20200106

4.2.79 वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञ्इञ्ञ्यकक्ठको अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः



The following table summarises the meaning of the sutra:

Four-sense Suffix
Words
Example
वुञ्
अरीहण
 आरीहणकम्
छण्
कृशाश्व
 कार्शाश्वीयः
ऋषि
 ऋष्यकः
ठच् 
कुमुद
 कुमुदिकं
इल
काश
 काशिलं
 
तृण
 तृणसः
इनि 
प्रेक्षा
 प्रेक्षी
अश्म
 अश्मरः
ढञ्
सखि
 साखेयं
ण्य
सङ्काश
 सङ्काश्यम्
बल
 बल्यः
फक्
पक्ष
 पाक्षायणः
फिञ्
कर्ण
 कार्णायनिः
इञ्
सुतङ्गम
 सौतङ्गमिः
ञ्य
प्रगदिन्
 प्रागद्यं
कक्
वराह
 वाराहकम्
ठक्
कुमुद
 कौमुदिकं


4.2.78 कोपधाच्च

प्रातिपादिक with कवर्ण in उपधा have the four-sense अण्. For example, कर्णच्छिद्रिकेण निर्वृत्तः कूपः - कर्णच्छिद्रिक अण् - कार्णच्छिद्रिकः.

4.2.77 रोणी

रोणी also has the four-sense have अण्. For example, रोण्या निर्वृत्तः - रोणी अण् - रौणः.

4.2.76 सुवास्त्वादिभ्यो अण्

सुवास्तु etc. प्रातिपादिक has the four-sense अण्. For example, सुवास्तोरदूर भवं नगरं - सुवास्तु अण् - सौवास्तो अ - सौवास्तम्.

4.2.75 स्त्रीषु सौवीरसाल्वप्राक्षु

In fem. gender, सौवीर साल्व and पूर्वदेश ङ्-ending, and आबन्त प्रातिपादिक have the four-sense अञ्. For example, ककन्देन निर्वृत्ता - काकन्दी.

4.2.74 सङ्कलादिभ्यश्च

सङ्कलादि प्रातिपादिक have the four-sense अञ्. For example, संकलेन निर्वृत्तः कूपः - साङ्कलः.

4.2.73 उदक् च विपाशः

In the meaning of a well on the north end of विपाट् river has अञ् (on the south end - one would have  अण्).

20200105

4.2.72 बह्वचः कूपेषु

In the meaning of well, mutliple-अच् प्रातिपादिक haveअञ् implying the four senses of 4.2.70. For example, दीर्घवरत्रेण निर्वृत्तः कूपः - दीर्घ वरत्र अञ् - दैर्घवरत्रः.

4.2.71 मतोश्च बह्वजङ्गात्

In all four sense from the previous sutra, if there is a multiple-अच् part next to the मतुप् suffix, then the मतुप-ending प्रातिपादिक has अञ्. For example, इषुकाः सन्ति अस्यां नद्यां - इषुका वत् ङ्ईप्  -  इषुकावती अञ् (since इषुका is multiple-अच्) -  ऐषुकावतं.

4.2.70 ओरञ्

In the sense from 4.2.66 to 4.2.69, the respective समर्थ उवर्ण-ending प्रातिपादिक have अञ् suffix. For example, अरडु अञ् - आरडवम्.

4.2.69 अदूरभवश्च

In the meaning of near and word being the name of a country, the षष्ठी-ending समर्थ word has अण्. For example,विदिशाया अदूरभवम् - विदिशा अण् - वैदिशः.

4.2.68 तस्य निवासः

The word being the name of a country, the षष्ठी-ending समर्थ प्रातिपादिक has अण्. For example, ऋजुनावां निवासो देशः - ऋजुनौ अण् - आर्जुनावः.

4.2.67 तेन निर्वृत्तम्

If तत्-ending word is the name of a country, then in "made" meaning, तृतीया-ending समर्थ प्रातिपादिक have अण्. For example, कुशाम्बेन निर्वृत्ता नगरी - कौशाम्बी.

4.2.66 तदस्मिन्नस्तीति देशे तन्नाम्नि

In the - that's in this - sense प्रथमा-ending समर्थ प्रातिपादिक has अण् (तद्धित) suffix if the suffixed word is name of a famous place. For example, पर्वताः सन्त्यस्मिन् देशे - पार्वतो देशः.

20200103

4.2.65 छन्दोब्राह्मणानि च तद्विषयाणि

प्रोक्त suffix ending वेद-indicating or ब्राह्मण-indicating words are तद्विषयक i.e. in the sense not related to that of the reader or the knower वेद-indicating and ब्राह्मण-indicating words are not used independently.

4.2.64 सूत्राच्च कोपधात्

द्वितीया-ending सूत्र समर्थ प्रातिपादिक with क in उपधा also undergo लुक्. For example,
अष्टकम् अधीते -अष्टकः.

4.2.63 प्रोक्ताल्लुक्

The suffix implied for द्वितीया-ending समर्थ प्रातिपादिक प्रोक्त suffixed words in the reader or knower sense undergoes लुक्. For example, पाणिनिना प्रोक्तं - पाणिनीयम्.

4.2.62 वसन्तादिभ्यष्ठक्

In the same context as the previous sutra, वसन्तादि have ठक्. For example, वसन्तं नां ग्रन्थम् अधीते - वासन्तिकः.

4.2.61 अनुब्राह्मणादिनिः

In the same context as the previous sutra, अनुब्राह्मण have इनि. For example, अनुब्राह्मणी.

4.2.60 क्रमादिभ्यो वुन्

In the same context as the previous sutra, क्रम etc. have वुन्. For example, क्रमम् अधीते - क्रम वुन् - क्रमिकः.

4.2.59 क्रतूक्थादिसूत्रान्ताट् ठक्

In the same context as the previous sutra, क्रतु उक्थ have ठक्. For example, अग्निष्टोम ठक् - आग्निष्ठोमिकः. Similarly, अश्वमेधम् अधीते - अश्वमेध ठक् - आश्वमेधिकः.

4.2.58 तदाधीते तद्वेद

In the sense of  -Reads it or knows it - द्वितीया-ending समर्थ प्रातिपादिक have अण्. For example, छन्दो अधीते - छान्दसः.

20200102

4.2.57 घञ्अः सा अस्यां क्रियेति ञ्अः

In the same context as the previous sutra, action-indcating घञ्-ending प्रातिपादिक have ञ्. For example, श्येन पातो अस्यां क्रियायां वर्तते (the action in which a vulture is made to fall) - श्येनपात ञ- श्येन मुम् पात् अ - शयेनंपाता.

4.2.56 तदस्यां प्रहरणमिति क्रीडायां णः

In सप्तमी-meaning प्रथमा-ending समर्थ प्रहरण प्रातिपादिक have ण when अस्यां indicates a play. For example, दण्डः प्रहरणं अस्यां क्रीडा यां - दण्ड ण - दाण्ड टाप् - दाण्डा.

4.2.55 संग्रामे प्रयोजनयोद्धभ्यः

With षष्ठी meaning in the context of war, प्रथमा-ending समर्थ प्रयोजन or warrior-related प्रातिपादिक have अण्. For example, भद्रा प्रयोजनम् अस्य संग्रामस्य - भद्रा अण् - भाद्रः संग्रामः.

4.2.54 सो अस्या आदिरितिच्छन्दसः प्रगाथेषु

In प्रगाथ context, षष्ठी -meaning प्रथमा-ending समर्थ छन्दोवाची words have अण् if छन्दोवाची प्रातिपादिक is at the start of प्रगाथ.

4.2.53 भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ

In the same context as the previous sutra, भौरिकि etc. have विधल् suffix and ऐषुकारि etc. have भक्तल् suffix. For exampl, भौरिकिविधिः, ऐषुकारिभक्तः.

4.2.52 राजन्यादिभ्यो वुञ्

षष्ठी-ending समर्थ राजन्य etc. in the meaning of country have वुञ् suffix. For example, राजन्यकः.

4.2.51 विषयो देशे

In "the subject of" for a country, the respective suffix is retained. For example, वृषलानां विषयः - वार्षल.

4.2.50 इनित्रकट्यचश्च

खल गो रथ also have इनि त्र कट्यच् respectively (in the same context). For example, खलिनी.

4.2.49 खलगोरथात्

खल गो रथ also have य in the same context as the previous sutra. For example, खल्या.

4.2.48 पाशादिभ्यो यः

In the same context as the previous sutra, पाश etc. have य suffix. For example, पाशानां समूहः - पाश्या.

20200101

4.2.47 केशाश्वाभ्यां यञ्छावन्यतरस्यां

In the same context as the previous sutra, केश and अश्व have यञ् and छ respectively. केश यञ् - कैश्यं (otherwise केश ठक् from previous sutra - कैशिकं).

4.2.46 अचित्तहस्तिधेनोष्ठक्

In the same context as the previous sutra, non-living entities, elephant and cow have ठक्. For example, अपूपानां समूहः - अपूप ठक् - आपूप इक - अपूपिकम्, हास्तिकम्.

4.2.45 चरणेभ्यो धर्मवत्

In the same context as the previous stura चरण प्रातिपादिक have धर्मवत् suffixes. धर्मवत् really means that गोत्रचरणाद् वुञ् etc. would be applicable. For example, कठानां समूहः काठकम्.

4.2.44 खण्डिकादिभ्यश्च

खण्डिकादि also have अञ् in the same context. For example, खण्डिकम्.

4.2.43 अनुदात्तादेरञ्

In the same context as the previous sutra, अनुदात्तादि have अञ्. For example, कपोत अञ्- कापोतम्. Similarly, मायूरम्.

4.2.42 ग्रामजनबन्धुभ्यस्तल्

In the same context as the previous sutra, ग्राम जन बन्धु have तल्. For example, ग्राम तल् - ग्राम टाप् ग्रामता. Similarly, जनता, बन्धुता.

4.2.41 ब्राह्मणमाणववाडवाद् यन्

In the same context as the previous sutra, ब्राह्मण माणव वाडव have यन्. For exampe, ब्राह्मणानां समूहः - ब्राह्मण्यं.

4.2.40 ठञ् कवचिनश्च

In the same context as the previous sutra (group sense), कवचिन् has ठञ्.  For example, कावचिकं.

4.2.39 केदाराद् यञ्च

In the same context as the previous sutra, केदार has यञ् and वुञ् suffixes. For example,कैदार्यं कैदारकं.