20201215

4.2.108 उदीच्यग्रामाच्च बह्वचो अन्तोदात्तात्

प्रातिपादिक whose अन्त्य अच् is उदात्त or have अनेक अच् or indicate a village in the north direction have अञ्. For example, शिवपुरे भवं - शैवपुरं ध्वजी अञ् - ध्वाजं.

4.2.107 मद्रेभ्यो अञ्

मद्र as पूर्वपद in the same context as the previous sutra leads to अञ्. For example, पूर्वेषु मद्रेषु भवः - पौर्वमद्रः.

4.2.106 दिक् पूर्वपदादसंज्ञायां ञ्अः

प्रातिपादिक with direction-indicating पूर्वपद in non-संज्ञा context have ञ  suffix. For example, पूर्वस्यां शालायां भवः -पौर्वशालः.

20201206

4.2.105 तीररूप्योत्तरपदादञ्ञ्औ

प्रातिपादिक with तीर रूप्य as उत्तरपद have अञ् and ञ्अ suffixes. For example, काकतीरे भवं - काकतीर अञ्ज - काकतीरम् (otherwise without the उत्तरपद condition अण् is implied e.g. बहुरूप्य अण् - बाहुरूप्यम्).

4.2.104 ऐषमोह्यःश्वसो अन्यतरस्याम्

By exception, ऐषमस् ह्यस् and श्वस् have त्यप्. For example, श्वस्त्यं - otherwise ट्यु ट्युल् would be allowed e.g. श्वस्तनं.


4.2.103 अव्ययात्त्यप्

With अव्यय in the same context as the previous sutra, we have त्यप् where प् is इत्. For example, इह त्यप् - इहत्यः.

4.2.102 वर्णौ वुक्

By exception, वर्णु (देशविशेष)-related कन्था सु.प्र. has वुक्. For example, कान्थकः.

4.2.101 कन्थायाष्ठक्

In the same context as the previous sutra, कन्था सुबन्त प्रतिपादिक has ठक्. For example, कन्थायां जातः - कन्था ठक् - कन्थिकः.

4.2.100 द्युप्रागपागुदक्प्रतीचः यत्

दिव् प्राञ्च् अपाञ्च् उदञ्च् प्रत्यञ्च्- सुबन्त प्रतिपादिक have यत्. For example, दिवि जातं - दिव् यत् - दिव्यं. Simiarly, प्रतीच्यम् etc..

4.2.99 रंकोरमनुष्ये अण् च

With रंकु सुबन्त in a sense not pertaining to humans, we have अण् or ष्फक् suffix. For example, रंकु अण् - रंको अ- रांकवः and रंकु   ष्फक् - रंको आयन - रांकवायणः.

20201117

4.2.98 कापिश्याः ष्फक्

 In the same context as the previous sutra, कापिशी has ष्फक्. For example, कापिश्यां भवं - कापिशायनं.

4.2.97 दक्षिणापश्चात् पुरसस्त्यक्

 दक्षिणा पश्चात् पुरस् have दक्षिणापश्चात् त्यक् in the same context as the previous sutra. For example, दाक्षिणात्य पाश्चात्य पौरस्त्य.

4.2.96 नद्यादिभ्यो ढक्

Self-explanatory. For example, नद्यां भवं - नदी ढक्- नादी एव - नादेयं.


4.2.95 कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु

In the same sense as the previous sutra (i.e. that of 4.2.91), कुल कुक्षि ग्रीवा in the respective  contexts of श्वा असि अलङ्कार have ढकञ्. For example, कुले भवः कुल ढकञ् - कुल् एयक सु (श्वा), कुक्षि  ढकञ् - कौक्षेयकः (असिः) and ग्रीवा ढकञ् - ग्रैवेयकः (अलङ्कारः).

4.2.94 कत्त्र्यादिभ्यो ढकञ्

कत्त्रि etc. in the same context as the previous sutra have ढकञ्. For example, कात्त्रेयकः and उम्भि ढकञ् - औम्भेयकः.

20201116

4.2.93 ग्रामाद् यखञ्औ

ग्रामे have य and खञ् suffix (ञ् is इत्). For example, ग्रामे जातः - ग्राम्यः and ग्रामीणः(खञ् ).

4.2.92 राष्ट्रवारपाराद् घखौ

In those rest of the senses (as described in the previous sutra), राष्ट्र undergoes घ and and अवारपार  undergoes ख. For example, राष्ट्रीयः and आवारपारिणः.

4.2.91 शेषे

All sense except that from अपत्य to the four-sense undergo अण् and others.

4.2.90 नडादीनांकुक् च

 नडादि प्रतिपादिक in the four-sense have छ - कुक्  is also implied. For example, नड कुक् छ - नडकीय.

4.2.89 उत्करादिभ्यश्छः

उत्करादि in the same context as the previous sutra has छ. For example, उत्कर छ - उत्करीयम्  (similarly शफरीयम्).

4.2.88 शिखाया वलच्

 शिखा in the same context as the previous sutra has वलच्. For example, शिखावलं (for a city named after someone called  शिखा).

4.2.87 नडशादाड्ड्वलच्

 नड शाद प्रातिपादिक in the same context as the previous sutra have ड्वलच् suffix. For example, नड्वलो देशः, शाद्वलः.

4.2.86 कुमुदनडवेतसेभ्योड्मतुप्

 कुमुद नड and वेतस have ड्मतुप्  in the same context as the previous sutra. For example, कुमुदाः सन्त्यस्मिन् - कुमुद ड्मतुप् - कुमुद् मत्- कुमुद्वत्-कुमुद्वान् देशः. Similarly, नड्वान् and वेतस्वान् are formed.

4.2.85 मध्वादिभ्यश्च

 मधु etc. have मतुप् suffix in the four-sense as well. For example, मध्वस्त्यस्मिन् देशे - मधु मतुप् - मधुमत् सु - मधुमान् देशः.

20201114

4.2.84 नद्यां मतुप्

ङ्यन्त आबन्त and प्रातिपदिक have मतुप् . प् of मतुप् is इत्. For example, उदुम्बराः सन्ति अस्यां नद्यां - उदुम्बर मतुप् - उदुम्बरवत्.

4.2.83 ठक् छौ च

 ठक् छ suffixes with शर्करा in the four senses are also permitted. शर्करा ठक् -शार्करिकः , शर्करा छ शर्करीयः.

4.2.82 शर्कराया वा

The same with शर्करा. For example, शर्करा कक् शार्करकः.

4.2.81 वरणादिभ्यश्च

Four-sense suffix with वरणादि प्रातिपादिक have लुप् as well. For example, वरणानामदूर भवं नगरं वरणाः.

4.2.80 जनपदे लुप्

Four-sense suffix in district context have लुप्. For example, पञ्चाल् अण् - पञ्चाल. However,  and 1. आदिवृद्धि is barred due to न लुमता अङ्गस्य  2. लुपि युक्तवद् व्यक्तिवचने would allow number and gender suffixes to proceed as usual. 

20200106

4.2.79 वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञ्इञ्ञ्यकक्ठको अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः



The following table summarises the meaning of the sutra:

Four-sense Suffix
Words
Example
वुञ्
अरीहण
 आरीहणकम्
छण्
कृशाश्व
 कार्शाश्वीयः
ऋषि
 ऋष्यकः
ठच् 
कुमुद
 कुमुदिकं
इल
काश
 काशिलं
 
तृण
 तृणसः
इनि 
प्रेक्षा
 प्रेक्षी
अश्म
 अश्मरः
ढञ्
सखि
 साखेयं
ण्य
सङ्काश
 सङ्काश्यम्
बल
 बल्यः
फक्
पक्ष
 पाक्षायणः
फिञ्
कर्ण
 कार्णायनिः
इञ्
सुतङ्गम
 सौतङ्गमिः
ञ्य
प्रगदिन्
 प्रागद्यं
कक्
वराह
 वाराहकम्
ठक्
कुमुद
 कौमुदिकं


4.2.78 कोपधाच्च

प्रातिपादिक with कवर्ण in उपधा have the four-sense अण्. For example, कर्णच्छिद्रिकेण निर्वृत्तः कूपः - कर्णच्छिद्रिक अण् - कार्णच्छिद्रिकः.

4.2.77 रोणी

रोणी also has the four-sense have अण्. For example, रोण्या निर्वृत्तः - रोणी अण् - रौणः.

4.2.76 सुवास्त्वादिभ्यो अण्

सुवास्तु etc. प्रातिपादिक has the four-sense अण्. For example, सुवास्तोरदूर भवं नगरं - सुवास्तु अण् - सौवास्तो अ - सौवास्तम्.

4.2.75 स्त्रीषु सौवीरसाल्वप्राक्षु

In fem. gender, सौवीर साल्व and पूर्वदेश ङ्-ending, and आबन्त प्रातिपादिक have the four-sense अञ्. For example, ककन्देन निर्वृत्ता - काकन्दी.

4.2.74 सङ्कलादिभ्यश्च

सङ्कलादि प्रातिपादिक have the four-sense अञ्. For example, संकलेन निर्वृत्तः कूपः - साङ्कलः.

4.2.73 उदक् च विपाशः

In the meaning of a well on the north end of विपाट् river has अञ् (on the south end - one would have  अण्).

20200105

4.2.72 बह्वचः कूपेषु

In the meaning of well, mutliple-अच् प्रातिपादिक haveअञ् implying the four senses of 4.2.70. For example, दीर्घवरत्रेण निर्वृत्तः कूपः - दीर्घ वरत्र अञ् - दैर्घवरत्रः.

4.2.71 मतोश्च बह्वजङ्गात्

In all four sense from the previous sutra, if there is a multiple-अच् part next to the मतुप् suffix, then the मतुप-ending प्रातिपादिक has अञ्. For example, इषुकाः सन्ति अस्यां नद्यां - इषुका वत् ङ्ईप्  -  इषुकावती अञ् (since इषुका is multiple-अच्) -  ऐषुकावतं.

4.2.70 ओरञ्

In the sense from 4.2.66 to 4.2.69, the respective समर्थ उवर्ण-ending प्रातिपादिक have अञ् suffix. For example, अरडु अञ् - आरडवम्.

4.2.69 अदूरभवश्च

In the meaning of near and word being the name of a country, the षष्ठी-ending समर्थ word has अण्. For example,विदिशाया अदूरभवम् - विदिशा अण् - वैदिशः.

4.2.68 तस्य निवासः

The word being the name of a country, the षष्ठी-ending समर्थ प्रातिपादिक has अण्. For example, ऋजुनावां निवासो देशः - ऋजुनौ अण् - आर्जुनावः.

4.2.67 तेन निर्वृत्तम्

If तत्-ending word is the name of a country, then in "made" meaning, तृतीया-ending समर्थ प्रातिपादिक have अण्. For example, कुशाम्बेन निर्वृत्ता नगरी - कौशाम्बी.

4.2.66 तदस्मिन्नस्तीति देशे तन्नाम्नि

In the - that's in this - sense प्रथमा-ending समर्थ प्रातिपादिक has अण् (तद्धित) suffix if the suffixed word is name of a famous place. For example, पर्वताः सन्त्यस्मिन् देशे - पार्वतो देशः.

20200103

4.2.65 छन्दोब्राह्मणानि च तद्विषयाणि

प्रोक्त suffix ending वेद-indicating or ब्राह्मण-indicating words are तद्विषयक i.e. in the sense not related to that of the reader or the knower वेद-indicating and ब्राह्मण-indicating words are not used independently.

4.2.64 सूत्राच्च कोपधात्

द्वितीया-ending सूत्र समर्थ प्रातिपादिक with क in उपधा also undergo लुक्. For example,
अष्टकम् अधीते -अष्टकः.

4.2.63 प्रोक्ताल्लुक्

The suffix implied for द्वितीया-ending समर्थ प्रातिपादिक प्रोक्त suffixed words in the reader or knower sense undergoes लुक्. For example, पाणिनिना प्रोक्तं - पाणिनीयम्.

4.2.62 वसन्तादिभ्यष्ठक्

In the same context as the previous sutra, वसन्तादि have ठक्. For example, वसन्तं नां ग्रन्थम् अधीते - वासन्तिकः.

4.2.61 अनुब्राह्मणादिनिः

In the same context as the previous sutra, अनुब्राह्मण have इनि. For example, अनुब्राह्मणी.

4.2.60 क्रमादिभ्यो वुन्

In the same context as the previous sutra, क्रम etc. have वुन्. For example, क्रमम् अधीते - क्रम वुन् - क्रमिकः.

4.2.59 क्रतूक्थादिसूत्रान्ताट् ठक्

In the same context as the previous sutra, क्रतु उक्थ have ठक्. For example, अग्निष्टोम ठक् - आग्निष्ठोमिकः. Similarly, अश्वमेधम् अधीते - अश्वमेध ठक् - आश्वमेधिकः.

4.2.58 तदाधीते तद्वेद

In the sense of  -Reads it or knows it - द्वितीया-ending समर्थ प्रातिपादिक have अण्. For example, छन्दो अधीते - छान्दसः.

20200102

4.2.57 घञ्अः सा अस्यां क्रियेति ञ्अः

In the same context as the previous sutra, action-indcating घञ्-ending प्रातिपादिक have ञ्. For example, श्येन पातो अस्यां क्रियायां वर्तते (the action in which a vulture is made to fall) - श्येनपात ञ- श्येन मुम् पात् अ - शयेनंपाता.

4.2.56 तदस्यां प्रहरणमिति क्रीडायां णः

In सप्तमी-meaning प्रथमा-ending समर्थ प्रहरण प्रातिपादिक have ण when अस्यां indicates a play. For example, दण्डः प्रहरणं अस्यां क्रीडा यां - दण्ड ण - दाण्ड टाप् - दाण्डा.

4.2.55 संग्रामे प्रयोजनयोद्धभ्यः

With षष्ठी meaning in the context of war, प्रथमा-ending समर्थ प्रयोजन or warrior-related प्रातिपादिक have अण्. For example, भद्रा प्रयोजनम् अस्य संग्रामस्य - भद्रा अण् - भाद्रः संग्रामः.

4.2.54 सो अस्या आदिरितिच्छन्दसः प्रगाथेषु

In प्रगाथ context, षष्ठी -meaning प्रथमा-ending समर्थ छन्दोवाची words have अण् if छन्दोवाची प्रातिपादिक is at the start of प्रगाथ.

4.2.53 भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ

In the same context as the previous sutra, भौरिकि etc. have विधल् suffix and ऐषुकारि etc. have भक्तल् suffix. For exampl, भौरिकिविधिः, ऐषुकारिभक्तः.

4.2.52 राजन्यादिभ्यो वुञ्

षष्ठी-ending समर्थ राजन्य etc. in the meaning of country have वुञ् suffix. For example, राजन्यकः.

4.2.51 विषयो देशे

In "the subject of" for a country, the respective suffix is retained. For example, वृषलानां विषयः - वार्षल.

4.2.50 इनित्रकट्यचश्च

खल गो रथ also have इनि त्र कट्यच् respectively (in the same context). For example, खलिनी.

4.2.49 खलगोरथात्

खल गो रथ also have य in the same context as the previous sutra. For example, खल्या.

4.2.48 पाशादिभ्यो यः

In the same context as the previous sutra, पाश etc. have य suffix. For example, पाशानां समूहः - पाश्या.

20200101

4.2.47 केशाश्वाभ्यां यञ्छावन्यतरस्यां

In the same context as the previous sutra, केश and अश्व have यञ् and छ respectively. केश यञ् - कैश्यं (otherwise केश ठक् from previous sutra - कैशिकं).

4.2.46 अचित्तहस्तिधेनोष्ठक्

In the same context as the previous sutra, non-living entities, elephant and cow have ठक्. For example, अपूपानां समूहः - अपूप ठक् - आपूप इक - अपूपिकम्, हास्तिकम्.

4.2.45 चरणेभ्यो धर्मवत्

In the same context as the previous stura चरण प्रातिपादिक have धर्मवत् suffixes. धर्मवत् really means that गोत्रचरणाद् वुञ् etc. would be applicable. For example, कठानां समूहः काठकम्.

4.2.44 खण्डिकादिभ्यश्च

खण्डिकादि also have अञ् in the same context. For example, खण्डिकम्.

4.2.43 अनुदात्तादेरञ्

In the same context as the previous sutra, अनुदात्तादि have अञ्. For example, कपोत अञ्- कापोतम्. Similarly, मायूरम्.

4.2.42 ग्रामजनबन्धुभ्यस्तल्

In the same context as the previous sutra, ग्राम जन बन्धु have तल्. For example, ग्राम तल् - ग्राम टाप् ग्रामता. Similarly, जनता, बन्धुता.

4.2.41 ब्राह्मणमाणववाडवाद् यन्

In the same context as the previous sutra, ब्राह्मण माणव वाडव have यन्. For exampe, ब्राह्मणानां समूहः - ब्राह्मण्यं.

4.2.40 ठञ् कवचिनश्च

In the same context as the previous sutra (group sense), कवचिन् has ठञ्.  For example, कावचिकं.

4.2.39 केदाराद् यञ्च

In the same context as the previous sutra, केदार has यञ् and वुञ् suffixes. For example,कैदार्यं कैदारकं.