20170725

3.2.134 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

All suffixes from here until the mention of क्विप् are in relation to self-driven motivations (तत्-शील , तत्-धर्म, तत्-साधुकार).

3.2.133 अर्हः प्रशम्सायाम्

अर्ह् in praise context has शतृ. For example, अर्हन्नीह भवान् पूजाम् - अर्ह् शतृ - अर्ह् अत् - अर्हन्.

3.2.132 सुञो यज्ञसंयोगे

षु in yajna-context has शतृ. For example, षु सु शतृ - सु श्नु अत् - सु नु अत् - सुन्वत् सु - सुन्वन्.

3.2.131 द्विषो अमित्रे

द्विष् in context of enmity has शतृ. For example, द्विष् शतृ - द्विष् अत् - द्विषन्.

3.2.130 इङ्धार्योः शत्रकृच्छ्रिणि

इङ् धारि in non-painful (or pain-negating) context have शतृ. For example, अधीयन् पारायनम् - अधि इ शतृ - अधि इ अत् - अधि इयङ् अत् - अधीयत् - अधीयन्.

20170718

3.2.129 ताच्छील्यवयोवचनशक्तिषु चानश्

चानश् suffix is implied in present tense for the verb when there is case of ताच्छील्य वयोवचन (age-related) शक्ति (power). For example, कतीह निघ्नानाः (how many killers).

20170715

3.2.128 पूङ्यजोः शानन्

पूङ् and यज् in present tense has शानन्. For example, पू शानन् - पो शप् आन - पव् शप् मुक् आन - पवमान सु- पवमानः.

3.2.127 तौ सत्

शतृ शानच् are सत्.

3.2.126 लक्षणहेत्वोः क्रियायाः

In क्रिया लक्षण or हेतु meaning, लट् is replaced by शतृ शानच्. For example, शयानाः भुञ्जते यवनाः.

3.2.125 सम्बोधने च

शतृ शानच् result in सम्बोधन as well. For example, हे पचन् or हे पचमान.

3.2.124 लटः शतृशानचावप्रथमासमानाधिकरणे

लट् with non-nominative words (पद) have समानाधिकरण and शतृ, शानच् are in place of लट्. For example, in पचन्तं चैत्रं पश्य (चैत्र is द्वितीयान्त) and लट् has same अधिकरण as चैत्र. Thus शतृ results in place of लट्. पचता चैत्रेण कृतं.

nominative (प्रथमा) would always result in शतृ.

3.2.123 वर्त्तमाने लट्

Present tense has लट्.

3.122 पुरि लुङ् च अस्मे

When there no स्म in उपपद and when पुरा is उपपद in अनद्यतन then धातु has लुङ् (or लट्). For example, अवात्सुः पुरा छात्राः (लुङ्), वसन्तीह पुरा छात्राः (लट्).

3.2.121 नन्वोर्विभाषा

धातु with न,नु as उपपद in a response to a question also result in लट् (by exception). For example, न पठामि , नापठिषम्.

3.2.120 ननौ पृष्टप्रतिवचने

ननु उपपद in a response to a question results in लट् as well. For example, पाठमपठीस्त्वम्? ननु पठामि भोः.

3.2.119 अपरोक्षे च

स्म with अपरोक्ष अनद्यतन past tense also results in लट् of धातु. For example, इति स्मोपाध्यायः कथयति.

3.2.118 लट् स्मे

अनद्यतन, परोक्ष past tense with स्म उपपद results in लट् of धातु. For example, क्रीणन्ति स्म.

3.2.117 प्रश्ने चासन्नकाले

In a question (near tense) and in अनद्यतन, परोक्ष past tense, results in लङ् (or लिट्) of धातु as well. For example, अनुरागो अगछत् किम्  or किम् जगाम देवदत्तः.

3.2.116 हश्श्वतोर्लङ् च

अनद्यतन, परोक्ष past tense with ह and शश्वत् उपपद results in लङ् (or लिट्) of धातु. For example, इति ह चकार, शश्वदकरोत्.