

1.4.105 प्रहासेचमन्योपपदे मन्यतेरुत्तमः एकवच्च

With युष्मद् applicable and a मन्य उपपद, मध्यम results in the sense of ridicule or satire  (and is singular).

For example, एहि मन्ये ओदनं भोक्ष्यसे (even though i'm talking about myself भोक्ष्यसे is मध्यम not first-person and मन्ये is first-person not मध्य). When there is no satire, एहि मन्यसे भोक्ष्ये results.

1.4.104 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

whether युष्मद् is omit-able or not, same अधिकरण results in मध्यम. त्वंपाठम्पठसि (युष्मद् not omitted) or पाठम्पठसि (omitted). When  अधिकरण is not the same, त्वया पठ्यते doesn't use मध्यम.

1.4.103 विभक्तिश्च


विभक्ति status is implied for सुप् and तिङ्. For example, this bars हलन्त्यम् through न विभतौ तुस्माः.

1.4.102 सुपः

The triplets are formed for वचन for सुप् (which comprises of 21 suffixes). These are

1सुजस्
2अम्औट्शस्
3टाभ्यांभि
4ङ्एभ्यांभ्यस्
5ङ्असिभ्यांभ्यस्
6ङस्ओस्आम्
7ङ्इओस्सुप्

1.4.101 तान्येकवचन द्विवचनबहुवचनान्येकशः

Each triplet corresponds to number.

1.4.100 तिङस्त्रीणि प्रथममध्यमोत्तमाः

तिङ् triplets are for third(प्रथम), second(मध्यम) and first(उत्तम) person. These are

परस्मैपद
प्रथमतिप्तस्झि
मध्यमसिप्थस्
उत्तममिप्वस्मस्
आत्मनेपद
प्रथमआताम्
मध्यमथास्आथाम्ध्वम्
उत्तमइट्वहिङ्महिङ्

1.4.99 तङ्आनावात्मनेपदम्

तङ् implies suffixes from त to महिङ्. आन implies शानच् कानच् चानश् (not applied in लकार). In the current rule, आन is interpreted in a निरुबन्ध manner. The rule states that तङ् and आन suffixes are आत्मनेपद. With 1.4.98 and 1.4.99, 9 suffixes from तिप् to मस् and शतृ-क्वसु are परस्मैपद while 9 suffixes from त to महिङ् and शानच्-कानच् are आत्मनेपद.

20141103

1.4.98 लः परस्मैपदम्

ल् - i.e.. 18 suffixes from तिप् to महिङ् and क्वसु शतृ are परस्मैपद.

1.4.97 विभाषा कृञ्इ

कृ after अधि has कर्मप्रवचनीय and निपात status. This status has a bearing on उदात्त and अनुदात्त status.

1.4.96 अधिरीश्वरे

अधि in ईश्वर sense has कर्मप्रवचनीय and निपात status. For example, अधिब्रह्मदत्ते पाञ्चालाः.

1.4.95 अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु

अपि in the sense of पदार्थ (the other entity) संभावन (capability), कामचार (fulfilment of desire), निन्दा, समुच्चय (group) has कर्मप्रवचनीय and निपात status. For example,
1. मधुनो अपि स्यात् -  (पदार्थ) No ष in स्यात्
2.  अपि स्तुयाद् विष्णुं (should विष्णु be remembered? - of course विष्णु is unattainable here so the sense is expressing a capability - संभावना)
3. अपि स्तुहि (remember or don't - it's up to you)
4. धिग्जाल्मं देवदत्तमपि सिञ्चेत् (what the hell- देवदत्त is watering onions -  निन्दा)
5. अपि सिञ्च, अपि स्तुहि (water and remember - समुच्चय)

1.4.94 अतिरतिक्रमणे

In the sense of अतिक्रमण (violation) or पूजा(respect), अति has कर्मप्रवचनीय and निपात status.

1.4.93 सुः पूजायाम्

In the sense of पूजा, सु has कर्मप्रवचनीय and निपात status. In a sarcastic sense सु woudn't have the कर्मप्रवचनीय and निपात status.

1.4.92 अधिपरी अनर्थकौ

When अधि परि don't carry any additional meaning, they have कर्मप्रवचनीय and निपात status. For example, comparing अध्यागच्छति with आगच्छति, अधि doesn't have any extra information so it has कर्मप्रवचनीय and निपात status from the current rule.

1.4.91 प्रतिः प्रतिनिधिप्रतिदानयोः

प्रति in प्रतिनिधि (proxy) sense प्रतिदान (in exchange of) has कर्मप्रवचनीय and निपात status. पञ्चमी might follow.

1.4.90 अभिरभागे

अभि in the sense mentioned in 1.4.89 except in भाग - i.e. in लक्षण ईत्थम्भूताख्यान वीप्सा has कर्मप्रवचनीय and निपात status.

1.4.89 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः

In लक्षण, ईत्थम्भूताख्यान (this-type-of sense), भाग, वीप्सा(permanence/repetition) - प्रति परि अनु have कर्मप्रवचनीय and निपात status. For example,  वृक्षं प्रतिविद्योतते विद्युत (shines on or falls on - is in indication sense), साधुर्देवो मातरं प्रति (देव is साधु like towards mother), यदत्र मां प्रति (sense of an acceptable portion), वृक्षंवृक्षं अनुसिञ्चति (waters every tree). However, वृक्षं परिषिञ्चति (waters from everywhere - no repetition sense).

1.4.88 आङ्मर्यादावचने

आङ् in मर्यादा or अभिविधि sense has कर्मप्रवचनीय and निपात status. मर्यादा (limit) implies "excluding" and अभिविधि implies "including". Both have कर्मप्रवचनीय and निपात status - which may lead to पञ्चमी विभक्ति. For example, आमृत्यु (before death - excluding death hence मर्यादा) आजीवन(including life - hence अभिविधि).

1.4.87 अपपरीवर्जने

अप परि in the sense of वर्जन (restriction) is कर्मप्रवचनीय and निपात. For example, अपत्रिकर्तेभ्यो वृष्टो देवः (rained except in त्रिगर्त).

1.4.86 उपो अधिके च

उप has कर्मप्रवचनीय निपात  in अधिक or न्यून sense. For example, उपशाकटायनंवैयाकरणः.

1.4.85 हीने

In हीन sense, अनु has कर्मप्रवचनीय and निपात status. For example, अनुशाकटायनं वैयाकरण (other वैयाकरण were not as great as शाकटायन).

1.4.84 तृतीयार्थे

In तृतीया meaning, अनु has कर्मप्रवचनीय and निपात status. For example, नदीमन्ववसिता सेना - Here अनु is in the same sense as that of सह.

1.4.83 अनुर्लक्षणे

In the sense of लक्षण, अनु निपात has कर्मप्रवचनीय status. For example, शाकल्यस्य संहितामनु प्रावर्षत. अनु has लक्षण sense as the of संहिता "indicates" rain.

1.4.82 कर्मप्रवचनीयाः

From here on in are कर्मप्रवचनीय.

1.4.81 व्यवहिताश्च

 व्यवहित implies between prefix and verb-root.  व्यवहित occurs in vedas as well. For example, आ नो भद्राः क्रतवो यन्तु.

20141101

1.4.80 छन्दे परे अपि

The exceptions exist in vedas. For example, हरिभ्यां याह्यौक् आ (आ despite being a prefix occurs later).

1.4.79 ते प्राग् धातोः

ते implies words/groups with उपसर्ग or गति status - which are used before the verb.

1.4.78 जीविकोपनिषदावौपम्ये

कृ after जीविका and उपनिषद in the sense of उपमा has गति and निपात status.

1.4.77 प्राध्वं बन्धने

प्राध्वं कृ in the sense of a benign bond has गति and निपात status. For example, प्राध्वंकृत्य.

1.4.76 नित्यं हस्तेपाणावुपयमने

कृ for हस्ते पाणौ in the sense of marriage (उपयमन) has गति and निपात status. For example, हस्तेकृत्य.

1.4.75 मध्ये पदे निवचने च

कृ after मध्ये पदे निवचने in the of de-collation have गति and निपात status. For example, मध्येकृत्य.

1.4.74 अन्त्याधानउरसिमनसी

कृ in the sense of de-collation with उरसि and मनसि has गति and निपात status in क्रियायोग. For example, उरसिकृत्य.

1.4.73 साक्षात्प्रभृतीनि च

साक्षात्कृत्य etc.

1.4.72 उपाजे अन्वाजे

कृ with उपाजे and अन्वाजे has गति and निपात status in क्रियायोग. For example, उपाजेकृत्य.

1.4.71 विभाषा कृञ्इ

तिरः with कृ has गति and निपात status in क्रियायोग. For example, तिरस्कृत्य. तिरःकृत्वा with no गति.

1.4.70 तिरो अन्तर्द्धौ

In the regular sense(अन्तर्द्ध), तिरस् has गति and निपात status in क्रियायोग. For example, तिरोभूय.

1.4.69 अदो अनुपदेशे

When there is no उपदेश (lesson), अदः has गति and निपात status in क्रियायोग. For example, अदः कृत्य.

1.4.68 अच्छ गत्यर्थवदेषु

अच्छ अव्यय with वद् or with a motion-related verb has गति and निपात status. For example, अच्छगत्य - अच्छमुदकंगच्छति.

1.4.67 अस्तञ्च

अस्तम् अव्यय has गति and निपात in क्रियायोग. For example, अस्तङ्गत्य (after being set).

1.4.66 पुरो अव्ययम्

पुरस् has both गति and निपात status. For example, पुरस्कृत्य.

1.4.65 कणेमनसीश्रद्धाप्रतीघाते

कणे मनस् in the sense of destruction of faith(interest) have गति and निपात status. For example,  कणे हत्यं  पिबति पयः.

1.4.64 अन्तरपरिग्रहे

अन्तर् in the sense of non-acceptance has गति and निपात status in क्रियायोग. For example, अन्तर्हत्य (गति), अन्तर्हत्वा (not गति when acceptance is implied).

1.4.63 भूषणेअलं

अलम् with कृ in the sense of decoration (भूषण) has गति status. For example, अलंकृत्य.

1.4.62 आदर अनादरयोः सदसती

सत् असत् , in the sense of आदर and अनादर respectively have गति and निपात status in क्रियायोग. For example, सत्कृत्य (गति) but सत्कृत्वा (not गति).

1.4.61 अनुकरणं चानितिपरं

What is not followed by इति and is in the sense of "following" (copying) has both गति and निपात status in क्रियायोग. For example, खाट् इति कृत्वा - खाट्कृत्य (no गति means no समास is implied).

1.4.60 ऊर्यादिच्विडाचश्च

ऊर्यादि डाजन्त च्वयन्त in क्रियायोग have both गति and निपात status.

1.4.59 गतिश्च

गति status is also implied along with prefix status (in क्रियायोग).

1.4.58 प्रादय उपसर्गाः क्रियायोगे

प्र etc. have both निपात and prefix status.

1.4.57 चादयो असत्त्वे

When there is no material sense implied with च etc. (e.g. च वा ह) then they are निपात.

1.4.56 प्राग्रीश्वरान्निपाताः

निपात is implied before अधिरीश्वरे-(1.4.96).

1.4.55 तत्प्रयोजको हेतुश्च

Whatever inspires कर्त्ता has both कर्त्ता and हेतु status. श्यामेन देवः कटं कारयति (श्याम has both कर्त्ता and हेतु status).

1.4.54 स्वतन्त्रः कर्त्ता

An independent subject has कर्त्ता status.

1.4.53 हृक्रोरन्यतरस्याम्

अण्यन्त हृ कृ in ण्यन्त कर्त्ता imply कर्म status. For example, देवं कटं करोति (ण्यन्त).

1.4.52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ

When कर्त्ता has ण्यन्त state with अण्यन्त शब्दकर्मक and अकर्मक verbs or a context of motion, knowledge-acquisition or eating, then कर्म is implied. For example, देवदत्तं ग्रामं गच्छति (कर्त्ता is ण्यन्त).

1.4.51 अकथितश्च

When an object is गौण (i.e. not said/counted as any other case -संप्रदान अपादान etc.) then कर्म is implied. For example, in देवः गां पयः दोग्धि,  गां has कर्म due to गौण status. Without गौण status, देवः गोः पयः दोग्धि (अपादान effective).

1.4.50 तथायुक्तं च अनीप्सितम्

Supremely undesired entities also have कर्म status.

1.4.49 कर्तुरीप्सिततमं कर्म

The supremely ईप्सित (desired) task of कर्त्ता has कर्म status.

1.4.48 उपान्वध्याङ्वसः

वस् after उप etc. i.e. उप अनु अधि आङ् are कर्म. For example, सेना ग्रामम् उपवसति.

1.4.47 अभिनिविशश्च

विश् after अभि नि is कर्म. For example, सन्मार्गम् अभिनिविशते.

1.4.46 अधिशीङ्स्थासां कर्म

स्था शी आस् after अधि are कर्म. For example, हरिः वैकुण्ठम् अधिशेते.

1.4.45 आधारो अधिकरणम्

The base (of something) implies अधिकरण.

1.4.44 परिक्रयणे संप्रदान मन्यतरस्याम्

संप्रदान is implied when there is transfer of ownership through an agent.

1.4.43 दिवः कर्म च

The agent has कर्म for दिव्. For example, अक्षान् दीव्यति.

1.4.42 साधकतमं करणम्

Agent has करण status.

1.4.41 अनुप्रतिगृणश्च

गृण्  after अनु or प्रति implies संप्रदान for कर्त्ता. For example, होत्रे अनुगृणाति.

1.4.40 प्रत्याङ्भ्यांश्रुवः पूर्वस्य कर्त्ता

श्रु after प्रति or आङ् implies संप्रदान. For example, राजा ब्राह्मणाय गां प्रतिश्रुणोति (promises).

1.4.39 राधीक्ष्योर्यस्य विप्रश्नः

राध् ईक्ष् in the context of a various questions related to wellbeing is संप्रदान. For example, श्यामाय ईक्षते.

1.4.38 क्रुधद्रुहोरुपसृष्टयोः कर्म

Prefixed क्रुध् and द्रुह् imply कर्म. For example, देवम् अभिक्रुध्यति.  

20141029

1.4.37 क्रुधद्रुहेर्ष्या असूयार्थानां यं प्रति कोपः

With क्रुध् द्रुह् ईर्ष्य् and असूय्, the object on which there is anger has संप्रदान status. For example, मह्यं क्रुध्यति.

1.4.36 स्प्ऋहेरीप्सितः

With स्प्ऋह्, the object wanted has संप्रदान status. For example, कन्या पुष्पेभ्यः स्पृहयति.

1.4.35 धारेरुत्तमर्णः

उत्तमर्ण is a creditor and अधमर्ण is a debtor. When used with धारि (धृ णिच्), the creditor has संप्रदान status.

1.4.34 श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः

The entity known through श्लाघ्, ह्नु, स्था and शप् has संप्रदान status.

1.4.33 रुच्यरथानां प्रीयमाणः

In the sense of liking, the one who likes something has संप्रदान status.

1.4.32 कर्मणा यमभिप्रैति स सम्प्रदानम्

When an agent gives something without to an entity without asking anything in return, the entity has संप्रदान status.

1.4.31 भुवः प्रभवः

The agent or place where an activity indicated by भू is performed has अपादान status.

1.4.30 जनिकर्त्तुः प्रकृतिः

The agent that gives birth in genesis has अपादान status.

1.4.29 आख्यातोपयोगे

In the sense of learning through instruction, the instructor or the source of instruction has अपादान status.

1.4.28 अन्तर्द्धौ येनादर्शनमिच्छति

When something is being hidden (अदर्शन) from an entity (अन्तर्द्ध) the entity itself has अपादान status.

20141028

1.4.27 वारणार्थानामीप्सितः

For verbs used in the sense of stopping, the stopper-object has अपादान status. For example, यवेभ्यो गां वारयति (यव has  अपादान status).

1.4.26 पराजेरसोढः

असोढः means intolerable. परा and जि following words that give a sense of intolerability are not अपादान. For example, अध्ययनात् पराजायते but शत्रून्प पराजायते. 

1.4.25 भीत्रार्थानां भयहेतुः

In the sense of fear or security, the cause of fear can be अपादान. Otherwise, अपादान doesn't apply. For example, अरण्ये बिभेति  doesn't have  अपादान for अरण्य.

1.4.24 ध्रुवमपाये अपादानम्

In the separation from a fixed entity (ध्रुव), the fixed entity is अपादान (or अवधिभूत). In वृक्षस्य पत्राणि पतन्ति, वृक्ष is  अपादान.

1.4.23 कारके

कारक status is that of the governing subject. For example, in वृक्षस्य पत्राणि पतन्ति, वृक्ष  is not the कारक.

1.4.22 द्व्येकयोर्द्विवचनैकवचने

Duality and Singularity select the dual and singular forms.

1.4.21 बहुषु बहुवचनम्

Multiplicity implies plural status.

1.4.20 अयस्मयादीनि छन्दसि

अयस्मय etc. are भ in vedas. Otherwise, अयोमयम् etc. would be formed.

1.4.19 तसौ मत्वर्थे

त-ending स-ending precedents of मत्वर्थ suffixes are भ. For example, विद्युत् स (प्रतिपादिक)- विद्युत् सु मतुप् (तदस्यास्त् य-) - विद्युत् मतुप् (सुप् लुकः) - विद्युत् वतुप् (झयः) - विद्युत् वत् (भसंज्ञा) - विद्युत् वत् सु - विद्युत्वत्वान्. Here झलां जशो अन्ते is barred because of the भ status.

1.4.18 यचि भम्

The  यकार and अजादि before non-सर्वनामस्थान suffixes - सु to कप् are भ. This implies that precedents of सर्वनामस्थान suffixes (सु औ जस् अम् औट्) are neither पद nor भ. In neuter gender, precedents of सु औ अम् औट् are भ.

For example, आम्-precedents are भ since आम् is अजादि. Similarly, precedents of शस् टा ङ्ए डसि ङ्स् ओस् ङ्इ etc. are भ (since these are all अजादि suffixes).

20141026

1.4.17 स्वादिष्वसर्वनामस्थाने

सर्वनामस्थान suffixes are सु औ जस् अम् आट्. When सु etc. suffixes are after non-pronouns(असर्वनामस्थान), the whole set is पद. For example, राजभ्याम् (न् लोप). With the five सर्वनामस्थान suffixes,  पद doesn't apply. For example, राजन् औ - राजानौ.

1.4.16 सिति च

The set before सित् suffix is पद. For example, भवतष्ठक् छसौ - भवत् छस् (भवत् is पद) - भवदीयः.

1.4.15 नः क्ये

क्य implies क्यच् क्यङ् and क्यष्. नकार-ending words with क्य are पद. For example, राजन् क्यच् (राजन् is already पद - the rule applies to राजन् क्यच्) - रा ज य  (नलोपः प्रति-) - राजीय (क्यचि च) - राजीयति (तिप्,शप्).

1.4.14 सुप्तिङ्अन्तं पदम्

सुबन्त तिङ्अन्त are पद. For example, with देव सु - देवः, the word देवः is a पद.

1.4.13 यस्मात् प्रत्ययविधिस्तदादि प्रत्यये अङ्गम्

The आदि letter which causes a suffix is अङ्गम्. For example, कृ तृच् (कृ is अङ्गम्) - क र् तृ. भू अ are together अङ्गम् when before मिप्.

1.4.12 दीर्घाञ्च

दीर्घ is also गुरु.

1.4.11 संयोगे गुरु

ह्रस्व next to संयोग is गुरु. For example, इकार in शिक्षा is गुरु.

1.4.10 ह्रस्वं लघु

अच् ह्रस्व are लघु.

1.4.9 षष्ठी युक्तश्छन्दसिवा

In scriptures(vedas), पति in षष्ठी are घि. For example, दिशां च पतये.

1.4.8 पतिः समास एव

When पति is in a समास it is घि. For example, पत्या but भूपतये.

1.4.7 शेषो घ्यसखि

Rest except सखि that are not नदी are घि.

1.4.6 ङ्इतिह्रस्वश्च

ङ्इत् implies ङकार इत्. These are ङ्ए ङसि ङस् ङ्इ. With ह्रस्व ङ्इत् is नदी. For example, मति ङ्ए - मत्यै (when नदी is applied). मते ए (घेर्ङ्इति) - मतये (when नदी is not applied).

1.4.5 वा अमि

नदी applie with आम् by exception. For example, instead of श्रियां, श्रीणाम् would be formed (since नदी applies).

1.4.4 नेयङ्उवङ्स्थानावस्त्री

नदी is not implied where there is इयङ् उवङ् आदेश at ईकार ऊकार (respectively) in a non-स्त्री context. For example, श्री:.

20141024

1.4.3 यू स्त् र्याख्यौ नदी

Explicit feminine gender words ending with ई or ऊ are denoted with नदी.

1.4.2 विप्रतिषेधे परं कार्यं

परकार्य occurs when there is opposition from two equally (similarly) applicable rules. For example, in वृक्ष भ्यस् , सुपि च (7.3.101) results in दीर्घ and बहुवचने झल्येत् (7.3.102) results in एत्. परकार्य implies एत्. There are a couple of exceptions to this :
1. उत्सर्ग-अपवाद - Here अपवाद wins e.g. आद्गुणः is उत्सर्ग but वृद्धिरेचि is अपवाद. So वृद्धिरेचि wins when both are applicable (no परकार्य).
2. नित्य-अनित्य - Here नित्य wins.
3. अन्तरङ्ग विधि - बहिरङ्ग विधि. Here अन्तरङ्ग विधि wins.

1.4.1 आकडाराद् एका संज्ञा

There is एक संज्ञा until आकडार (2.2.38).

1.3.93 लुटि च क्लृपः

लुट् or सन् with क्लृप् is परस्मैपद. कल्प्यस्यति(स्य) चिक्लृप्सति (सन्).

1.3.92 वृद्भ्यः स्यसनोः

वृत् comprises of वृत् वृध् शृध् स्यन्द् कृप् in धातुपाठ. स्य (लृट् लृङ्) or सन् with these is परस्मैपद. वर्तते but वृत् वृत् सन् - विवृत्सति.

1.3.91 द्युद्भ्यो लुङ्इ

द्युद् implies 22 roots (from धातुपाठ) - These are द्युत् श्वित् मिद् स्विद् रुच् घुट् रुट् लुट् लुठ् शुभ् क्षुभ् णभ् तुभ् स्त्रन्स् ध्वन्स् भ्रन्स् स्त्रंभ् वृत् वृध् शृध् स्यन्द् कृप्. लुङ् after these is परस्मैपद.

1.3.90 वा क्यषः

क्यष् suffixed verbs are परस्मैपद.

1.3.89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः

पा, दमि, यम् after आङ्, यस् after आङ्, मुह् after परि, रुच्, नृत्, वद्, वस्  are not परस्मैपद in ण्यन्त.

1.3.88 अणावकर्मकाच्चित्त्वत्कर्तृकात्

अण्यन्त verb for a conscient कर्त्ता becomes परस्मैपद in अण्यन्त state. शुष्यन्ति व्रीहयः but आतपः शोषयते व्रीहीन्.

1.3.87 निगरणचालनार्थेभ्यश्च

ण्यन्त verbs in the sense of निगरण(ingestion) or चालन(movement) are परस्मैपद.

1.3.86 बुधयुधनशजनेङ्प्रुद्रुस्त्रुभ्यो णेः

बुध् युध् नश् जन् इङ् प्रु द्रु स्त्रु (all ण्यन्त) are परस्मैपद.

1.3.85 विभाषा अकर्मकात्

अकर्मक रम् after उप is परस्मैपद by exception.

1.3.84 उपाच्च

रम् after उप is परस्मैपद.

1.3.83 व्याङ्परिभ्यो रमः

रम् after वि आङ् परि is परस्मैपद.

1.3.82 परेर्मृषः

मृष् after परि is परस्मैपद.

1.3.81 प्राद्वः

वह् after प्र is परस्मैपद.

1.3.80 अभिप्रत्यतिभ्यः क्षिपः

क्षिप् after अभि प्रति अति is परस्मैपद.

1.3.79 अनुपराभ्यां कृञ्अः

कृ after अनु or पर is परस्मैपद.

1.3.78 शेषात्कर्तरि परस्मैपदम्

In active voice, the rest all (not listed as आत्मनेपद) are considered परस्मैपद.

1.3.77 विभाषोपपदेनप्रतीयमाने

The ambiguity over  कर्तृगामी क्रियाफल in विभाषा उपपद results in two forms आत्मनेपद (or परस्मैपद).

1.3.76 अनुपसर्गाज्ज्ञः

ज्ञा without prefix for कर्तृगामी क्रियाफल is आत्मनेपद.

1.3.75 समुदाङ्भ्यो यमो अग्रन्थे

यम् after सम् उद् or आङ् for कर्तृगामी क्रियाफल is आत्मनेपद.

1.3.74 णिचश्च

All णिच्-ending verbs for कर्तृगामी are आत्मनेपद as well. For example, कटङ्कारयते (for oneself), कटङ्कारयति (for others).

1.3.73 अपाद्वदः

वद् after अप for कर्तृगामी verbs are आत्मनेपद.

1.3.72 स्वरितञ्इतः कर्त्रभिप्रायेक्रियाफले

The फल (result) of a verb can be i) कर्तृगामी (subject-related) or ii) परगामी (non-subject related)
स्वरित इत् or ञ्अकार इत् for कर्तृगामी result is आत्मनेपद.

1.3.71 मिथ्योपपदात् कृञ्ओअभ्यासे

णिज् कृ with मिथ्या in the sense of practice/repetition is आत्मनेपद. For example, मिथ्या कारयते.

1.3.70 लियः सम्मानशालीनीकरणयोश्च

ण्यन्त (णिज्-ending) ली in the sense of respect/worship is आत्मनेपद.

1.3.69 गृधिवञ्च्योः प्रलभने

ण्यन्त गृध् वञ्च् in the sense of deceit is आत्मनेपद.

1.3.68 भीस्म्योर्हेतुभये

भी स्मि in the sense of fear (by the subject) is आत्मनेपद.

1.3.67 णेरणौयत्कर्मणौचेत्सकर्त्ता अनाध्याने

Except in उत्कण्ठा स्मरण (अनाध्यान ) - when अण्यन्त कर्म becomes ण्यन्त कर्त्ता, then ण्यन्त is आत्मनेपद. For example, हस्तिनम् आरोहन्ति हस्तिपकाः but हस्ती स्वयम् आरोहयते.

1.3.66 भुजो अनवने

भुज् can mean both to-eat and to-feed or support. When it's not in the sense of "feeding/supporting" then भुज् is आत्मनेपद.

1.3.65 समः क्ष्णुवः

क्ष्णु before सम् is आत्मनेपद.

1.3.64 प्रोपाभ्यां युजेरयज्ञपात्रेषु

युज् after प्र उप except with यज्ञपात्र is आत्मनेपद.

1.3.63 आम्प्रत्ययवत् कृञ्ओ अनुप्रयोगस्य

कृञ् with आम् suffix having gone through अनुप्रयोग would maintain previous state (पूर्ववत्). ईक्षाञ्चक्रे.

1.3.62 पूर्ववत् सनः

सन् doesn't change the परस्मैपदी / आत्मनेपदी nature (पूर्ववत् i.e. the state before) of the verb-root. For example, शेते - शिशयिषते, चिकीर्षति.

1.3.61 म्रियतेर्लुङ्लिङ्ओश्च

मृ with लिङ्, लुङ् or शित्-suffix is आत्मनेपद. For example, मृ (लुङ्) - अट् मृ च्लि त - अ मृ सिच् त - अमृत (ह्रस्वादङ्गात).

1.3.60 शदेः शितः

शित् related (शप् श्यन् श) suffixes after शद् are आत्मनेपद. For example, शद् त - शद् शप् त - शद् अ त - शीय् अ त - शीयते (पाघ्राध्मास्था-).

1.3.59 प्रत्याङ्भ्यांश्रुवः

श्रु after प्रति and आङ् is not आत्मनेपद. For example, आशुश्रूयति.

1.3.58 नानोर्ज्ञः

ज्ञा undergoing सन् after अनु prefix is not आत्मनेपद by exception. For example, अनुजिज्ञासति.

1.3.57 ज्ञाश्रुस्मृदृशां सनः

ज्ञा श्रु स्मृ दृश् undergoing सन् are आत्मनेपद. For example, स्मृ सन् (गुण निषेध through क्क्ङ्इति च) - समृ2 सन् (दीर्घ throughअज्झन्गमां सनि) - स्मूर् सन् (र्वोरुपधायाः) - स्मूर् स्मूर् सन् (द्वित्व सन्) - सूस्मूर् सन् (हलादि शेषः) -  सुस्मूर् सन् (ह्रस्वः) - सुस्मूर्षते.

1.3.56 उपाद्यमः स्वकरणे

यम् after उप in the sense of marriage is आत्मनेपद. For example, उपयच्छते.

1.3.55 दाणश्चसाचेच्चतुर्थ्यर्थे

If तृतीया is used in the sense of चतुर्थी referred by दाण् after सम्, then too आत्मनेपद results. For example, दास्या रतिं संयच्छते (तृतीया is improper here, hence आत्मनेपद).

1.3.54 समस्तृतीयायुक्तात्

तृतीयान्त-referring चर् after सम् is  आत्मनेपद. For example, रथेन संचरते.

1.3.53 उदश्चरः सकर्मकात्

Transitive चर् after उद् is आत्मनेपद. For example, धर्मम् उच्चरते.

1.3.52 समः प्रतिज्ञाने

ग्ऋ2 after सम् in the sense of acceptance is आत्मनेपद.

1.3.51 अवाद् ग्रः

ग्ऋ2 after अव is आत्मनेपद. For example, अवगिरते.

1.3.50 विभाषा विप्रलापे

वद् (with or without prefixes) in the sense of argumentation is आत्मनेपद.

1.3.49 अनोरकर्मकात्

अकर्मक वद् after अनु in the sense of clear pronunciation is आत्मनेपद.

1.3.48 व्यक्तवाचां समुच्चरणे

वद् in the sense of clear pronunciation is आत्मनेपद.

1.3.47 भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः

वद् in the sense of भासन (enlightment),उपसान्त्वना (उपसंभाषा i.e. consolation),  knowledge-gathering(ज्ञान), excitement(यत्न), confusion (विमति), soliloquy (उपमन्त्रण) is आत्मनेपद.

1.3.46 संप्रतिभ्यामनाध्याने

Except in agony, ज्ञा after सम् प्रति is आत्मनेपद. For example, शतं सञ्जानीते, मातुः संजानाति.

1.3.45 अकर्मकाच्च

अकर्मक ज्ञा is also आत्मनेपद. For example, मधुनो जानीते.

1.3.44 अपह्नवे ज्ञः

ज्ञा in the sense of hiding is आत्मनेपद.

1.3.43 अनुपसर्गाद् वा

क्रम् without any prefix is also  आत्मनेपद (except when क्रमः परस्मैपदेषु applies).

1.3.42 प्रोपाभ्यां समर्थाभ्याम्

When प्र and उप carry the same meaning before क्रम्, then आत्मनेपद is implied.

1.3.41 वेः पादविहरणे

क्रम् after वि in the sense of lifting feet is आत्मनेपद.

1.3.40 आङ्अः उद्गमने

क्रम् after आङ् in the sense of उद्गमन (rise) is आत्मनेपद.

1.3.39 उपपराभ्याम्

क्रम् after उप or परा in the sense of वृत्ति(regularity) सर्ग(excitement) तायन(expanse) is आत्मनेपद.

1.3.38 वृत्तिसर्गतायनेषु

क्रम् in the sense of वृत्ति(regularity) सर्ग(excitement) तायन(expanse) is आत्मनेपद.

20141018

1.3.37 कर्तृस्थे च अशरीरेकर्मणि

Non-body related usage of नी that associates with the subject (कर्तृस्थ) is आत्मनेपद. For example, क्रोधं विनयते, देवः कृष्णस्य मन्युं विनयति, घाट्आं(node) विनयति.

20141017

1.3.36 सम्मानोत्सञ्जनाचर्यकरणज्ञानभृतिविगणनव्ययेषु नियः

नी in the sense of सम्मान, उत्सञ्जन (making something jump) ज्ञान भृति(salary) विगणन(counting) व्यय (expenditure) is आत्मनेपद​.

1.3.35 अकर्मकाच्च

अकर्मक कृञ् after वि is आत्मनेपद.

1.3.34 वेः शब्दकर्मणः

कृञ् after वि in शब्दकर्म (i.e. in the sense of words) is आत्मनेपद. For exeample, पेयं विकरोति but काकः स्वरान् विकुरुते.

1.3.33 अधेः प्रसहने

कृञ् after अधि in the sense of प्रसहन (suppression) is आत्मनेपद​. For example, अधिकुरुते.

1.3.32 गन्धना अवक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञ्अः

कृञ् in the sense of गन्धन​(poisoning), अवक्षेपण(browbeat), सेवन(serve), प्रतियत्न (metamorphise), प्रकथन(exaggeration), उपयोग(put to good use) is आत्मनेपद​.

1.3.31 स्पर्धायामाङः

ह्वे after आङ् in the sense of competition is आत्मनेपद​.

1.3.30 निसमुपविभ्योह्वः

ह्वे after नि सम् उप वि are आत्मनेपद​. For example, निह्वयते.

1.3.29 समो गंयृच्छिभ्यां

अकर्मक गम् ऋच्छ् after सम् are आत्मनेपद​. For example, संऋच्छते.

1.3.28 आङ्ओ यमहनः

अकर्मक यम् हन् after आङ् are आत्मनेपद. For example, आहते आयच्छ्ते.

1.3.27 उद्विभ्यां तपः

स्था after उद् and वि for an अकर्मक तप् verb is आत्मनेपद. For example, उत्तपते except when there is सकर्मक setting as in स्वर्णकारः स्वर्णं तपति.

1.3.26 अकर्मकाच्च

स्था after उप for an अकर्मक verb is आत्मनेपद. For example, यावद् भुक्तम् उपतिष्ठते.

1.3.25 उपान्मन्त्रकरणे

स्था after उप in the sense of मन्त्रकरण (agent) is आत्मनेपद. For example, आदित्यं उपतिष्ठते.

1.3.24 उदो अनूर्ध्वकर्मणि

उद् स्था in the sense of uplifting is आत्मनेपद. For example, उत्तिष्ठते.

1.3.23 प्रकाशनस्थेयाख्ययोश्च

स्था in the sense of प्रकाशन (realization) स्थेयाख्या (conclusion) is also आत्पनेपद. For example, भार्या पत्ये तिष्ठते.

1.3.22 समवप्रविभ्यः स्थः

स्था after सम् अव प्र and वि are आत्मनेपद. For example, संतिष्ठते.

1.3.21 क्रीडो अनुसंपरिभ्यश्च

क्रीड् after अनु सम् परि आङ् is आत्मनेपद. For example, अनुक्रीडते.

20141015

1.3.20 आङ्ओ दो अनास्यविहरणे

With आ before दा आत्मनेपद results whenever दा is not in the sense of "opening". विद्यां आदत्ते but आस्यं व्यददाति, कूलं व्याददाति.

1.3.19 विपराभ्यां जेः

जि after वि परा is आत्मनेपद. For example, विजयते.

1.3.18 परिव्यवेभ्यः क्रियः

क्री after परि, वि or अव is आत्मनेपद as well. For example, परिक्रीणीते etc.

1.3.17 नेर्विशः

Even though विश् is परस्मैपदी, it becomes आत्मनेपद when it is after नि. For example, निविशते.

1.3.16 इतरेतराअन्यो अन्योप्दच्च

Another exception to आत्मनेपद is when इतरेतर अन्योन्य are in the posterior. For example, इतरेतरस्य व्यतिलुनन्ति (cut each-other).

1.3.15 न गतिहिन्सार्थेभ्यः

आत्मनेपद doesn't occur when the activities are violent, speedy or transitory. For example, व्यतिहिन्सन्ति व्यतिगछति.

1.3.14 कर्त्तरि कर्मव्यतिहारे

कर्मव्यतिहार means a swap (or exchange) of activities e.g. when the king serves drinks. आत्मनेपद results when there is swap of verbs in कर्तृवाच्य.

1.3.13 भावकर्मणोः

भाव or कर्म लकार is आत्मनेपद as well. For example, स्वप् लकार (in भाव) results in आत्मनेपद form. Notice that लकार doesn't mean ल-ending पद here. Where किम् is permissible in क्रियापद कर्तृपद, is considered सकर्मक (transitive). Others are (अकर्मक )intransitive. When the subject has the dominant role, the condition is considered कर्तृवाच्य. When both verb and object have the same effect, it is considered कर्मवाच्य. भाववाच्य is when भाव itself carries the significance.

1.3.12 अनुदात्तङ्गित आत्मनेपदम्

लकार after अनुदात्त इत् or ङकार  इत् results in आत्मनेपद.

1.3.11 स्वरितेन अधिकारः

स्वरित indicated is called अधिकार.

1.3.10 यथासंख्यमनुदेशःसमानां

In this sense, whatever is pronounced later is considered अनुदेश. The pratiharas are paired up in their order for the application of rules.

20141013

1.3.9 तस्य लोपः

लोप is done for इत्.

1.3.8 लशक्वतद्धिते

Present-tense लकार शकार and कवर्ग in आदि of suffix under उपदेश are इत्. For example, भू तिप् - भू शप् तिप् - भू अ ति (लशक्वतद्धिते) - भो अ ति.

1.3.7 चुटू

Present-tense चवर्ग तवर्ग in आदि of suffix under उपदेश are इत्. ब्राह्मण जस् - ब्राह्मण अस् (लोप of ज).

1.3.6 षः प्रत्ययस्य

ष in front of a suffix is इत् under उपदेश. For example, नृत् ष्वुन् - नृत्  वु (लोप of ष् न् that are both इत् ) - नृत् अक - नर्तक (पुगन्त-).

1.3.5 आदि ञ्इर्टुडवः

इत् is in the beginning (आदि) of ञ्इ टु and डु. For example, in पटूयति and कण्डूयति, इत् doesn't apply to टु and डु.

1.3.4 नविभक्तौ तुस्माः

तुस्माः implies तवर्ग, सकार and मकार - which if present in विभक्ति are exempt from इत्.

1.3.3 हलन्त्यम्

In उपदेश, the end-ल् and end-हल् is इत्.

1.3.2 उपदेशे अजनुनासिक इत्

Nasal अच् in उपदेश is इत्.  Panini had considered सूत्रपाठ,धातुपाठ, उणादिपाठ, गणपाठ and लिङ्गा नुशासनपाठ  as उपदेश. वार्तिकपाठ is also considered as उपदेश.

1.3.1 भूवादयो धातवः

भू वा etc. are verb-roots.

1.2.73 ग्राम्यपशुसङ्ग्घेष्वतरुणेषु स्त्री

For rural animals excluding the younger-ones, the feminine gender remains. For example, गावश्च वृषभाश्च गावः.

1.2.72 त्यदादीनि सर्वैर्नित्यम्

With all words used together with त्यद् etc., त्यद् always remains. For example, स च देवदत्तश्च सौ.

1.2.71 श्वशुरः श्वश्र्वा

श्वशुरश्च श्वश्रूश्च श्वशुरौ

1.2.70 पिता मात्रा

माता च पिता च पितरौ.

1.2.69 नपुन्सकमनपुन्सकेनैकवत् च अस्य अन्यतरस्याम्

When words of masculine and feminine gender pair up as one entity, then the entity is treated as neuter.

1.2.68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम्

भ्रातृ among भ्रातृ, स्वसृ and पुत्र among पुत्र, दुहितृ denotes the duality i.e. भ्राता च स्वसा च भ्रातरौ.

20141011

1.2.67 पुमान् स्त्रिया

The male and female together are denoted in male plural. For example, ब्राह्मणश्च ब्राह्मणीच ब्राह्मणौ.

1.2.66 स्त्री पुंवच्च

Both एकषेश and पुंवत् result for स्त्री suffix. For example, गार्गीच गार्ग्याणश्च गार्ग्यौ.

1.2.65 वृद्धो यूना तल्लक्षणश्चेदेवविशेषः

The वृद्ध and युवा nature is combined as singular. For example, with गर्ग + वृद्ध - गर्ग यञ् (गर्गादिभ्यो यञ्) - गार्ग्य and गर्ग + युवा - गार्ग्य फक् (यञ्इञ्ओश्च) - गार्ग्य आयन् अ - गार्ग्यायण. गार्ग्यश्च गार्ग्यायणश्च - गार्ग्यौ.

1.2.64 सरूपाणामेकशेष एकविभक्तौ

The समास of repeated words is considered singular. For example, रामश्च रामश्च रामौ.

1.2.63 तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यं

In द्वन्द्व समास of तिष्य and पुनर्वसु, the duality is treated as plurality.

1.2.62 विशाखयोश्च

For विशाखा नक्षत्र as well (duality treated as singularity).

1.2.61 छन्दसि पुनर्वस्वोरेकवचनम्

पुनर्वसु नक्षत्र is treated as singular in vedas by exception.

1.2.60 फल्गुनी प्रोष्ठपदानां च नक्षत्रे

Duality is treated as plurality for फल्गुनी and प्रोष्ठ नक्षत्र as well.

1.2.59 अस्मदो द्वयश्च

For अस्मत्, the duality can be treated as plurality. For example, both आवां ब्रूवः and आवां ब्रूमः are valid.

1.2.58 जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्

When a word denotes a "class" then it becomes in a plural sense.

1.2.57 कालोपसार्जने च तुल्यं

The sense of time and that of what is गौण and what isn't is also untameable in a similar way.

1.2.56 प्रधान प्रत्ययार्थ वचन मर्थ स्यान्यप्रमाणत्वात्

प्रधानार्थ and प्रत्ययार्थ cannot be tamed - as they are tied to popular usage.

1.2.55 योगप्रमाणे च तदभावे अदर्शनं स्यात्

Even the sense of the word which resulted in the very formation of the word is disappeared, the name remains. This implies that names don't always have a reason.

1.2.54 लुब्योगाप्रख्यानात्

When लुप् is applicable and when it isn't is also dependent on popular usage.

1.2.53 तदशिष्यं सञ्ज्ञ्याप्रमाणत्वात्

सञ्ज्ञ्याप्रमाण means the colloquial usage of a word. अशिष्य means untameable. The sense of gender or number is a semantic concern - depends on the popular vote.

1.2.52 विशेषणानां चाजातेः

The same applies for the qualifiers (विशेषण).

1.2.51 लुपि युक्तवद् व्यक्तिवचने

The sense which is the cause of application of the suffix is called प्रकृति. The rule says that the word that results from the suffix that has undergone लुप् should confirm with the प्रकृति. In other words, प्रकृति would supercede the post-लुप् state. For example, पञ्चाल अञ् - पञ्चाल (masc. pl. in one sense or "जनपद" masc. sl. in another sense)  which results in पञ्चालाः or पञ्चालः.

1.2.50 इद् गोण्याः

ह्रस्व is implied for "गोणि" लुक् तद्धित. For example, पञ्चगोणिः etc.

20141008

1.2.49 लुक् तद्धितलुकि

When तद्धित is लुक्, then the स्त्री suffix is also लुक्.

1.2.48 गोस्त्रियोरुपसर्जनस्य

In स्त्री and गो, ह्रस्व is applicable despite suffixes.

1.2.47 ह्रस्वो नपुन्सके प्रातिपदिकस्य

Self-evident

1.2.46 कृत्तद्धित समासाश्च

कृत्-ending, तद्धित-end and समास are also प्रातिपदिक.

1.2.45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

The पद without verb and without suffix is called प्रातिपदिक .

1.2.44 एक विभक्ति च अपूर्वनिपाते

When specifying an object qualified an attribute, it is the object that becomes उपसर्जन not the attribute. For example, in मालाम् अतिक्रान्तं - अतिमालम् , मालाम् अतिक्रान्तेन - अतिमालेन - माला's विभक्ति remains the same and it is एकविभक्ति and is the one that is उपसर्जन.

1.2.43 प्रथमानिर्दिष्टं समास उपसर्जनम्

The term referred to by प्रथमा is उपसर्जन.

1.2.42 तत्पुरुषः समानाधिकरणः कर्मधारयः

The तत्पुरुष of two entities that are the influence of the same object (another entity) are termed as कर्मधारय. For example, कृष्णा चतुर्दशी - कृष्णचतुर्दशी is कर्मधारय because कृष्णा and चतुर्दशी refer to the same object.

1.2.41 अपृक्त एकाल् प्रत्ययः

An अल् (वर्ण) suffix that has एक (single) form is अपृक्त. For example, लता सु - लता स् - लता (स् is omitted because अपृक्त state).

1.2.40 उदात्तस्वरितपरस्य सन्नतरः

अनुदात्ततर is effective - after उदात्त and स्वरित.

20141007

1.2.39 स्वरितात्संहितायामनुदात्तानाम्

In संहिता, the स्वरित are अनुदात्त.

1.2.38 देवब्रह्मणोरनुदात्तः

देव and ब्रह्मण are pronounced in the अनुदात्त fashion.

1.2.37 न सुब्रह्मण्यायां स्वरितस्य तूदात्तः

One of the निगद in  शतपथ ब्राह्मण is सुब्रह्मण्या. उदात्त is applied for the निगद (not for the word सुब्रह्मण्या itself ).

1.2.36 विभाषा छन्दसि

Same sound is applied in vedic poems through exception.

1.2.35 उच्चैरस्तरां वा वषट्कारः

Single-sound also applies to वषट्कार (or वौषट्).

1.2.34 यज्ञकर्मण्यजपन्यूङ्खसामसु

The same happens in यज्ञकर्म, singing, जप or आश्वलायन पाठ (7.11).

1.2.33 एकश्रुति दूरात् सम्बुद्धौ

In a way, the rules have an exception. This is when you call someone from far (in a nice way - i.e. संबुद्धि). In the sense of calling, consecutive sounds are considered same स्वर.

1.2.32 तस्यादित उदात्तमर्धह्रस्वम्

The first half measure (मात्रा) of स्वरित is considered उदात्त while the rest is considered अनुदात्त.

1.2.31 समाहारः स्वरितः

When both अनुदात्त and उदात्त are used, then the अच् is termed as स्वरित.

1.2.30 नीचैरनुदात्तः

Below तालु are अनुदात्त.

1.2.29 उच्चैरुदात्तः

अच् of top parts of mouth (तालु etc.) are termed as उदात्त.

1.2.28 अचश्च

For अच् as well (1.2.27).

1.2.27 ऊकालो अज्झ्रस्वदीर्घप्लुतः

ऊकाल includes उकाल ऊकाल उ3काल. The three matras (measures) define ह्रस्व दीर्घ and प्लुत.

1.2.26 रलो व्युपधाद्धलादेः संश्च

उपधा (penultimate position) of इ and उ is called व्युपधा. कित् is not applicable at आदि of हल्, अन्त of रल् or at व्युपधा. For example, द्योतित्वा when no कित् and द्युतित्वा when there is कित्.

20141006

1.2.25 तृषि मृषि क्रुशेः काश्यपस्य

According to काश्यप, सेट् क्त्वा after तृष् मृष् क्ऋश् are not कित्. So तृषित्वा or तर्षित्वा can be formed.

1.2.24 वञ्चि लुञ्च्य्ऋतश्च

सेट् क्त्वा after वञ्च् लुञ्च् andऋत् verb-roots are not कित् e.g. वञ्चित्वा.

1.2.23 नोपधात् थफान्ताद् वा

सेट् क्त्वा suffix after non-उपधा verb-roots ending with थ or फ are not कित्. For example, ग्रन्थित्वा गुम्फित्वा.

1.2.22 पूङ्अः क्त्वा च

सेट् निष्ठा  and क्त्वा after पूङ् पवने are not कित्. For example, पवितः.

1.2.21 उदुपधाभ्दावादिकर्मणोरन्यतरस्याम्

उदुपध denotes the उपध of उकार. आदिकर्म is the initial state of the धातु. The voice between active and passive through the natural sense of the धातु is called भाववाच्य. आदिकर्म or भाववाच्य after उदुपध are not कित्. For example, द्य्उत् क्त - द्य्उतित (भाववाच्य) प्रद्य्उतित (आदिकर्म).

1.2.20 मृषस्तितिक्षायाम्

सेट् निष्ठा after present-tense मृष् verb in the sense of forgiveness is not कित्. For example, मृष् इ क्त - मर्षित (गुण is applied through पुगन्तलघूपधस्य).

1.2.19 निष्टा शीङ्स्विदिमिदिक्ष्विदिधृषः

निष्ठा denotes क्त and क्त्वतु. सेट् निष्ठा after शीङ् (sleep), स्विद् (sweat), मिद्(love), क्ष्विद्(love) and धृष् (to be impudent) is not कित्. For example, शयितः,प्रस्वेदितः etc. where गुण is applied.

1.2.18 न क्त्वा सेट्

सेट् क्त्वा suffix is not कित्. Without कित्, गुण is applied through पुगन्तलघूपधस्य. दिव् क्त्वा - दिव् इट् क्त्वा - दिव् इ त्वा - देवित्वा (क्त्वा is not कित् so गुण occurs). Similarly, वृध् इट् क्त्वा - वर्धित्वा.

1.2.17 स्थाघ्वोरिच्च

घु denotes दारूप and घारूप verbs except दाप्. इत् denotes ह्रस्व इकार. ह्रस्व इकार सिच् at अन्त्य अल् after स्था and घु is कित्. This is applied when आत्मेपद is active. For example, उप स्था - उप अ स्था स् त (आत्मनेपद and अकर्मकाच्च) - उप अ स्थ् इ स् त (इकार, किद्वत सिच् ) - उप अ स्थ् इ त - (सिच् लोप through सार्वधातुकार्धधातु- ).
Similarly,दा लुङ् - अट् दा सिच् - अ दि स् त (सिच् किद्वत्) - अदित (सिच् लोप). Also, धा leads to अधित in a similar fashion.

1.2.16 विभाषोपयमने

सिच् suffix after यम् verb in the sense of उपयमन (marriage) is कित् as well. For example, उपा यम् सिच् त - उपायत (similar अनुनासिक लोप as in 1.2.15).

1.2.15 यमो गन्धने

सिच् after यम् - the verb used in the sense of गन्धन (insinuation) - is कित्. For example, उद् आङ् यम् सिच् त् - उद् आङ् य स्  त् (कित् implies लोप of अनुनासिक ) - उदा य स् त (ह्रस्वादङ्गात् )- उदायत. अनुनासिक is not omitted when  यम् is in the sense of pulling (other than insinuation).

20140518

1.2.14 हनः सिच्

सिच् after  आत्मनेपद हन् is कित् as well. आङ्ओ यम हनः makes हन् आत्मनेपद. आ हन् सिच् त - आहसत (अनुनासिक लोप occurs through कित्). If सिच् लोप is applicable, then आहत.

1.2.13 वा गमः

झलादि लिङ् and सिच् are after आत्मनेपद गम्  are कित् (through exception). For example, सम् गम् (समो गम्य्ऋच्छिभ्यां results in आत्मनेपद) - सम् गम् सीय् स् त - सङ्गसीष्ट (अनुनासिक लोप through अनुदात्तोपदेश, मो अनुस्वारः) or सङ्गंसीष्ट (नश्चा अपदान्त-).

1.2.12 उश्च

झलादि लिङ् and आत्मनेपद-after-सिच् that are after ऋ वर्ण are कित् as well. For example, कृ लिङ् - कृ सी य् स् त - कृषीष्ट.

1.2.11 लिङ्सिचावात्मनेपदेषु

झलादि लिङ् and आत्मनेपद-after-सिच् that are after हल् around the इक् are कित् as well. For example, भिद् (आत्मनेपद) त - भिद् सीय् स् त (लिङ: सीयुट्, सुट्तिथोः, लिङ्आशिषि) - भिद् सी ष्त (कित् bars लघूपधगुण , लोपो व्योर्वलि, आदेशप्रत्ययोः ) - भिद् सी ष्ट (ष्टुन  ष्टु:) - भित्  सी ष्ट (खरि च ). Similarly, भिद् लुङ् (लुङ् सिच्) - अट् भिद् स् त (कित् bars लघूपधगुण ) - अभिद् त  (झलो झलि) - अभित् त (खरि च).

1.2.10 हलन्ताच्च

झलादि सन् after हल् around इक् are कित् as well. For example, नि विश् (स is कित्) - निविश् विश् स (इट् barred through एकाच उपदेशेअनुदत्तात् and कित् avoids लघूपध गुण, gives way to द्वित्व) - निविविष् स -  (व्रश्चभ्रस्ज- causes ष) - निविविक् स (षढो: कः सि causes क) - निविविक्षति etc.

1.2.9 इको झल्

झल् (सन्) suffixes after इक् धातवः (धातवः ending with इ-उ-ऋ-लृ e.g. चि जि नु स्तु भू कृ हृ etc.) are कित्.
कृ स - (गुण barred through कित्) - किर् स (ऋत इद्धातोः) - कीर् ष (हलि च - उपधा दीर्घ, आदेशप्रत्ययोः) -  कीर्कीर् ष (द्वित्व सन्यङ्ओः) - किकीर्षः- चिकीर्ष:. Similarly, भू सन् - बुभूषति.

20140517

1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च

सन् and क्त्वा suffixes after रुद् विद् मृष् ग्रह स्वप् प्रच्छ_ are also कित्. There are other sutras that make क्त्वा suffix  कित् but the current sutra makes सन्  कित्. For example, ग्रह् क्त्वा - ग् ऋ अ ह् इ त्वा (सम्प्रसारण  through ग्रहिज्या-) - गृहीत्वा (ग्रहो अलिटि दीर्घः).
Taking another example with रुद्, रुद् क्त्वा - रुदित्वा (गुण is barred through कित्). रुद् सन् - रुद् इट् सन् (लघूपध क्क्ङ्इति च) - रुद् रुद् इस् (सनान्द्यता धातवः, सन्यङ्ओः, आदेशप्रत्ययोः) - रुरुदिस्.

ग्रह् सन् (वलादि इट् barred through सनि ग्रहगुहोश्च, कित् through current sutra) - ग् ऋ अ ह् स  (सम्प्रसारण  through ग्रहिज्यावयि-) - गृह् स - गृह् गृह् स - गृगृह्स - गर्गृह् स - जगृह् स - जिगृह् स (उरत् , उरण्रपरः, कुहोश्चुः, हलादि शेषः, संयतः) - षढो: कः सि - जिगृक् स - जिघृक्ष.

1.2.7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा

The क्त्वा suffix after मृड् मृद् गुध् कुष् क्लिश् वद् and वस् is कित् as well.
1-5.  मृड् क्त्वा (समानकर्तृकात्) - न क्त्वा सेट् would have made क्त्वा non-कित् if not for the current sutra. कित् makes क्क्ङ्इति च apply and avoids the लघूपध गुण - resulting in मृडित्वा.
6. वद् क्त्वा - वद् इट् क्त्वा (वलादिक) where क्त्वा is कित् through current sutra -  उ अ द् इ क्त्वा - उदित्वा (सम्प्रसारण through वचिस्वपि ).
7. Similarly, वस् क्त्वा व स् इट् क्त्वा - उ अस् इ त्वा - उसित्वा

1.2.6 इन्धिभवतिभ्यां च

लिट् suffix after इन्धि and भू are कित्-like as well. The कित् of a लिट् suffix after इन्ध् results in a लोप of the अनुनासिक (अनिदितां हल उपधायाः -) e.g. इन्ध् त - इन्ध् एश् (झयोरेश्-) - इध् एश् - इ इ ध् ए - ईधे. The  कित् of लिट् suffix after भू are through 1.2.5 but the पित् suffixes are कित् as well through the current sutra e.g. भू तिप् (णल्) - वृद्धि of अचो ञ्णिति is barred because of  णल् being कित् through the current sutra. Further, भुवो वुक् लुङ्लिटोः applies. Hence, भू णल् - भूव् अ - भू भू व् अ - बभूव.

20140511

1.2.5 असंयोगात् लिट् कित्

Non-पित् लिट् suffixes that end with a संयोग are कित्-like. For example, in भिद् तस् (लिट्) - भिद् अतुस् - भिद् भिद् अतुस् (द्वित्व by  परस्मैपदानां णलतुसुस्-) - भिभिद् अतुस् - बिभिद् अतुस् , गुण of लघूपध (penultimate vowel) of अतुस् i.e. उ is suppressed because of the current sutra.

1.2.4 सार्वधातुकमपित्

A related sutra तिङ्शित् सार्वधातुकम् makes तिङ्शित् सार्वधातुक. The definitions:
1. तिङ् consists of महिङ् etc. suffixes
2. शित् consists of शतृ शानच् श्यन् शप् etc.
The sutra implies that non-पित्   सार्वधातुक suffixes are considered ङ्इत्. For example, कृ लट् - कृ उ तस् - (तनादि कृञ्भ्य उः) - कर् उतस्  (सर्वधातुकार्धधातु causes गुण of अङ्  and उत् results because of अत उत् सार्वधातुके) - कुरुतस् . Here, तस् is सार्वधातुक but it's not पित् so (due to the current sutra), type ङ्इत् applies. This in turn implies that सार्वधातुक property is applied to उ and क्क्ङ्इति च applies once again - resulting in कुरुतः.

1.2.3 विभाषोः णोः

इट् etc. after ऊर्णुञ् verb-roots are also consider type: ङ्इत् .

For example, in ऊर्णु तृच् - तृच् after ऊर्णु is considered  ङ्इत्. The आर्धधातुक् is muted through क्क्ङ्इति च and उवङ् आदेश occurs through अचि श्नुधातु. This results in ऊर्णु व् इतृ - ऊर्णुविता  (सु). 

1.2.2 विज् इट्

इट् after ओविज् verb-roots are also consider type: ङ्इत्. For example,  उद् विज् तृच् - उद् विज् इट् तृच् - विज् इट् (पुगन्तलघू-,क्क्ङ्इति च) - उद्विजिता. 

20140510

1.2.1 गाङ्कुटादिभ्यो अञ्णिन्ङ्ग्इत्

A couple of definitions for the sutra:
1. गाङ् - It is an आदेश in place of इङ्
2. कुटादि  - includes 36 verb-roots (e.g. कुङ्)
3. अञ्णित् means the verbs excluding ञित् and णित्

The sutra implies the ङ्इत् -type for non-ञित् and non-णित् suffixes after गाङ् and कुटादि. For example अध्यगीष्ट is formed by अधि इङ् त - अट् गा स् त (गाङ् - is applicable through विभाषा लुङ् लृङ्ओः ). This results in अधि अ गीस्  त -  अध्यगीष्ट  (through आदेश प्रत्ययोः, ष्टुना ष्टुः).

1.1.74 एङ् प्राचां देशे

If the आदि of a group of अच्s is एङ्, then the group has वृद्धि as well.

1.1.73 त्यदादीनि च

All त्यद्  रूपs have वृद्धि.

1.1.72 वृद्धिर्यस्याचामादिस्तद् वृद्धं

वृद्ध संज्ञा is attached to the whole word (the group not पद necessarily) whenever वृद्धि is applicable to one amongst many अच्s. In शालीय, वृद्धि of आ in शा is considered वृद्धि of शाला (Note -  शाला ङ्इ (अण्) ). The "छ" action is therefore applied to the words(group) which had achieved the said वृद्धि.

1.1.71 येन विधिः तदन्तस्य

तदन्त् (the end) is the विशेषण - the one which the विधान is applied to.

1.1.70 आदिरन्त्येन सहेता

This is just a definition sutra stating the "closed" interval nature of प्रत्याहारs.

1.1.69 तपरतत्कालस्य

तपर is a letter with तकार around. तपर also eclipse the सवर्ण but they don't indicate different काल. For example, in अदेङ्ग्  गुणः, both अत् and एङ्ग् are तपर and therefore, they eclipse the six ह्रस्व रूपs -  e.g. अकार eclipses अ,अँ,,अँ,अ',अँ' forms.

Thus, देव् ऐस् becomes देवैस्.