20190531

3.3.6 किंवृत्ते लिप्सायाम्

किंवृत् as उपपद in the लिप्सा sense leads to लट् in the future tense. For example, कं भवान् भोजयति.

3.3.5. विभाषाकदाकर्ह्योः

कदा कर्हि as उपपद in the future tense results in लट् by exception (otherwise लृट्). For example, कदा भुङ्क्ते (भोक्ष्यते).

3.3.4. यावत् पुरानिपातयोर्लट्

यावत् पुरा निपात words in उपपद in the future tense have लट्. For example, यावत् भुङ्क्ते (until when he will eat) - भुज् लट् - भुज् त् - भु श्नम् ज् ते - भु न् ज् ते- भुङ्क्ते. Notice that only निपात sense leads to लट् - otherwise not - for example, यावद् दास्यति तावद् भोक्ष्यते.

3.3.3. भविष्यति गम्यादयः

In future tense, गम्य etc. have उण्. For example, आङ् गम् इन् - आगामिन् सु - आगामी. प्रत्यायी.

3.3.2. भूते अपि दृश्यन्ते

उण् denotes multiplicity in past tense as well. For example, वृत्तमिदं - वर्त्म.

3.3.1. उणादयो बहुलं

In present tense when संज्ञा is वाच्य, उण् denotes multiplicity. For example, वातीति - वा युक् उण् - वायु (आतो युक्) - वायु सु - वायुः.

3.2.188 मतिबुद्धिपूजार्थेभ्यश्च

In present tense in the sense of desire and knowledge also have क्त. For example, बुद् क्त (झषस्थतो- ध) - बुद्य् ध - बुद्ध (झलां जश् झसि).

3.2.187 ञ्ईतः क्तः

ञ्ईत् in present tense has क्त suffix. Here ञ्ई is इत्. क्त would have otherwise been indicated past tense - but this rule makes it present tense. For example, ञिमिदा क्त - मिद् त् - मिद् न् (इट् is barred due to आदितश्च ) - मिन्न सु - मिन्नः.

3.2.186 कर्त्तरि चर्षिदेवतयोः

In the present tense and करण or कर्त्ता कारक, पू verb within the ऋषि or god sense has इत्र suffix i.e. पवित्र.

3.2.185 पुवः सञ्जायां

In the present tense and करण कारक, पू has इत्र suffix. For example, पवित्रं.

3.2.184 अर्त्तिलूधूसूखनसहचर इत्रः

In the present tense and करण कारक, ऋ लू धू सृ खन् सह् चर् verbs have इत्र suffix. For example, लू इत्र - लो इत्र - लवित्र, खन् इत्र - खनित्र.

3.2.183 हलसूकरयोः पुवः

With हल and सूकर पृ verb has ष्ट्रन् in the present tense and करण कारक. For example, हलस्य पोत्रं सूकरस्य पोत्रं.

3.2.182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे

With करण कारक, दाप् नी शस् यु युज् स्तु तुद् सि सिच् मिह पत् दश नह् have ष्ट्रन् suffix. For example, दाति नेत्रं योत्रं स्तोत्रम् and दंश् त्र - दंष्ट्रा .

3.2.181 धः कर्मणि ष्ट्रन्

कर्म कारक in present tense for धा verb has ष्ट्रन् suffix (ष् न् are इत्). For example, घे ष्ट्रन् - धात्र.

3.2.180 विप्रसंभ्यो ड्व सञ्जायाम्

In सञ्जा sense in the present tense, वि प्र सम् before भू verb leads to डु suffix (where ड् is इत्). For example, प्र भू डु - प्रभूः.

20190517

3.2.179 भुवः सञ्जा अन्तरयोः

सञ्जा अन्तर in the present tense of भू verb leads to क्विप्. For example, विभू : प्रतिभू:.

3.2.178 अन्येभ्यो अपि दृश्यते

In the तत् शील sense and in present tense, क्विप् is seen elsewhere as well. For example, श्री क्विप् - श्री:.

3.2.177 भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप्

In the तत् शील sense and in present tense, the following occurring before स्तु leads to क्विप् suffix. For example, ऊर्ज् णिच् क्विप् - ऊर्ज् सु - ऊर्ग् , भास् क्विप् - भास् सु - भाः.

भ्राज्
भास्
धुर्व्
द्युत्
ऊर्ज्
पृ
जु
ग्रावन्

3.2.176 यश्च यङ:

In the तत् शील sense and in present tense, यङ्-ending या verb has वरच् suffix as well. For example, या यङ् - या या य (सन् यङो:) - य या य वरच् - यायावरः.

3.2.175 स्थेसभासपिसकसो वरच्

In the तत् शील sense and in present tense, स्था ईश् पिस् कस् have वरच् suffix. For example, स्थावरः

3.2.174 भियः क्रुक्लुकनौ

In the तत् शील sense and in present tense, भी verb with have क्रु लुकन् suffixes (where क् is इत्). For example, भीरुः.

3.2.173 शृवन्द्योरारुः

In the तत् शील sense and in present tense, शृ वन्दि verbs have आरु suffix. For example, वन्दारुः.

3.2.172 स्वपितृषोर्नजिङ्

In the तत् शील sense and in present tense, स्वप् तृष् verbs have नजिङ्. Notice that ङ् and इ of नजिङ्. have इत्. For example, स्वप् नजिङ् - स्वप्नज् सु - स्वप्नग्.

3.2.171 आदृगमहनजनः किकिनौ लिट् च

In the तत् शील sense present tense and in the context of the vedas (same as the last rule), the आ-ending ऋ-ending verbs गम् हन् जन् have कि and किन् suffixes which act like लिट्. For example, पपिः.

3.2.170 क्याच्छन्दसि

In the context of vedas (and in the same context as the previous rule) the क्यात्-ending verbs have उ suffix. For example, देवयुः.

20190512

3.2.169 विन्दुरिच्छुः

विन्दुः इच्छुः are formed.

3.2.168 सनाशंसभिक्ष उः

सन् ending verbs, आङ् शंस् and भिक्ष् have उ suffix e.g. चिकीर्षुः भिक्षुः.

3.2.167 नमिकम्पिस्म्यजसकमहिंसदीपो रः

In the same context as the previous rule, नम् कम्प् स्मि नञ् before जस् हिंस् दीप् verbs have र suffix. For example, नम्रः कम्प्रः.

3.2.166 यजजपदशां यङः

यज् जप् दंश् (which are यङ्-ending) have ऊक् as well. For example, यायजूकः.

3.2.165 जागरूकः

जागृ has ऊक् suffix i.e. the word जागरूकः.

3.2.164 गत्वरश्च

This applies for गत्वर as well.

3.2.163 इण्नशजिसर्तिभ्यः क्वरप्

In the same context as the previous rule, इण् नश् जि सृ have क्वरप् suffix. For example, नश्वरः.

3.2.162 विदिभिदिच्छेदेः कुरच्

In the same context as the previous rule, विद् भिद् छिद् have कुरच् suffix. For example, विदुरः.

3.2.161 भञ्जभासमिदोघुरच्

In the same context as the previous rule, भञ्ज् भास् मिद् have घुरच् suffix. घ् and  च् have इत् due to  लशक्वतद्धिते and हलन्त्यम्. For example, भङ्गुरः.

20190511

3.2.160 सृधस्यदः क्मरच्

In the same context as the last rule, सृ धस् यद् have क्मरच् suffix. For example, सृमरः.

3.2.159 दाधेट्सिशदसदो रुः

In the same context as the previous rule दा धेट् सि शस् दस् have रु suffix. For example दारुः.

3.2.158 स्प्रृहिगृहिपतिदयिनिद्रातानद्राश्रद्धाभ्यः आलुच्

स्पृहि गृहि पति दय् नि before before द्रा तन्द्रा श्रद्धा आलुच्
स्पृहि गृहि पति have have णिच् since they they are चुरादिगण. That leads to to आलुच् . For example स्पृहि णिच् आलुच् - स्पृहयालुः.

20190510

3.2.157 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च

In the same context as the previous rule, जि दृ क्षि वि before श्री, इण् वम् , नञ् before व्यथ, अभि before अम्, परि before भू, प्र before षु have इनि suffix.

3.2.156 प्रजोरिनिः

In the same sense as the previous rule, प्र before जु  धातु has इनि suffix. For example, प्रजवी.

3.2.155 जल्पभिक्षकुट्टलुंठवृङ: षाकन्

In the same context as the previous rule, जल्प भिक्ष कुट्ट लुंठ वृङ: have षाकन् suffix. For example, जल्पाकः.

3.2.154 लषपतपदस्थाभूवृषहनकमगमश्ऋभ्य उकञ्

लष, पत, पद, स्था, भू, वृष, हन, कम, गम and शृ verbs have उकञ् suffix. अप लष् उकञ् - अपलाषुक सु .

3.2.153 सूददीपदीक्षश्च

In the same sense as previous rule, the following rules also do not have युच् -
१. सूद
२. दीपी
३. दीक्ष
सूदिता, दीपिता.

3.2.152 न यः

In the तचछील subject in the present tense (as I'm previous rule), य-ending verbs do not have युच्. क्षमायिता.

3.2.151 क्रुधमंडार्थेभ्यः च

तत् शील in anger and praise sense has युच्. क्रोधनः मंडनः.