20180827

3.2.150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, जु चङ्क्रम्य दन्द्रम्य सृ गृधि ज्वल शुच लष पत पद verbs have युच् suffix. For example, जु युच् जवनः.

3.2.149 अनुदात्तेतश्च हलादेः

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, those that have अच् इत्  with अनुदात्त, those that are हल्-starting or those that are अकर्मक have युच् suffix. For example, वर्त्तनः स्पर्द्धनः (वृतु स्पर्द्ध are have अच् इत्  with अनुदात्त).

3.2.148 चलन शब्दार्थादकर्मकाद्युच्

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, अकर्मक चलनार्थक and शब्दार्थक verbroots have युच् suffix. For example, चलनः (but not in पठिता विद्यां since पठिता is not अकर्मक).

3.2.147 देविक्रुशोश्चोपसर्गे

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, prefixed {णिच् दिव and क्रुश्} verbroots have वुञ् suffix. For example, आदेवकः.

20180825

3.2.146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्च

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, the verbroots निन्द् हिंस् क्लिश् खाद् वि-नाशि परि-before-क्षिप् परि-before-रट् परि वादि वि-before-भाष्  आ-beforeभाष् and असूय have वुञ् suffix. For example, निन्दक खादक व्याभाषक असूयक.

3.2.145 प्रे लपसृद्रुमथवदवसः

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, प्र before लप सृ द्रु मथ वद and वस् verbroot results in the घिनुण् suffix. For example, प्र लप् घिनुण् - प्रलापिन् - प्रलापी (अत उपधायाः).

3.2.144 अपे च लषः

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, अप before लष् results in the घिनुण् suffix. For example, अपलाषी.

3.2.143 वौ कषलसकत्थस्रम्भः

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, वि before कष् लस् कत्थ् स्रम्भ् results in घिनुण् suffix. For example, विकाषी.

3.2.142 संपृचा अनुरुधाङ्यमाङ्यसपरिसृसंजसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, the following have घिनुण् suffix.

सम् before पृच्
अनु before रुध्
आङ् before यम्
आङ् before यस्
परि before सृ
सम् before सृज्
परि before देव्
सम before ज्वर्
परि before क्षिप्
परि before रट्
परि before वद्
परि before दह्
परि before मुह्
द्विष्
द्रुह्
दुह्
युज्
आङ् before क्रीड्
वि before विच्
त्यज्
रञ्ज्
भज्
अति before चर्
अप before चर्
आ before मुष्
अभि before हन्
आङ् before हन्

For example, सम्पर्की अनुरोधी etc.

3.2.141 शमित्यष्टाभ्यो घिनुण्

The eight verb roots mentioned here are those in the धातुपाठ from 1202 to 1209. These are शम उपशमे, तमु काङ्क्षायाम्, दमु उपरमे, श्रमु तपसि खेदे च, भ्रमु, अनवस्थाने, क्षमूष् सहने, क्लमु ग्लानौ, मदी हर्षे. All these in the तत्-शील , तत्-धर्म, तत्-साधुकार conditions have घिनुण् suffix.

3.2.140 त्रसिगृधिधृषिक्षिपेः क्नुः

Under the तत्-शील , तत्-धर्म, तत्-साधुकार conditions, त्रस् गृध् धृष् क्षिप् have क्नु suffix. For example, त्रस् क्नु - त्रस्नुः.

3.2.139 ग्लाजिस्थश्चग्स्नुः

For  तत्-शील , तत्-धर्म, तत्-साधुकार, ग्ला जि स्था and भू verb-roots have ग्स्नु suffix. For example, ग्लास्नुः.

3.2.138 भुवश्च

भू in the context of the vedas can have इष्णुच् as well. For example, भविष्णु.

3.2.137 णेश्छन्दसि

ण्यन्त् in the context of the vedas has इष्णुच्. For example, वीरुधः पारयिष्णवः.

3.2.136 अलङ् कृञ् निराकृञ् प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्

In the तत्-शील , तत्-धर्म, तत्-साधुकार sense, i) अलङ् before कृ  ii) प्र before जन् iii) उद् before पच्  iv) उद् before पत् v) उद् before मद् vi) रुचि vii) अप before त्रप्  viii) वृत् ix) वृध् x) सह् xi) चर् all have इष्णुच् suffix. For example, अलङ्करिष्णु , सहिष्णु etc.

3.2.135 तृन्

तृन् suffix is implied for तत्-शील , तत्-धर्म, तत्-साधुकार in the present tense as subject. For example, कृ तृन् - कर्तृ.