20201117

4.2.98 कापिश्याः ष्फक्

 In the same context as the previous sutra, कापिशी has ष्फक्. For example, कापिश्यां भवं - कापिशायनं.

4.2.97 दक्षिणापश्चात् पुरसस्त्यक्

 दक्षिणा पश्चात् पुरस् have दक्षिणापश्चात् त्यक् in the same context as the previous sutra. For example, दाक्षिणात्य पाश्चात्य पौरस्त्य.

4.2.96 नद्यादिभ्यो ढक्

Self-explanatory. For example, नद्यां भवं - नदी ढक्- नादी एव - नादेयं.


4.2.95 कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु

In the same sense as the previous sutra (i.e. that of 4.2.91), कुल कुक्षि ग्रीवा in the respective  contexts of श्वा असि अलङ्कार have ढकञ्. For example, कुले भवः कुल ढकञ् - कुल् एयक सु (श्वा), कुक्षि  ढकञ् - कौक्षेयकः (असिः) and ग्रीवा ढकञ् - ग्रैवेयकः (अलङ्कारः).

4.2.94 कत्त्र्यादिभ्यो ढकञ्

कत्त्रि etc. in the same context as the previous sutra have ढकञ्. For example, कात्त्रेयकः and उम्भि ढकञ् - औम्भेयकः.

20201116

4.2.93 ग्रामाद् यखञ्औ

ग्रामे have य and खञ् suffix (ञ् is इत्). For example, ग्रामे जातः - ग्राम्यः and ग्रामीणः(खञ् ).

4.2.92 राष्ट्रवारपाराद् घखौ

In those rest of the senses (as described in the previous sutra), राष्ट्र undergoes घ and and अवारपार  undergoes ख. For example, राष्ट्रीयः and आवारपारिणः.

4.2.91 शेषे

All sense except that from अपत्य to the four-sense undergo अण् and others.

4.2.90 नडादीनांकुक् च

 नडादि प्रतिपादिक in the four-sense have छ - कुक्  is also implied. For example, नड कुक् छ - नडकीय.

4.2.89 उत्करादिभ्यश्छः

उत्करादि in the same context as the previous sutra has छ. For example, उत्कर छ - उत्करीयम्  (similarly शफरीयम्).

4.2.88 शिखाया वलच्

 शिखा in the same context as the previous sutra has वलच्. For example, शिखावलं (for a city named after someone called  शिखा).

4.2.87 नडशादाड्ड्वलच्

 नड शाद प्रातिपादिक in the same context as the previous sutra have ड्वलच् suffix. For example, नड्वलो देशः, शाद्वलः.

4.2.86 कुमुदनडवेतसेभ्योड्मतुप्

 कुमुद नड and वेतस have ड्मतुप्  in the same context as the previous sutra. For example, कुमुदाः सन्त्यस्मिन् - कुमुद ड्मतुप् - कुमुद् मत्- कुमुद्वत्-कुमुद्वान् देशः. Similarly, नड्वान् and वेतस्वान् are formed.

4.2.85 मध्वादिभ्यश्च

 मधु etc. have मतुप् suffix in the four-sense as well. For example, मध्वस्त्यस्मिन् देशे - मधु मतुप् - मधुमत् सु - मधुमान् देशः.

20201114

4.2.84 नद्यां मतुप्

ङ्यन्त आबन्त and प्रातिपदिक have मतुप् . प् of मतुप् is इत्. For example, उदुम्बराः सन्ति अस्यां नद्यां - उदुम्बर मतुप् - उदुम्बरवत्.

4.2.83 ठक् छौ च

 ठक् छ suffixes with शर्करा in the four senses are also permitted. शर्करा ठक् -शार्करिकः , शर्करा छ शर्करीयः.

4.2.82 शर्कराया वा

The same with शर्करा. For example, शर्करा कक् शार्करकः.

4.2.81 वरणादिभ्यश्च

Four-sense suffix with वरणादि प्रातिपादिक have लुप् as well. For example, वरणानामदूर भवं नगरं वरणाः.

4.2.80 जनपदे लुप्

Four-sense suffix in district context have लुप्. For example, पञ्चाल् अण् - पञ्चाल. However,  and 1. आदिवृद्धि is barred due to न लुमता अङ्गस्य  2. लुपि युक्तवद् व्यक्तिवचने would allow number and gender suffixes to proceed as usual.