20141029

1.4.37 क्रुधद्रुहेर्ष्या असूयार्थानां यं प्रति कोपः

With क्रुध् द्रुह् ईर्ष्य् and असूय्, the object on which there is anger has संप्रदान status. For example, मह्यं क्रुध्यति.

1.4.36 स्प्ऋहेरीप्सितः

With स्प्ऋह्, the object wanted has संप्रदान status. For example, कन्या पुष्पेभ्यः स्पृहयति.

1.4.35 धारेरुत्तमर्णः

उत्तमर्ण is a creditor and अधमर्ण is a debtor. When used with धारि (धृ णिच्), the creditor has संप्रदान status.

1.4.34 श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः

The entity known through श्लाघ्, ह्नु, स्था and शप् has संप्रदान status.

1.4.33 रुच्यरथानां प्रीयमाणः

In the sense of liking, the one who likes something has संप्रदान status.

1.4.32 कर्मणा यमभिप्रैति स सम्प्रदानम्

When an agent gives something without to an entity without asking anything in return, the entity has संप्रदान status.

1.4.31 भुवः प्रभवः

The agent or place where an activity indicated by भू is performed has अपादान status.

1.4.30 जनिकर्त्तुः प्रकृतिः

The agent that gives birth in genesis has अपादान status.

1.4.29 आख्यातोपयोगे

In the sense of learning through instruction, the instructor or the source of instruction has अपादान status.

1.4.28 अन्तर्द्धौ येनादर्शनमिच्छति

When something is being hidden (अदर्शन) from an entity (अन्तर्द्ध) the entity itself has अपादान status.

20141028

1.4.27 वारणार्थानामीप्सितः

For verbs used in the sense of stopping, the stopper-object has अपादान status. For example, यवेभ्यो गां वारयति (यव has  अपादान status).

1.4.26 पराजेरसोढः

असोढः means intolerable. परा and जि following words that give a sense of intolerability are not अपादान. For example, अध्ययनात् पराजायते but शत्रून्प पराजायते. 

1.4.25 भीत्रार्थानां भयहेतुः

In the sense of fear or security, the cause of fear can be अपादान. Otherwise, अपादान doesn't apply. For example, अरण्ये बिभेति  doesn't have  अपादान for अरण्य.

1.4.24 ध्रुवमपाये अपादानम्

In the separation from a fixed entity (ध्रुव), the fixed entity is अपादान (or अवधिभूत). In वृक्षस्य पत्राणि पतन्ति, वृक्ष is  अपादान.

1.4.23 कारके

कारक status is that of the governing subject. For example, in वृक्षस्य पत्राणि पतन्ति, वृक्ष  is not the कारक.

1.4.22 द्व्येकयोर्द्विवचनैकवचने

Duality and Singularity select the dual and singular forms.

1.4.21 बहुषु बहुवचनम्

Multiplicity implies plural status.

1.4.20 अयस्मयादीनि छन्दसि

अयस्मय etc. are भ in vedas. Otherwise, अयोमयम् etc. would be formed.

1.4.19 तसौ मत्वर्थे

त-ending स-ending precedents of मत्वर्थ suffixes are भ. For example, विद्युत् स (प्रतिपादिक)- विद्युत् सु मतुप् (तदस्यास्त् य-) - विद्युत् मतुप् (सुप् लुकः) - विद्युत् वतुप् (झयः) - विद्युत् वत् (भसंज्ञा) - विद्युत् वत् सु - विद्युत्वत्वान्. Here झलां जशो अन्ते is barred because of the भ status.

1.4.18 यचि भम्

The  यकार and अजादि before non-सर्वनामस्थान suffixes - सु to कप् are भ. This implies that precedents of सर्वनामस्थान suffixes (सु औ जस् अम् औट्) are neither पद nor भ. In neuter gender, precedents of सु औ अम् औट् are भ.

For example, आम्-precedents are भ since आम् is अजादि. Similarly, precedents of शस् टा ङ्ए डसि ङ्स् ओस् ङ्इ etc. are भ (since these are all अजादि suffixes).

20141026

1.4.17 स्वादिष्वसर्वनामस्थाने

सर्वनामस्थान suffixes are सु औ जस् अम् आट्. When सु etc. suffixes are after non-pronouns(असर्वनामस्थान), the whole set is पद. For example, राजभ्याम् (न् लोप). With the five सर्वनामस्थान suffixes,  पद doesn't apply. For example, राजन् औ - राजानौ.

1.4.16 सिति च

The set before सित् suffix is पद. For example, भवतष्ठक् छसौ - भवत् छस् (भवत् is पद) - भवदीयः.

1.4.15 नः क्ये

क्य implies क्यच् क्यङ् and क्यष्. नकार-ending words with क्य are पद. For example, राजन् क्यच् (राजन् is already पद - the rule applies to राजन् क्यच्) - रा ज य  (नलोपः प्रति-) - राजीय (क्यचि च) - राजीयति (तिप्,शप्).

1.4.14 सुप्तिङ्अन्तं पदम्

सुबन्त तिङ्अन्त are पद. For example, with देव सु - देवः, the word देवः is a पद.

1.4.13 यस्मात् प्रत्ययविधिस्तदादि प्रत्यये अङ्गम्

The आदि letter which causes a suffix is अङ्गम्. For example, कृ तृच् (कृ is अङ्गम्) - क र् तृ. भू अ are together अङ्गम् when before मिप्.

1.4.12 दीर्घाञ्च

दीर्घ is also गुरु.

1.4.11 संयोगे गुरु

ह्रस्व next to संयोग is गुरु. For example, इकार in शिक्षा is गुरु.

1.4.10 ह्रस्वं लघु

अच् ह्रस्व are लघु.

1.4.9 षष्ठी युक्तश्छन्दसिवा

In scriptures(vedas), पति in षष्ठी are घि. For example, दिशां च पतये.

1.4.8 पतिः समास एव

When पति is in a समास it is घि. For example, पत्या but भूपतये.

1.4.7 शेषो घ्यसखि

Rest except सखि that are not नदी are घि.

1.4.6 ङ्इतिह्रस्वश्च

ङ्इत् implies ङकार इत्. These are ङ्ए ङसि ङस् ङ्इ. With ह्रस्व ङ्इत् is नदी. For example, मति ङ्ए - मत्यै (when नदी is applied). मते ए (घेर्ङ्इति) - मतये (when नदी is not applied).

1.4.5 वा अमि

नदी applie with आम् by exception. For example, instead of श्रियां, श्रीणाम् would be formed (since नदी applies).

1.4.4 नेयङ्उवङ्स्थानावस्त्री

नदी is not implied where there is इयङ् उवङ् आदेश at ईकार ऊकार (respectively) in a non-स्त्री context. For example, श्री:.

20141024

1.4.3 यू स्त् र्याख्यौ नदी

Explicit feminine gender words ending with ई or ऊ are denoted with नदी.

1.4.2 विप्रतिषेधे परं कार्यं

परकार्य occurs when there is opposition from two equally (similarly) applicable rules. For example, in वृक्ष भ्यस् , सुपि च (7.3.101) results in दीर्घ and बहुवचने झल्येत् (7.3.102) results in एत्. परकार्य implies एत्. There are a couple of exceptions to this :
1. उत्सर्ग-अपवाद - Here अपवाद wins e.g. आद्गुणः is उत्सर्ग but वृद्धिरेचि is अपवाद. So वृद्धिरेचि wins when both are applicable (no परकार्य).
2. नित्य-अनित्य - Here नित्य wins.
3. अन्तरङ्ग विधि - बहिरङ्ग विधि. Here अन्तरङ्ग विधि wins.

1.4.1 आकडाराद् एका संज्ञा

There is एक संज्ञा until आकडार (2.2.38).

1.3.93 लुटि च क्लृपः

लुट् or सन् with क्लृप् is परस्मैपद. कल्प्यस्यति(स्य) चिक्लृप्सति (सन्).

1.3.92 वृद्भ्यः स्यसनोः

वृत् comprises of वृत् वृध् शृध् स्यन्द् कृप् in धातुपाठ. स्य (लृट् लृङ्) or सन् with these is परस्मैपद. वर्तते but वृत् वृत् सन् - विवृत्सति.

1.3.91 द्युद्भ्यो लुङ्इ

द्युद् implies 22 roots (from धातुपाठ) - These are द्युत् श्वित् मिद् स्विद् रुच् घुट् रुट् लुट् लुठ् शुभ् क्षुभ् णभ् तुभ् स्त्रन्स् ध्वन्स् भ्रन्स् स्त्रंभ् वृत् वृध् शृध् स्यन्द् कृप्. लुङ् after these is परस्मैपद.

1.3.90 वा क्यषः

क्यष् suffixed verbs are परस्मैपद.

1.3.89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः

पा, दमि, यम् after आङ्, यस् after आङ्, मुह् after परि, रुच्, नृत्, वद्, वस्  are not परस्मैपद in ण्यन्त.

1.3.88 अणावकर्मकाच्चित्त्वत्कर्तृकात्

अण्यन्त verb for a conscient कर्त्ता becomes परस्मैपद in अण्यन्त state. शुष्यन्ति व्रीहयः but आतपः शोषयते व्रीहीन्.

1.3.87 निगरणचालनार्थेभ्यश्च

ण्यन्त verbs in the sense of निगरण(ingestion) or चालन(movement) are परस्मैपद.

1.3.86 बुधयुधनशजनेङ्प्रुद्रुस्त्रुभ्यो णेः

बुध् युध् नश् जन् इङ् प्रु द्रु स्त्रु (all ण्यन्त) are परस्मैपद.

1.3.85 विभाषा अकर्मकात्

अकर्मक रम् after उप is परस्मैपद by exception.

1.3.84 उपाच्च

रम् after उप is परस्मैपद.

1.3.83 व्याङ्परिभ्यो रमः

रम् after वि आङ् परि is परस्मैपद.

1.3.82 परेर्मृषः

मृष् after परि is परस्मैपद.

1.3.81 प्राद्वः

वह् after प्र is परस्मैपद.

1.3.80 अभिप्रत्यतिभ्यः क्षिपः

क्षिप् after अभि प्रति अति is परस्मैपद.

1.3.79 अनुपराभ्यां कृञ्अः

कृ after अनु or पर is परस्मैपद.

1.3.78 शेषात्कर्तरि परस्मैपदम्

In active voice, the rest all (not listed as आत्मनेपद) are considered परस्मैपद.

1.3.77 विभाषोपपदेनप्रतीयमाने

The ambiguity over  कर्तृगामी क्रियाफल in विभाषा उपपद results in two forms आत्मनेपद (or परस्मैपद).

1.3.76 अनुपसर्गाज्ज्ञः

ज्ञा without prefix for कर्तृगामी क्रियाफल is आत्मनेपद.

1.3.75 समुदाङ्भ्यो यमो अग्रन्थे

यम् after सम् उद् or आङ् for कर्तृगामी क्रियाफल is आत्मनेपद.

1.3.74 णिचश्च

All णिच्-ending verbs for कर्तृगामी are आत्मनेपद as well. For example, कटङ्कारयते (for oneself), कटङ्कारयति (for others).

1.3.73 अपाद्वदः

वद् after अप for कर्तृगामी verbs are आत्मनेपद.

1.3.72 स्वरितञ्इतः कर्त्रभिप्रायेक्रियाफले

The फल (result) of a verb can be i) कर्तृगामी (subject-related) or ii) परगामी (non-subject related)
स्वरित इत् or ञ्अकार इत् for कर्तृगामी result is आत्मनेपद.

1.3.71 मिथ्योपपदात् कृञ्ओअभ्यासे

णिज् कृ with मिथ्या in the sense of practice/repetition is आत्मनेपद. For example, मिथ्या कारयते.

1.3.70 लियः सम्मानशालीनीकरणयोश्च

ण्यन्त (णिज्-ending) ली in the sense of respect/worship is आत्मनेपद.

1.3.69 गृधिवञ्च्योः प्रलभने

ण्यन्त गृध् वञ्च् in the sense of deceit is आत्मनेपद.

1.3.68 भीस्म्योर्हेतुभये

भी स्मि in the sense of fear (by the subject) is आत्मनेपद.

1.3.67 णेरणौयत्कर्मणौचेत्सकर्त्ता अनाध्याने

Except in उत्कण्ठा स्मरण (अनाध्यान ) - when अण्यन्त कर्म becomes ण्यन्त कर्त्ता, then ण्यन्त is आत्मनेपद. For example, हस्तिनम् आरोहन्ति हस्तिपकाः but हस्ती स्वयम् आरोहयते.

1.3.66 भुजो अनवने

भुज् can mean both to-eat and to-feed or support. When it's not in the sense of "feeding/supporting" then भुज् is आत्मनेपद.

1.3.65 समः क्ष्णुवः

क्ष्णु before सम् is आत्मनेपद.

1.3.64 प्रोपाभ्यां युजेरयज्ञपात्रेषु

युज् after प्र उप except with यज्ञपात्र is आत्मनेपद.

1.3.63 आम्प्रत्ययवत् कृञ्ओ अनुप्रयोगस्य

कृञ् with आम् suffix having gone through अनुप्रयोग would maintain previous state (पूर्ववत्). ईक्षाञ्चक्रे.

1.3.62 पूर्ववत् सनः

सन् doesn't change the परस्मैपदी / आत्मनेपदी nature (पूर्ववत् i.e. the state before) of the verb-root. For example, शेते - शिशयिषते, चिकीर्षति.

1.3.61 म्रियतेर्लुङ्लिङ्ओश्च

मृ with लिङ्, लुङ् or शित्-suffix is आत्मनेपद. For example, मृ (लुङ्) - अट् मृ च्लि त - अ मृ सिच् त - अमृत (ह्रस्वादङ्गात).

1.3.60 शदेः शितः

शित् related (शप् श्यन् श) suffixes after शद् are आत्मनेपद. For example, शद् त - शद् शप् त - शद् अ त - शीय् अ त - शीयते (पाघ्राध्मास्था-).

1.3.59 प्रत्याङ्भ्यांश्रुवः

श्रु after प्रति and आङ् is not आत्मनेपद. For example, आशुश्रूयति.

1.3.58 नानोर्ज्ञः

ज्ञा undergoing सन् after अनु prefix is not आत्मनेपद by exception. For example, अनुजिज्ञासति.

1.3.57 ज्ञाश्रुस्मृदृशां सनः

ज्ञा श्रु स्मृ दृश् undergoing सन् are आत्मनेपद. For example, स्मृ सन् (गुण निषेध through क्क्ङ्इति च) - समृ2 सन् (दीर्घ throughअज्झन्गमां सनि) - स्मूर् सन् (र्वोरुपधायाः) - स्मूर् स्मूर् सन् (द्वित्व सन्) - सूस्मूर् सन् (हलादि शेषः) -  सुस्मूर् सन् (ह्रस्वः) - सुस्मूर्षते.

1.3.56 उपाद्यमः स्वकरणे

यम् after उप in the sense of marriage is आत्मनेपद. For example, उपयच्छते.

1.3.55 दाणश्चसाचेच्चतुर्थ्यर्थे

If तृतीया is used in the sense of चतुर्थी referred by दाण् after सम्, then too आत्मनेपद results. For example, दास्या रतिं संयच्छते (तृतीया is improper here, hence आत्मनेपद).

1.3.54 समस्तृतीयायुक्तात्

तृतीयान्त-referring चर् after सम् is  आत्मनेपद. For example, रथेन संचरते.

1.3.53 उदश्चरः सकर्मकात्

Transitive चर् after उद् is आत्मनेपद. For example, धर्मम् उच्चरते.

1.3.52 समः प्रतिज्ञाने

ग्ऋ2 after सम् in the sense of acceptance is आत्मनेपद.

1.3.51 अवाद् ग्रः

ग्ऋ2 after अव is आत्मनेपद. For example, अवगिरते.

1.3.50 विभाषा विप्रलापे

वद् (with or without prefixes) in the sense of argumentation is आत्मनेपद.

1.3.49 अनोरकर्मकात्

अकर्मक वद् after अनु in the sense of clear pronunciation is आत्मनेपद.

1.3.48 व्यक्तवाचां समुच्चरणे

वद् in the sense of clear pronunciation is आत्मनेपद.

1.3.47 भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः

वद् in the sense of भासन (enlightment),उपसान्त्वना (उपसंभाषा i.e. consolation),  knowledge-gathering(ज्ञान), excitement(यत्न), confusion (विमति), soliloquy (उपमन्त्रण) is आत्मनेपद.

1.3.46 संप्रतिभ्यामनाध्याने

Except in agony, ज्ञा after सम् प्रति is आत्मनेपद. For example, शतं सञ्जानीते, मातुः संजानाति.

1.3.45 अकर्मकाच्च

अकर्मक ज्ञा is also आत्मनेपद. For example, मधुनो जानीते.

1.3.44 अपह्नवे ज्ञः

ज्ञा in the sense of hiding is आत्मनेपद.

1.3.43 अनुपसर्गाद् वा

क्रम् without any prefix is also  आत्मनेपद (except when क्रमः परस्मैपदेषु applies).

1.3.42 प्रोपाभ्यां समर्थाभ्याम्

When प्र and उप carry the same meaning before क्रम्, then आत्मनेपद is implied.

1.3.41 वेः पादविहरणे

क्रम् after वि in the sense of lifting feet is आत्मनेपद.

1.3.40 आङ्अः उद्गमने

क्रम् after आङ् in the sense of उद्गमन (rise) is आत्मनेपद.

1.3.39 उपपराभ्याम्

क्रम् after उप or परा in the sense of वृत्ति(regularity) सर्ग(excitement) तायन(expanse) is आत्मनेपद.

1.3.38 वृत्तिसर्गतायनेषु

क्रम् in the sense of वृत्ति(regularity) सर्ग(excitement) तायन(expanse) is आत्मनेपद.

20141018

1.3.37 कर्तृस्थे च अशरीरेकर्मणि

Non-body related usage of नी that associates with the subject (कर्तृस्थ) is आत्मनेपद. For example, क्रोधं विनयते, देवः कृष्णस्य मन्युं विनयति, घाट्आं(node) विनयति.

20141017

1.3.36 सम्मानोत्सञ्जनाचर्यकरणज्ञानभृतिविगणनव्ययेषु नियः

नी in the sense of सम्मान, उत्सञ्जन (making something jump) ज्ञान भृति(salary) विगणन(counting) व्यय (expenditure) is आत्मनेपद​.

1.3.35 अकर्मकाच्च

अकर्मक कृञ् after वि is आत्मनेपद.

1.3.34 वेः शब्दकर्मणः

कृञ् after वि in शब्दकर्म (i.e. in the sense of words) is आत्मनेपद. For exeample, पेयं विकरोति but काकः स्वरान् विकुरुते.

1.3.33 अधेः प्रसहने

कृञ् after अधि in the sense of प्रसहन (suppression) is आत्मनेपद​. For example, अधिकुरुते.

1.3.32 गन्धना अवक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञ्अः

कृञ् in the sense of गन्धन​(poisoning), अवक्षेपण(browbeat), सेवन(serve), प्रतियत्न (metamorphise), प्रकथन(exaggeration), उपयोग(put to good use) is आत्मनेपद​.

1.3.31 स्पर्धायामाङः

ह्वे after आङ् in the sense of competition is आत्मनेपद​.

1.3.30 निसमुपविभ्योह्वः

ह्वे after नि सम् उप वि are आत्मनेपद​. For example, निह्वयते.

1.3.29 समो गंयृच्छिभ्यां

अकर्मक गम् ऋच्छ् after सम् are आत्मनेपद​. For example, संऋच्छते.

1.3.28 आङ्ओ यमहनः

अकर्मक यम् हन् after आङ् are आत्मनेपद. For example, आहते आयच्छ्ते.

1.3.27 उद्विभ्यां तपः

स्था after उद् and वि for an अकर्मक तप् verb is आत्मनेपद. For example, उत्तपते except when there is सकर्मक setting as in स्वर्णकारः स्वर्णं तपति.

1.3.26 अकर्मकाच्च

स्था after उप for an अकर्मक verb is आत्मनेपद. For example, यावद् भुक्तम् उपतिष्ठते.

1.3.25 उपान्मन्त्रकरणे

स्था after उप in the sense of मन्त्रकरण (agent) is आत्मनेपद. For example, आदित्यं उपतिष्ठते.

1.3.24 उदो अनूर्ध्वकर्मणि

उद् स्था in the sense of uplifting is आत्मनेपद. For example, उत्तिष्ठते.

1.3.23 प्रकाशनस्थेयाख्ययोश्च

स्था in the sense of प्रकाशन (realization) स्थेयाख्या (conclusion) is also आत्पनेपद. For example, भार्या पत्ये तिष्ठते.

1.3.22 समवप्रविभ्यः स्थः

स्था after सम् अव प्र and वि are आत्मनेपद. For example, संतिष्ठते.

1.3.21 क्रीडो अनुसंपरिभ्यश्च

क्रीड् after अनु सम् परि आङ् is आत्मनेपद. For example, अनुक्रीडते.

20141015

1.3.20 आङ्ओ दो अनास्यविहरणे

With आ before दा आत्मनेपद results whenever दा is not in the sense of "opening". विद्यां आदत्ते but आस्यं व्यददाति, कूलं व्याददाति.

1.3.19 विपराभ्यां जेः

जि after वि परा is आत्मनेपद. For example, विजयते.

1.3.18 परिव्यवेभ्यः क्रियः

क्री after परि, वि or अव is आत्मनेपद as well. For example, परिक्रीणीते etc.

1.3.17 नेर्विशः

Even though विश् is परस्मैपदी, it becomes आत्मनेपद when it is after नि. For example, निविशते.

1.3.16 इतरेतराअन्यो अन्योप्दच्च

Another exception to आत्मनेपद is when इतरेतर अन्योन्य are in the posterior. For example, इतरेतरस्य व्यतिलुनन्ति (cut each-other).

1.3.15 न गतिहिन्सार्थेभ्यः

आत्मनेपद doesn't occur when the activities are violent, speedy or transitory. For example, व्यतिहिन्सन्ति व्यतिगछति.

1.3.14 कर्त्तरि कर्मव्यतिहारे

कर्मव्यतिहार means a swap (or exchange) of activities e.g. when the king serves drinks. आत्मनेपद results when there is swap of verbs in कर्तृवाच्य.

1.3.13 भावकर्मणोः

भाव or कर्म लकार is आत्मनेपद as well. For example, स्वप् लकार (in भाव) results in आत्मनेपद form. Notice that लकार doesn't mean ल-ending पद here. Where किम् is permissible in क्रियापद कर्तृपद, is considered सकर्मक (transitive). Others are (अकर्मक )intransitive. When the subject has the dominant role, the condition is considered कर्तृवाच्य. When both verb and object have the same effect, it is considered कर्मवाच्य. भाववाच्य is when भाव itself carries the significance.

1.3.12 अनुदात्तङ्गित आत्मनेपदम्

लकार after अनुदात्त इत् or ङकार  इत् results in आत्मनेपद.

1.3.11 स्वरितेन अधिकारः

स्वरित indicated is called अधिकार.

1.3.10 यथासंख्यमनुदेशःसमानां

In this sense, whatever is pronounced later is considered अनुदेश. The pratiharas are paired up in their order for the application of rules.

20141013

1.3.9 तस्य लोपः

लोप is done for इत्.

1.3.8 लशक्वतद्धिते

Present-tense लकार शकार and कवर्ग in आदि of suffix under उपदेश are इत्. For example, भू तिप् - भू शप् तिप् - भू अ ति (लशक्वतद्धिते) - भो अ ति.

1.3.7 चुटू

Present-tense चवर्ग तवर्ग in आदि of suffix under उपदेश are इत्. ब्राह्मण जस् - ब्राह्मण अस् (लोप of ज).

1.3.6 षः प्रत्ययस्य

ष in front of a suffix is इत् under उपदेश. For example, नृत् ष्वुन् - नृत्  वु (लोप of ष् न् that are both इत् ) - नृत् अक - नर्तक (पुगन्त-).

1.3.5 आदि ञ्इर्टुडवः

इत् is in the beginning (आदि) of ञ्इ टु and डु. For example, in पटूयति and कण्डूयति, इत् doesn't apply to टु and डु.

1.3.4 नविभक्तौ तुस्माः

तुस्माः implies तवर्ग, सकार and मकार - which if present in विभक्ति are exempt from इत्.

1.3.3 हलन्त्यम्

In उपदेश, the end-ल् and end-हल् is इत्.

1.3.2 उपदेशे अजनुनासिक इत्

Nasal अच् in उपदेश is इत्.  Panini had considered सूत्रपाठ,धातुपाठ, उणादिपाठ, गणपाठ and लिङ्गा नुशासनपाठ  as उपदेश. वार्तिकपाठ is also considered as उपदेश.

1.3.1 भूवादयो धातवः

भू वा etc. are verb-roots.

1.2.73 ग्राम्यपशुसङ्ग्घेष्वतरुणेषु स्त्री

For rural animals excluding the younger-ones, the feminine gender remains. For example, गावश्च वृषभाश्च गावः.

1.2.72 त्यदादीनि सर्वैर्नित्यम्

With all words used together with त्यद् etc., त्यद् always remains. For example, स च देवदत्तश्च सौ.

1.2.71 श्वशुरः श्वश्र्वा

श्वशुरश्च श्वश्रूश्च श्वशुरौ

1.2.70 पिता मात्रा

माता च पिता च पितरौ.

1.2.69 नपुन्सकमनपुन्सकेनैकवत् च अस्य अन्यतरस्याम्

When words of masculine and feminine gender pair up as one entity, then the entity is treated as neuter.

1.2.68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम्

भ्रातृ among भ्रातृ, स्वसृ and पुत्र among पुत्र, दुहितृ denotes the duality i.e. भ्राता च स्वसा च भ्रातरौ.

20141011

1.2.67 पुमान् स्त्रिया

The male and female together are denoted in male plural. For example, ब्राह्मणश्च ब्राह्मणीच ब्राह्मणौ.

1.2.66 स्त्री पुंवच्च

Both एकषेश and पुंवत् result for स्त्री suffix. For example, गार्गीच गार्ग्याणश्च गार्ग्यौ.

1.2.65 वृद्धो यूना तल्लक्षणश्चेदेवविशेषः

The वृद्ध and युवा nature is combined as singular. For example, with गर्ग + वृद्ध - गर्ग यञ् (गर्गादिभ्यो यञ्) - गार्ग्य and गर्ग + युवा - गार्ग्य फक् (यञ्इञ्ओश्च) - गार्ग्य आयन् अ - गार्ग्यायण. गार्ग्यश्च गार्ग्यायणश्च - गार्ग्यौ.

1.2.64 सरूपाणामेकशेष एकविभक्तौ

The समास of repeated words is considered singular. For example, रामश्च रामश्च रामौ.

1.2.63 तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यं

In द्वन्द्व समास of तिष्य and पुनर्वसु, the duality is treated as plurality.

1.2.62 विशाखयोश्च

For विशाखा नक्षत्र as well (duality treated as singularity).

1.2.61 छन्दसि पुनर्वस्वोरेकवचनम्

पुनर्वसु नक्षत्र is treated as singular in vedas by exception.

1.2.60 फल्गुनी प्रोष्ठपदानां च नक्षत्रे

Duality is treated as plurality for फल्गुनी and प्रोष्ठ नक्षत्र as well.

1.2.59 अस्मदो द्वयश्च

For अस्मत्, the duality can be treated as plurality. For example, both आवां ब्रूवः and आवां ब्रूमः are valid.

1.2.58 जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्

When a word denotes a "class" then it becomes in a plural sense.

1.2.57 कालोपसार्जने च तुल्यं

The sense of time and that of what is गौण and what isn't is also untameable in a similar way.

1.2.56 प्रधान प्रत्ययार्थ वचन मर्थ स्यान्यप्रमाणत्वात्

प्रधानार्थ and प्रत्ययार्थ cannot be tamed - as they are tied to popular usage.

1.2.55 योगप्रमाणे च तदभावे अदर्शनं स्यात्

Even the sense of the word which resulted in the very formation of the word is disappeared, the name remains. This implies that names don't always have a reason.

1.2.54 लुब्योगाप्रख्यानात्

When लुप् is applicable and when it isn't is also dependent on popular usage.

1.2.53 तदशिष्यं सञ्ज्ञ्याप्रमाणत्वात्

सञ्ज्ञ्याप्रमाण means the colloquial usage of a word. अशिष्य means untameable. The sense of gender or number is a semantic concern - depends on the popular vote.

1.2.52 विशेषणानां चाजातेः

The same applies for the qualifiers (विशेषण).

1.2.51 लुपि युक्तवद् व्यक्तिवचने

The sense which is the cause of application of the suffix is called प्रकृति. The rule says that the word that results from the suffix that has undergone लुप् should confirm with the प्रकृति. In other words, प्रकृति would supercede the post-लुप् state. For example, पञ्चाल अञ् - पञ्चाल (masc. pl. in one sense or "जनपद" masc. sl. in another sense)  which results in पञ्चालाः or पञ्चालः.

1.2.50 इद् गोण्याः

ह्रस्व is implied for "गोणि" लुक् तद्धित. For example, पञ्चगोणिः etc.

20141008

1.2.49 लुक् तद्धितलुकि

When तद्धित is लुक्, then the स्त्री suffix is also लुक्.

1.2.48 गोस्त्रियोरुपसर्जनस्य

In स्त्री and गो, ह्रस्व is applicable despite suffixes.

1.2.47 ह्रस्वो नपुन्सके प्रातिपदिकस्य

Self-evident

1.2.46 कृत्तद्धित समासाश्च

कृत्-ending, तद्धित-end and समास are also प्रातिपदिक.

1.2.45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

The पद without verb and without suffix is called प्रातिपदिक .

1.2.44 एक विभक्ति च अपूर्वनिपाते

When specifying an object qualified an attribute, it is the object that becomes उपसर्जन not the attribute. For example, in मालाम् अतिक्रान्तं - अतिमालम् , मालाम् अतिक्रान्तेन - अतिमालेन - माला's विभक्ति remains the same and it is एकविभक्ति and is the one that is उपसर्जन.

1.2.43 प्रथमानिर्दिष्टं समास उपसर्जनम्

The term referred to by प्रथमा is उपसर्जन.

1.2.42 तत्पुरुषः समानाधिकरणः कर्मधारयः

The तत्पुरुष of two entities that are the influence of the same object (another entity) are termed as कर्मधारय. For example, कृष्णा चतुर्दशी - कृष्णचतुर्दशी is कर्मधारय because कृष्णा and चतुर्दशी refer to the same object.

1.2.41 अपृक्त एकाल् प्रत्ययः

An अल् (वर्ण) suffix that has एक (single) form is अपृक्त. For example, लता सु - लता स् - लता (स् is omitted because अपृक्त state).

1.2.40 उदात्तस्वरितपरस्य सन्नतरः

अनुदात्ततर is effective - after उदात्त and स्वरित.

20141007

1.2.39 स्वरितात्संहितायामनुदात्तानाम्

In संहिता, the स्वरित are अनुदात्त.

1.2.38 देवब्रह्मणोरनुदात्तः

देव and ब्रह्मण are pronounced in the अनुदात्त fashion.

1.2.37 न सुब्रह्मण्यायां स्वरितस्य तूदात्तः

One of the निगद in  शतपथ ब्राह्मण is सुब्रह्मण्या. उदात्त is applied for the निगद (not for the word सुब्रह्मण्या itself ).

1.2.36 विभाषा छन्दसि

Same sound is applied in vedic poems through exception.

1.2.35 उच्चैरस्तरां वा वषट्कारः

Single-sound also applies to वषट्कार (or वौषट्).

1.2.34 यज्ञकर्मण्यजपन्यूङ्खसामसु

The same happens in यज्ञकर्म, singing, जप or आश्वलायन पाठ (7.11).

1.2.33 एकश्रुति दूरात् सम्बुद्धौ

In a way, the rules have an exception. This is when you call someone from far (in a nice way - i.e. संबुद्धि). In the sense of calling, consecutive sounds are considered same स्वर.

1.2.32 तस्यादित उदात्तमर्धह्रस्वम्

The first half measure (मात्रा) of स्वरित is considered उदात्त while the rest is considered अनुदात्त.

1.2.31 समाहारः स्वरितः

When both अनुदात्त and उदात्त are used, then the अच् is termed as स्वरित.

1.2.30 नीचैरनुदात्तः

Below तालु are अनुदात्त.

1.2.29 उच्चैरुदात्तः

अच् of top parts of mouth (तालु etc.) are termed as उदात्त.

1.2.28 अचश्च

For अच् as well (1.2.27).

1.2.27 ऊकालो अज्झ्रस्वदीर्घप्लुतः

ऊकाल includes उकाल ऊकाल उ3काल. The three matras (measures) define ह्रस्व दीर्घ and प्लुत.

1.2.26 रलो व्युपधाद्धलादेः संश्च

उपधा (penultimate position) of इ and उ is called व्युपधा. कित् is not applicable at आदि of हल्, अन्त of रल् or at व्युपधा. For example, द्योतित्वा when no कित् and द्युतित्वा when there is कित्.

20141006

1.2.25 तृषि मृषि क्रुशेः काश्यपस्य

According to काश्यप, सेट् क्त्वा after तृष् मृष् क्ऋश् are not कित्. So तृषित्वा or तर्षित्वा can be formed.

1.2.24 वञ्चि लुञ्च्य्ऋतश्च

सेट् क्त्वा after वञ्च् लुञ्च् andऋत् verb-roots are not कित् e.g. वञ्चित्वा.

1.2.23 नोपधात् थफान्ताद् वा

सेट् क्त्वा suffix after non-उपधा verb-roots ending with थ or फ are not कित्. For example, ग्रन्थित्वा गुम्फित्वा.

1.2.22 पूङ्अः क्त्वा च

सेट् निष्ठा  and क्त्वा after पूङ् पवने are not कित्. For example, पवितः.

1.2.21 उदुपधाभ्दावादिकर्मणोरन्यतरस्याम्

उदुपध denotes the उपध of उकार. आदिकर्म is the initial state of the धातु. The voice between active and passive through the natural sense of the धातु is called भाववाच्य. आदिकर्म or भाववाच्य after उदुपध are not कित्. For example, द्य्उत् क्त - द्य्उतित (भाववाच्य) प्रद्य्उतित (आदिकर्म).

1.2.20 मृषस्तितिक्षायाम्

सेट् निष्ठा after present-tense मृष् verb in the sense of forgiveness is not कित्. For example, मृष् इ क्त - मर्षित (गुण is applied through पुगन्तलघूपधस्य).

1.2.19 निष्टा शीङ्स्विदिमिदिक्ष्विदिधृषः

निष्ठा denotes क्त and क्त्वतु. सेट् निष्ठा after शीङ् (sleep), स्विद् (sweat), मिद्(love), क्ष्विद्(love) and धृष् (to be impudent) is not कित्. For example, शयितः,प्रस्वेदितः etc. where गुण is applied.

1.2.18 न क्त्वा सेट्

सेट् क्त्वा suffix is not कित्. Without कित्, गुण is applied through पुगन्तलघूपधस्य. दिव् क्त्वा - दिव् इट् क्त्वा - दिव् इ त्वा - देवित्वा (क्त्वा is not कित् so गुण occurs). Similarly, वृध् इट् क्त्वा - वर्धित्वा.

1.2.17 स्थाघ्वोरिच्च

घु denotes दारूप and घारूप verbs except दाप्. इत् denotes ह्रस्व इकार. ह्रस्व इकार सिच् at अन्त्य अल् after स्था and घु is कित्. This is applied when आत्मेपद is active. For example, उप स्था - उप अ स्था स् त (आत्मनेपद and अकर्मकाच्च) - उप अ स्थ् इ स् त (इकार, किद्वत सिच् ) - उप अ स्थ् इ त - (सिच् लोप through सार्वधातुकार्धधातु- ).
Similarly,दा लुङ् - अट् दा सिच् - अ दि स् त (सिच् किद्वत्) - अदित (सिच् लोप). Also, धा leads to अधित in a similar fashion.

1.2.16 विभाषोपयमने

सिच् suffix after यम् verb in the sense of उपयमन (marriage) is कित् as well. For example, उपा यम् सिच् त - उपायत (similar अनुनासिक लोप as in 1.2.15).

1.2.15 यमो गन्धने

सिच् after यम् - the verb used in the sense of गन्धन (insinuation) - is कित्. For example, उद् आङ् यम् सिच् त् - उद् आङ् य स्  त् (कित् implies लोप of अनुनासिक ) - उदा य स् त (ह्रस्वादङ्गात् )- उदायत. अनुनासिक is not omitted when  यम् is in the sense of pulling (other than insinuation).