20160208

3.2.115 परोक्षे लिट्

Same as in 3.2.11. For example, रामः रावणं जघान (लिट्). हन् लिट् - हन् णल् - हन् हन् अ - ह् हन् अ - ह हान् अ - झ हान् अ - ज घान् अ - जघान.

3.2.114 विभाषा साकाङ्क्षे

If there is aspiration sense (in the actor) in the smriti context and non-recent past, then लृट् is allowed.

3.2.113 न यदि

लृट् is not implied in combination with यद् with non-recent past and smriti context.

3.2.112 अभिज्ञावचने लृट्

Non-recent past in the context of smritis has लृट्.

3.2.111 अनद्यतने लङ्

लङ् is implied in the tasks that haven't happened today (लङ् is for non-recent past). Direct non-recent past has लिट् whereas indirect non-recent past has लङ्. For example, गम् लङ् - गम् ल् - गम् तिप् - गम् ति - गम् शप् ति - गच्छ् अ ति - गच्छ् अ त् - अगछत्.

3.2.110 लुङ्

The regular past tense implies लुङ् (उकार, ङकार are इत्). For example, गम् लुङ् - गम् तिप् - गम् त् - गम् च्लि त् (च्लि लुङि) - गम् अङ् त् - गम् अत् (अट्) - अगमत्.

3.2.109 उपेयिवाननाश्वाननूचानश्च

उपेयिवान्,अनाश्वान्,अनूचान are formed with लिट् (past tense).

3.2.108 भाषायां सदवसश्रुवः

लिट् is optional (and क्वसु regular) for सद्, वस्, श्रु. For example, अनूषिवान् कौत्सः पाणिनिम् - अनूवास (with लिट्).

3.2.107 क्वसुश्च

क्वसु is also possible in the context of vedas.

3.2.106 लिटः कानज्वा

In the context of vedas, कानच् is optionally applied instead of लिट् - which is implied by the past-tense.

20160203

3.2.105 छन्दसि लिट्

The past tense in vedas etc. may have लिट् for the past tense. For example, ददर्श, तन् लिट्- ततान - आततान.

3.2.104 जीर्यतेरतृन्

जॄ in the past tense undergoes अतृन् (अकार, ऋकार are इत्). For example, जॄ अतृन् - जर् अतः(गुण) - जरत् सु - जर नुम् त् स् - जरन् त् - जरन्.  क्त, क्तवतु निष्ठा are also possible.

3.2.103 सुयजोर्ङ्वनिप्

षु यज् in the past tense undergo ङ्वनिप् (प through हलन्त्यम्, इ through उपदेशेऽजनुनासिक and ङ through लशक्वतद्धिते are इत्). पित् brings तुक् and ङित् bars गुण. For example, सुतवान् इति - सु ङ्वनिप् - सु वन् - सु तुक् वन् - सुत्वन् - सुत्वा, इष्ट्वानिति - यज्वा.

3.2.102 निष्ठा

Verbs in past tense bear निष्ठा suffixes.

3.2.101 अन्येष्वपि दृश्यते

Other उपपद may also cause ड. For example, न जायत इति अजः, ब्राह्मणजः, परिजाः (hair), अनुजः.

3.2.100 अनौ कर्मणि

अनु-prefixed जन् in past tense and with कर्म उपपद has ड. For example, पुमांसम् अनु जातः - पुमनुजः.

3.2.99 उपसर्गे च सञ्ज्ञायाम्

जन् with prefix उपपद and past tense in the context of a noun has ड. For example, प्रजाः. However, प्रजाता इति प्रजाः (the sense of progeny) doesn't undergo ड.

3.2.98 पञ्चम्यामजातौ

जन् with non-जाति indicating and with पञ्चमी-ending उपपद has ड. For example, दुःखज.  Note that हस्तिनो जातः does not have ड.

3.2.97 सप्तम्यां जनेर्डः

जन् with सप्तमी उपपद in the past tense has ड (ड is इत् through चुटू). For example, सरसि जातम् - सरस् ङि जन् - सरस् इ ज् अ - सरसि ज सु (सुप् लुक्, प्रतिपादिक) - सरसिजम् (when there is no लुक्), सरोजम् (when there is लुक्).

3.2.96 सहे च

युध्, कृ with सह उपपद in the past tense have क्वनिप्. For example, सह युद्धवान् / सह युध्यते - सह युध् क्वनिप् - सहयुध्वन् सु - सहयुध्वा. Similarly, सह कृ क्वनिप् - सहकृत्वा.

20160130

3.2.95 राजनि युधिकृञः

युध्,कृ with राजन् कर्म as उपपद have क्वनिप्. For example, राजानं योधितवान् - राजन् युध् णिच् क्वनिप् - राजन् युध् वन् - राजयुध्वन् - राजयुध्वा. Similarly, राजकृत्वा.

3.2.94 दृशेः क्वनिप्

दृश् with कर्मवाची उपपद in the past tense has क्वनिप्. For example, परलोकं दृष्टवान् - परलोक दृश् क्वनिप् - परलोक ऋश् वन् - परलोकदृश्वन् - परलोकदृश्वा.

3.2.93 कर्मणीनि विक्रियः

क्री before वि with कर्म उपपद in the past tense has इनि suffix. For example, सोमविक्रयी.

3.2.92 कर्मण्यग्न्याख्यायाम्

चि with कर्म-indicating उपपद in कर्म कारक has क्विप्. For example, श्येन इव चीयतेऽग्निः - श्येनचित्.

3.2.91 अग्नौ चेः

चि with अग्नि कर्म-indicating उपपद in the past tense has क्विप्. For example, अग्निम् अचैषीत् - अग्निचित्.

3.2.90 सोमे सुञः

षु with सोम कर्म-indicating उपपद in the past tense has क्विप्. For example, सोमं सूतवान् इति - सोम षु क्विप् - सोम सु (धात्वादे षः सः, सर्वाहारी लोपः) - सोमसुत् सु (तुक्) - सोमसुत्.

3.2.89 सुकर्मपापमन्त्रपुण्येषु कृञः

कृ with कर्म-indicating सु, कर्म, पाप, मन्त्र, पुण्य as उपपद in the past tense has क्विप्. For example, सुकृत्, पुण्यकृत्.

3.2.88 बहुलं छन्दसि

क्विप् is implied similarly many times in the context of vedas.

3.2.87 ब्रह्मभ्रूणवृत्रेषु क्विप्

हन् with ब्रह्म, भ्रूण, वृत्र as उपपद has क्विप्. For example, ब्रह्माणं हन्तीति - ब्रह्मन् हन् क्विप् - ब्रह्मन् हन् (सौ च इति दीर्घः) - ब्रह्मन् हान् स् - ब्रह्मन् हान् - ब्रह्महा.

3.2.86 कर्मणि हनः

हन् with कर्म उपपद in past tense has णिनि. For example, पितृघाती.

3.2.85 करणे यजः

यज् with करण उपपद and past tense has णिनि. For example, सोमयाजी.

3.2.84 भूते

Past tense is implied from here until 3.2.123.

3.2.83 आत्ममाने खश्च

मन् with सुबन्त उपपद in the sense of self-belief has खश् or णिनि. For example, पण्डितम्मन्यः, पण्डितमानी.

3.2.82 मनः

मन् with सुबन्त उपपद has णिनि. For example, दर्शनीयं मन्यते इति - दर्शनीय मन् णिनि - दर्शनीयमानी.

3.2.81 बहुलमाभीक्ष्ण्ये

Repititve behaviour brings णिनि. For example, क्षीरपायी ब्राह्मणः.

3.2.80 व्रते

A verb in व्रत sense and with सुबन्त उपपद has णिनि. For example, स्थण्डिले शयितुं व्रतम् अस्य - स्थण्डिल शी णिनि - स्थण्डिलशायी. Notice that स्थण्डिले शेते देवदत्तः doesn't undergo णिनि (as there is no व्रत sense involved).

3.2.79 कर्त्तर्युपमाने

A verb with उपमान-indicating कर्त्ता उपपद has णिनि. For example, उष्ट्र इव क्रोशतीति - उष्ट्रक्रुश् णिनि - उष्ट्रकोशिन् सु - उष्ट्रक्रोशी.

3.2.78 सुप्यजातौ णिनिस्ताच्छील्ये

A verb with सुबन्त उपपद where the nature of  कर्त्ता is indicated in a non-class sense has णिनि suffix (णकार, इकार of णिनि is इत् - इन् remains). For example, उष्णं भुङ्क्ते तच्छील इति (उष्णं भोक्तुं शील इति) - उष्ण भुज् णिनि - उष्ण भुज् इन् - उष्णभोजिन् - उष्णभोजिन् सु - उष्णभोजीन्.

3.2.77 स्थः क च

स्था with our without a prefix with सुबन्त उपपद has क्विप् (क of क्विप् is इत्). For example, शम् स्था क - शम् स्था अ - शम् स्थ् अ (आतो लोप इटि च) - शंस्थ.

20160124

3.2.76 क्विप् च

Verbs with our without उपपद can undergo क्विप् (पकार, ककार are इत् and व् undergoes लोप). For example, पर्णाद् ध्वंसत इति - पर्णध्वत्.

3.2.75 अन्येभ्योऽपि दृश्यन्ते

Non-आ ending verbs may undergo these suffixes as well.

3.2.74 आतो मनिन्क्वनिब्वनिपश्च

In vedas, आ-ending verbs with सुबन्त उपपद undergo मनिन्, क्वनिप्, वनिप्, विच् suffixes.

3.2.73 विजुपे छन्दसि

In vedas, यज् with उप as उपपद has विच् (चकार, इकार are इत् वकार undergoes लोप). For example, उप यज् विच् - उपयज्/उपयष्/उपयड्/उपयट्.

3.2.72 अवे यजः

In mantra contexts, यज् with अव as उपपद has ण्विन्. For example, अव यज् ण्विन् - अव यज् डस् - अव य् अस् सु - अवयास् (अवयाः).

3.2.71 मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्

In mantra contexts, श्वेतवह, उक्थशस्, पुरोडाश are formed with ण्विन्. Note that डस् is implied in a पद context - श्वेतवह् ण्विन् भ्याम् - श्वेतवह् डस् भ्याम् - श्वेत व् अस् भ्याम् - श्वेतवोभ्याम्.

3.2.70 दुहः कब् घश्च

दुह् with सुबन्त उपपद has कप् (घकार is अन्तादेश). For example, कामं दोग्धीति - काम दुह् कप् - काम दुघ् अ - कामदुघ टाप् (स्त्रीत्वे) - कामदुघा.

3.2.69 क्रव्ये च

अद् with क्रव्य as सुबन्त उपपद has विट् as well. For example, क्रव्यात् (meat-eater).

3.2.68 अदोऽनन्ने

अद् with non-अन्न सुबन्त उपपद has विट्. For example, आमम् अत्ति - आम अद् विट् - आम अद् - आमाद्/आमात्. Note that अण् is applied with अन्न - अन्नम् अत्तीति- अन्नादः).

3.2.67 जनसनखनक्रमगमो विट्

जन, सन, खन, क्रम, गम् with सुबन्त उपपद have विट् in vedas (टकार, इकार have इत्).

3.2.66 हव्येऽनन्तः पादम्

वह् with हव्य as सुबन्त उपपद may undergo ञ्युट् in vedas.

3.2.65 कव्यपुरीषपुरीष्येषु ञ्युट्

वह् with कव्य, पुरीष, परीष्य as सुबन्त उपपद may undergo ञ्युट् in vedas.

3.2.64 वहश्च

वह् as well (in vedas).

3.2.63 छन्दसि सहः

सह् undergoes ण्वि in vedas.

3.2.62 भजो ण्विः

भज् with सुबन्त उपपद has ण्वि (इकार through उपदेशेऽजनुनासिक, णकार through चुटू,तस्यलोपः and वकार through वेरपृक्तस्य undergo लोप). For example, अर्धं भजते - अर्ध भज् ण्वि - अर्ध भज् - अर्ध भाज (उपधा व्ऱ्^द्धि, अत उपधायाः) - अर्धभाज्/अर्धभाग्/अर्धभाक्.

3.2.61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्

सद्, सू, द्विष्, द्रुह्, दुह्, युज्, विद्, भिद्, छिद्, जि, नी, राज् with सुबन्त उपपद and with or without prefixes have क्विप्. For example, वेद्यां सीदति - वेदि सद् क्विप् - वेदिषद् / वेदिषत्, मित्रं द्वेष्टि - मित्र द्विष् क्विप् - मित्रद्विष्/मित्रद्विड्, विश्व राज् क्विप् - विश्वराज् - विश्वराष् - विश्वराड् - विश्वराट् (similarly विराट्,सम्राट्).

3.2.60 त्यदादिषु दृशोऽनालोचने कञ् च

दृश् with त्यद् etc. as सुबन्त उपपद in a non-vision sense (e.g. knowledge) has कञ् or क्विन्. For example, स्य इव पश्यतीति - त्यद् दृश् कञ् - त्यद् दृश् अ (लशक्वतद्धिते, हलन्त्यम्) - त्य आ दृश (अ सर्वनाम्नः) - त्यादृश, with क्विन् - त्यद् दृश् क्विन् - त्य आ दृश् - त्यादृश् - त्यादृष् - त्यादृड् - त्यादृग्/त्यादृक्. Note that in non-vision sense, we'll have तं पश्यतीति - तद्दर्शः.

20160120

3.2.59 ऋत्विग्दधृक्स्त्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च

अञ्चु and non-उपपद युजि,क्रुञ्च verbs have क्विन् and result in ऋत्विच्,दधृष्,स्त्रज्,दिश्, उष्णिह् (all 5 end in क्विन्). For example,  ऋतौ यजतीति ऋतु यज् क्विन् - ऋतु इ अज् - ऋत्विज्, धृष् धृष् क्विन् - धृ धृष् क्विन् - धर् धृष् क्विन् - ध धृष् क्विन् - दधृष्  - धृड्(झलां जशोऽन्ते) - दधृग्, सृजन्ते यां सा - सृ क्विन् - सृ अम् ज् क्विन् - स्रज् क्विन् - स्रज्, दिश् क्विन् - दिश् - दिष् - दिड् (झलां-) - दिग् (क्विन् प्रत्ययस्य-), उद् स्निह् क्विन् - उष्णिह्, प्र अञ्च् क्विन् - प्र अञ्च्- प्र अच् - प्र अ नुम् च् स् - प्र अन् च् - प्र अन् (संयोगान्तस्य लोपः)- प्र अङ् (क्विन्  प्रत्ययस्य)- प्राङ्, प्रति अञ्च् क्विन् - प्रत्यङ्, युज् क्विन् - युज् - यु नुम् ज् स् (युजेरसमासे) - युनज् - युन् (संयोगान्तस्यलोपः) - युङ्, क्रुञ्च् क्विन् - क्रुञ्च् - क्रुञ्(संयोगान्तस्यलोपः) - क्रुन् - क्रुङ्(क्विन् प्रत्ययस्य कुः).


3.2.58 स्पृशोऽनुदके क्विन्

स्पृश् with non-उदक सुबन्त उपपद has क्विन् (नकार and ककार are इत् and so is वकार through वेरपृक्तस्य). For example, मन्त्रेण स्पृशतीति - मन्त्र स्पृश् क्विन् - मन्त्रस्पृश् - मन्त्र स्पृख् - मन्त्र स्पृग्. Another route is मन्त्र स्पृष् - मन्त्र स्पृड् - मन्त्र स्पृग् (क्विन् प्रत्ययस्य कुः).

3.2.57 कर्त्तरि भुवः खिष्णुच् खुकञौ

कर्त्ता कारक भू with च्वि sense but without च्वि suffix and with आढ्य etc. as कर्म उपपद has खिष्णुच् and खुकञ् suffixes (खकार चकार of खिष्णुच् are इत् through लशक्वतद्धिते हलन्त्यम् respectively while खकार and ञकार of खुकञ् are इत् as well). For example, आढ्यम्भविष्णुः, स्थूलम्भावुकः. Note that अनाढ्यो भविता doesn't have च्वि sense and आढ्यी भविता doesn't have च्वि itself.

3.2.56 आढ्यसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्

कृ with आढ्य,सुभग,स्थूल,पलित,नग्न,अन्ध,प्रिय as कर्म उपपद in करण sense and with sense of च्वि-suffix without च्वि suffix itself has ख्युन् (नकार and खकार are इत्
 through हलन्त्यम् and लशक्वतद्धिते respectively). For example, स्थूलङ्करणम्.

3.2.55 पाणिघताडघौ शिल्पिनि

हन् with पाणि, ताड as कर्म उपपद result in पाणिघ, ताडिघ in the sense of creativity. For example, पाणिघः (someone who strikes a hand-held instrument to create music).

3.2.54 शक्तौ हस्तिकपाटयोः

हन् with हस्ती or कपाट as कर्म उपपद in शक्ति sense has टक्. For example, हस्तिघ्नः.

3.2.53 अमनुष्यकर्तृके च

हन् with non-human कर्त्ता with कर्म उपपद has टक्. For example, आखुं हन्तीति - आखुघातः, चौरं हन्तीति - चौरघातो (human चौरं implies अण्).

3.2.52 लक्षणे जायापत्योष्टक्

हन् with लक्षण कर्त्ता and with जाया or पति as कर्मवाची उपपद has टक् (the टकार and ककार are इत्). For example, जायां हन्तीति - जाया हन् टक् - जाया हन् अ - जायाघ्न् अ - जायाघ्न.

20160115

3.2.51 कुमारशीर्षयोर्णिनिः

हन् with कुमार, शीर्ष as कर्म उपपद has णिनि (णिनि's इकार after णकार and णकार itself are both इत्). For example, कुमारं हन्तीति - कुमार अम् हन् णीनि - कुमर हन् इन् (हो हन्ते - , हनस्तो चिण्णलोः) - कुमार घन् इन् - कुमारघत् इन् - कुमार घातिन् (अत उपधायाः) - कुमारघातिन् सु - कुमारघाती.

3.2.50 अपे क्लेशतमसोः

हन् with अप-prefix and with क्लेश, तमस् as कर्म उपपद has ड. For example, क्लेशाऽपहः.

3.2.49 आशीषि हनः

हन् with आशीर्वाद sense in कर्म उपपद has ड. For example, शत्रून् वध्यात् ते पुत्रः - शत्रु हन् ड - शत्रु ह् अ - शत्रुहः.

3.2.48 अन्ताऽत्यन्ताऽध्वदूरपारसर्वाऽनन्तेषु

गम् with अन्त,अत्यन्त,अध्व,दूर,पार,सर्व,अनन्त as कर्म उपपद has ड (which is अन्त्य through चुटू). For example, अन्तं गच्छतीति - अन्त गम् ड - अन्त ग् अ सु - अन्तगः.

3.2.47 गमश्च

गम् with सञ्ज्ञा sense in कर्म उपपद has खच्. For example, सुतङ्गमः.

3.2.46 सञ्ज्ञायां भृतॄवृजिधारिसहितपिदमः

भृ,तॄ,वृ,जि,धारि,सहि,तपि,दम् with सञ्ज्ञा sense in both कर्म and सुबन्त as उपपद has खच्. For example, विश्वं बिभर्त्तीति - विश्व मुम् भृ खच् - विश्वम्भर.

3.2.45 आशिते भुवः करणभावयोः

भू with आशित as सुबन्त उपपद in करण and भाव has खच्. For example, आशितम्भवः (one that is satisfied with), आशितम्भवम् (being satisfied).

3.2.44 क्षेमप्रियमद्रेऽण् च

कृ with क्षेम,प्रिय,मद्र as कर्म उपपद has अण् (खच् is also permitted at times). For example, प्रियकारः (प्रियङ्करः).

3.2.43 मेघर्त्तिभयेषु कृञः

कृञ् with मेघ, ऋति,भय as कर्म उपपद has खच्. For example, भयङ्करः.

3.2.42 सर्वकूलाभ्रकरीषेषु कषः

कष् with सर्व,कूल,अभ्र,करीष as कर्म उपपद has खच्. For example, सर्वङ्कषः.

3.2.41 पूः सर्वयोर्दारिसहोः

दृ (ण्यन्त) with पुर् as कर्म उपपद and सह् with सर्व as कर्म उपपद have खच्. For example, पुरं दारयतीति - पुर दृणिच् खच् - पुरम् दारि अ (अमन्तत्व through वाचंयमपुरन्दरौ) - पुरम् दार् अ (णेरनिटि)- पुरम् दर् अ - पुरन्दर.

3.2.40 वाचि यमो व्रते

यम् with वाच् as कर्म उपपद has खच् (in व्रत sense). For example, वाचं यच्छतीति - वाच् यम् खच् - वाचम् यम् अ (वाचं यमपुरन्दरौ च) - वाचंयम.

3.2.39 द्विषत्परयोस्तापेः

तप् (ण्यन्त) with द्विषत्, पर as कर्म उपपद has खच्. For example, द्विषन्तं तापयतीति - द्विषत् ताप् इ खच् - द्विष मुम् त् ताप् इ अ - द्विषम् त् ताप् अ (खचि ह्रस्वः) - द्विषम्त् तप् अ - द्विषंतप् अ - द्विषन्तपः.

3.2.38 प्रियवशे वदः खच्

वद् with प्रिय, वश as कर्म उपपद has खश्. For example, प्रिय मुम् वद् खच् - प्रियम्वद.

3.2.37 उग्रम्पश्येरम्मदपाणिन्धमाश्च

उग्रम्पश्य,इरम्मद,पाणिन्धम are formed with खश् suffix.

20160104

3.2.36 असूर्यललाटयोर्दृशितपोः

दृश् with असूर्य as कर्म उपपद and तप् with ललाट as कर्म उपपद both have खश्. {rule} For example, असूर्यम्पश्यः, ललाटन्तपः.

3.2.35 विध्वरुषोस्तुदः

तुद् with विधु, अरुस् as कर्म उपपद has खश्. For example, विधुं तुदतीति - विधु मुम् तुद् श खश् - विधुंतुद.

3.2.34 मितनखे च

पच् with मित, नख as कर्म उपपद has खश्.{rule} For example, मितम्पचा ब्राह्मणी.

3.2.33 परिमाणे पचः

पच् with परिमाण(quantity)-indicating कर्म उपपद has खश् {rule}. For example, प्रस्थं पचतीति - प्रस्थ मुम् पच् शप् खश् - प्रस्थम्पच.

3.2.32 वहाभ्रे लिहः

लिह् with वह, अभ्र as कर्म उपपद has खश् {rule}. For example, वहं लेढि - वह मुम् लिह् खश् (शप् लुक्) - वहं लिह् अ - वहंलिह.

3.2.31 उदि कूले रुजिवहोः

उद्-prefixed रुज्,वह् with कूल as कर्म उपपद have खश् {rule}. For example, कूलम् उद्रुजतीति - कूल उद्रुज् खश् - कूलमुद्रुजः (शप्, मुम्). Similarly, कूलमुद्वहः.

3.2.30 नाडीमुष्ट्योश्च

ध्मा, धेट् with नाडी, मुष्टि as कर्म उपपद have खश् {rule}. For example, नाडी ध्मा खश् - नाडी मुम् ध्मा शप् अ - नाडि म् धम अ अ - नाडिन्धम. Similarly, मुष्टिन्धयः.

3.2.29 नासिकास्तनयोर्ध्माधेटोः

ध्मा, धेट् with नासिका, स्तन as कर्म उपपद have खश्.{rule} For example, नासिका ध्मा खश् - नासिका धम शप् अ - नासिका मुम् धम अ अ - नासिकम् धम अ - नासिकन्धम. Similarly, स्तनन्धयः.

3.2.28 एजेः खश्

एजि (ण्यन्त् of एज्) with कर्म उपपद has खश्. शकार is lost through हलन्त्यम् and खकार is lost through लशक्वतद्धिते. Thus, शित् causes तिङ्शित् and सार्वधातुक in turn. खित् thereby brings मुम्. {rule} For example, अङ्गम् एजयतीति - अङ्ग एजि अ - अङ्ग एजि शप् अ (सार्वधातुक) - अङ्ग मुम् एजे अ (मुम्, सार्वधातुक गुण, पररूप) - अङ्गमेजय.

3.2.27 छन्दसि वनसनरक्षिमथाम्

In vedas, वन्, षण्, रक्ष्, मथ् with कर्म उपपद can have इन्.

3.2.26 फलेग्रहिरात्मम्भरिश्च

फलेग्रहिः,आत्मम्भरिः are formed similarly.

3.2.25 हरतेर्दृतिनाथयोः पशौ

हृ with दृति, नाथ as कर्म उपपद and पशु कर्त्ता has इन्. {rule} For example, दृतिहरिः, नाथहरिः (carrier animal).

3.2.24 स्तम्बशकृतोरिन्

 कृ with स्तम्ब, शकृत् as कर्म उपपद has इन् {rule}. For example, स्तम्बकरिः, शकृत्करिः.

20160101

3.2.23 शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु

 कृ with शब्द, श्लोक,कलह, गाथा,चाटु,सूत्र,मन्त्र सुबन्त उपपद do not have ट (अण् is implied instead). For example, शब्दकार, सुत्रकार etc.

3.2.22 कर्मणि भृतौ

कृ with कर्म-indicating कर्म as उपपद has ट {rule}. For example, कर्म करोतीति - कर्मन् कृ ट - कर्मन् कर् अ - कर्मकर (कर्मकार otherwise).

3.2.21 दिवाविभानिशाप्रभाभस्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु

कृ with दिवा,विभा,निशा,प्रभा,भस्कर,अन्त,अनन्त,आदि,बहु,नान्दी,किम्,लिपि,लिबि,बलि,भक्ति,कर्तृ,चित्र,क्षेत्र,संख्या,जङ्घा,बाहु,अहस्,यत्,तद्,धनुस्,अरुष् सुबन्त as उपपद have ट. For example, विभाकरः.

3.2.20 कृञो हेतुताच्छील्याऽऽनुलोम्येषु

कृ (verb) with कर्म as उपपद in हेतु, ताच्छील्य, आनुलोम्य sense have ट. For example, यशः करतीति - यशः कृ ट - यशः कर् अ - यशस्कर् ङीप - यशस्करी. Similarly, अर्थकर is implied - however, when not in हेतु, ताच्छील्य, आनुलोम्य sense, अर्थकार with अण् would be implied. Other examples are हेतु - कुलकरम्, ताच्छील्य - दयाकर, आनुलोम्य - प्रैषकर.

3.2.19 पूर्वे कर्त्तरि

सृ (verb) with कर्त्तृ-indicating पूर्व सुबन्त उपपद also has ट. {rule} For example, पूर्वः सरतीति - पूर्व सृ ट - पूर्वसर. However, with non-कर्त्तृ-indicating पूर्व सुबन्त उपपद, अण् is implied - पूर्वं देशं सरतीति - पूर्वसारः.

3.2.18 पुरोऽग्रतोऽग्रेषु

सृ(verb) with पुरः,अग्रतः,अग्रे (all अव्यय) उपपद have -ट suffix. For example, पुरः सरतीति - पुरः सृ ट - पुरस्सर, अग्रेसरः, अग्रतस्सरः.

3.2.17 भिक्षासेनादायेषु

चर् -verb with भिक्षा, सेना, आदाय as सुबन्त (अधिकरण or otherwise) उपपद has -ट suffix. For example, भिक्षाचरः.

3.2.16 चरेष्टः

चर् (verbs) with अधिकरण सुबन्त as उपपद has -ट suffix. Note that टकार is lost through चुटू. {rule} For example, कुरुषु चरतीति - कुरु चर् ट् - कुरुचरः.

3.2.15 अधिकरणे शेते

शी (verb) with अधिकरण सुबन्त as उपपद has अच्. For example, खे शेते - ख शी अच् - खशय.

3.2.14 शमि धातोः सञ्ज्यायाम्

A verb with शम् as उपपद in noun-sense has अच्. For example, शम् कृ अच् - शंकर, शम् भू अच् - शम्भव.

3.2.13 स्तम्बकर्णयोः रमिजपोः

रम् in कर्ण, जप् in स्तम्ब सुबन्त उपपद have अच्. {exception} For example, स्तम्बे रमत - स्तम्ब ङि रम् अच् - स्तम्बेरम and कर्णेजप . In other senses, स्तम्बेरन्ता and कर्णेजपिता would be formed.