20141122

2.2.2 अर्धं नपुन्सकम्

Singularity indicating सुबन्त with नपुन्सक अर्ध have तत्पुरुष status. For example, अर्द्धं पिपल्याः अर्द्धपिप्पली.

2.2.1 पूर्वपराधरोत्तरमेकदेशिनैक अधिकरणे

The combinations of singularity-indicating  सुबन्त (despite the plurality) with पूर्व अपर अधर उत्तर have तत्पुरुष status. For example, पूर्वं कायस्य - पूर्वकायः but पूर्वश्छात्राणां.

2.1.71 मयूरव्यंसकादयश्च

मयूरव्यंसक-etc. from गणपाठ have तत्पुरुष status. For example, अश्नीतपिबता - अश्नीत पिबत इत्येवं सततं यत्र अभिधीयते सा.

2.1.70 चतुष्पादोगर्भिण्या

चतुष्पाद-indicating (four-legged indicating) सुबन्त with समानाधिकरण गर्भिणी सुबन्त have तत्पुरुष status. For example, गोगर्भणी (pregnant cow) but ब्राह्मणी गर्भणी (no समास).

2.1.69 कुमारः श्रमणादिभिः

The combinations of कुमार (सुबन्त) with समानाधिकरण सुबन्त श्रमण etc. have तत्पुरुष status. For example, कुमारश्रमणा.

2.1.68 वर्णो वर्णेन

वर्ण-indicating सुबन्त with वर्ण-indicating समानाधिकरण सुबन्त have तत्पुरुष status. For example, लोहितश्च असौ सारङ्गश्च - लोहितसारङ्गः.

2.1.67 कृत्यतुल्याख्या अजात्या

कृत् suffixed सुबन्त or तुल्य-implying सुबन्त combining with समानाधिकरण सुबन्त that don't indicate जाति have तत्पुरुष status. For example, with कृत्य-suffix - भोज्यञ्चाअद उष्णञ्च भोज्योष्णम्  (warm eatable), with तुल्य-indicating - सदृशश्चा असौ श्वेतः सदृशश्वेतः.

2.1.66 युवाखलतिपलितवलिनजरतिभिः

युवन् indicating सुबन्त with समानाधिकरण सुबन्त -  खलति पलित वलिन जरती have तत्पुरुष status. For example, युवपलितः.

2.1.65 प्रशन्सावचनैश्च

जाति-indicating सुबन्त with समानाधिकरण सुबन्त in the sense of praise also have तत्पुरुष status. For example, ब्राह्मणशूरः.

2.1.64 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाअध्यापकधूर्तैर्जातिः

सुबन्त that indicate जाति combining with the समानाधिकरण सुबन्त - पोटा युवति स्तोक कतिपय गृष्टि धेनु वशा वेहत् वष्कयणी प्रवक्तृ श्रोत्रिय अध्यापक धूर्त have तत्पुरुष status. For example, कठप्रवक्ता (someone who lectures कठ).

2.1.63 किं क्षेपे

किम् with सुबन्त in the sense of निन्दा has तत्पुरुष status. For example, किंसखा (what a friend).

2.1.62 कतरकतमौजातिपरिप्रश्ने

कतर कतम combining with समानाधिकरण सुबन्त in जाति-related questions have तत्पुरुष status. For example, कतरः कठः कतरकठः.

2.1.61 वृन्दारकनागकुञ्जरैः पूज्यमानम्

Woship-worthy सुबन्त with वृन्दारक नाग कुञ्जर समानाधिकरण सुबन्त have तत्पुरुष status. For example, गोवृन्दारकः.

2.1.60 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः

सत् महत् परम उत्तम उत्कृष्ट सुबन्त with worship-worthy सुबन्त have  तत्पुरुष status. For example, महापुरुषः.

2.1.59 क्तेननञ्विशिष्टेन अनञ्

क्त-suffixed or अनञ्-suffixed सुबन्त combined with नञ्विशिष्ट (i.e. where नञ् is remnant and prominent) समानाधिकरण सुबन्त have तत्पुरुष status. For example, कृताकृत (done or done, it's the same) - where कृत is without नञ् while अकृत is with नञ् (i.e. नञ्विशिष्ट since instead of कृत नञ् carries the key meaning).

2.1.58 श्रेण्यादयः कृतादिभिः

When श्रेणी-etc. सुबन्त combine with कृत-etc. सुबन्त, the combination has तत्पुरुष status. For example, श्रेणिकृताः (The unclassfied classified).

2.1.57 पूर्वापरप्रथमचरमजघनसमानमध्यमध्यमवीराश्च

सुबन्त  described by and combined with the adjectives पूर्व अपर प्रथम चरम जघन समान मध्य मध्यम वीर result in तत्पुरुष status. For example, पूर्वपुरुषः.

2.1.56 विशेषणं विशेष्येण बहुलं

The entity described by an adjective (which specifies a subset) has तत्पुरुष status. For example, कृष्णसर्पः or कृष्णसर्पाः.

2.1.55 उपमितंव्याघ्रादिभिः सामान्यप्रयोगे

Even when there is no सामान्यप्रयोग, व्याघ्र etc. with उपमेय सुबन्त have तत्पुरुष status. For example, पुरुषो व्याघ्रो इव - पुरुषव्याघ्रः but पुरुषो व्याघ्रो इव शूरः (i.e. when there is सामान्यप्रयोग).

2.1.54 उपमानानि सामान्यवचनैः

उपमान(similarity)-indicating सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष and कर्मधारय status. For example, घन (उपमान) इव श्यामः(सामान्यवचन) घनश्यामः - where the entity being described as घनश्याम is उपमेय.

2.1.53 पापाणके कुत्सितैः

The words पाप and अणक with कुत्सन-indicating सुबन्त have तत्पुरुष status (unlike what is dictated in 2.1.52). For example, पापश्च असौ नापितश्च - पापनापितः i.e. समास results.

2.1.52 कुत्सितानि कुत्सनैः

When a सुबन्त worthy of निन्दा combines with सुबन्त indicating निन्दा, then तत्पुरुष is implied. For example, मीमान्सकश्च असौ दुर्दुरूढश्च - मीमान्सकदुर्दुरूढश्च. However, there is no समास in वैयाकरणश्चौरः.

2.1.51 संख्यापूर्वो द्विगुः

If the पूर्वपद in the three ways of समास described in 2.1.49 indicates number, then द्विगु समास is implied. For example, पञ्चकपालः.

20141115

2.1.50 तद्धितार्थोत्तरपदसमाहारे च

Direction-or-number indicating सुबन्त  in तद्धितार्थ, in समाहार (group indication) or before-उत्तरपद have तत्पुरुष status. For example, पूर्वस्यां शालायां भवः - पूर्वा डि शाला डि (समास) - पूर्वा शाला (सुप् लुक्) - पूर्व शाला (पूवंद्भाव through  महाभाष्य 2.2.28- सर्वनाम्नो वृत्तिमात्रेपुंवद्भाव) - पूर्वशाला ञ (दिक् पूर्वपदादसंज्ञायां ञ, तद्धितेष्वचामादेः due to तद्धितार्थ दिक्) - पौर्व शाला अ (यस्येति च) - पौर्वशालः. Similarly, पञ्च गावो धनं यस्य सः - पञ्च गवधनः (उत्तरपदे दिक्). This first results in बहुव्रीहि - पञ्चन् जस् गो जस् धन सु - पञ्च गो धन (no टच्  through द्वन्द्व तत्पुरुषयोरुत्तरपदेनित्यसमासवचनम्). The rules makes तत्पुरुष mandatory in this case. Similarly, अष्टाध्यायी.

2.1.49 दिक्संख्ये संज्ञायाम्

direction-indicating सुबन्त and number-indicating सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष status. For example, सप्त ऋषयः सप्तर्षयः (समास through पूर्वा च असौ इषुकामशमी).

2.1.48 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन

पूर्वकाल-indicating एक सर्व जरत् पुराण नव केवल सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष status (not कर्मधारय through तत्पुरुषः समानाधिकरणः कर्मधारयः). For example, कृष्टञ्च समीकृतञ्च - कृष्टसमीकृतञ्च (कृष्ट
is always before समीकृतण), एकवैद्यः, सर्वजनाः etc.

2.1.47 पात्रे समितादयश्च

पात्रेसमित etc. words तत्पुरुष status. For example, गोष्ठेपण्डितः (knowledgable amongst milkmen).  

2.1.46 क्षेपे

क्त suffixed words with सप्तंयन्त सुबन्त in the sense of निन्दा have तत्पुरुष status. For example, अवतप्ते नकुलस्थितम् (unordered)  अवतप्तेनकुलस्थितम् (विभक्ति अलुक् through तत्पुरुषे कृति बहुलं).

2.1.45 तत्र

Combinations of तत्र and सप्तंयन्त सुबन्त have तत्पुरुष status. For exampe, तत्रपीतम्.

2.1.44 क्तेना अहोरात्रावयवाः

क्त-suffixed words indicating time of the day with सप्तंयन्त सुबन्त have तत्पुरुष status. For example, पूर्वाह्णे  कृतं पूर्वाह्णकृतं (पूर्वाह्णेकृतं also possible).

2.1.43 संज्ञायां

सप्तंयन्त सुबन्त with noun-indicating सुबन्त have तत्पुरुष status. For example, कूपे पिशाचाः कूपेपिशाचाः (विभक्ति is अलुक् through हलदान्तात् सप्तम्याः-).

2.1.42 कृत्यैर्ऋणे

सप्तंयन्त सुबन्त with कृत्य-suffixed सुबन्त in the sense of ऋण (necessity) have तत्पुरुष status. For example, मासे देयम् (कृत्) मासदेयं.

2.1.41 ध्वाङ्क्षेण क्षेपे

ध्वाङ्क्ष-indicating (insincere - like a crow)  सुबन्त in the sense of निन्दा have तत्पुरुष status. For example, तीर्थकाकः - since the inability of a crow to stay long at a pilgrimage is quite condemnable!

2.1.40 सिद्धशुष्कपक्वबन्धैश्च

सप्तम्यन्त सुबन्त with सिद्ध शुष्क पक्व बन्ध have तत्पुरुष status. For example, नगरे सिद्धः नगरसिद्धः, आतपे शुष्कः आतपशुष्कः etc.

2.1.39 सप्तमी शौण्डैः

सप्तम्यन्त सुबन्त with शौण्डैः  etc. have तत्पुरुष status. For example, अक्षेषु शौण्डै: अक्षशौण्डः.

20141110

2.1.38 स्तोका अन्तिकदूरार्थ कृच्छ्राणि क्तेन

पंचमी सुबन्त indicating sparity, proximity (near,far) and कृच्छ्र with क्त समर्थ words have तत्पुरुष status. For example, स्तोकात् मुक्तः स्तोकान्मुक्तः.

2.1.37 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः

पञ्चमी सुबन्त with अपेत अपोढ मुक्त पतित अपत्रस्त have तत्पुरुष status. For example, सुखाद् अपेतः सुखाअपेतः.

2.1.36 पञ्चमी भयेन

पञ्चमी सुबन्त with भय (not necessarily fear-related) have तत्पुरुष status. For example, चौराद् भयं चौरभयं but सिंहात् त्रासः doesn't have तत्पुरुष status.

2.1.35 चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः

चतुर्थी सुबन्त with तदर्थ अर्थ बलि हित सुख रक्षित have तत्पुरुष status. For example, भूतेभ्यो बलिः भूतबलिः.

2.1.34 भक्ष्येण मिश्रीकरणम्

तृतीया सुबन्त implying mixing with edible entities have तत्पुरुष status. For example, गुडैः धानाः गुडधानाः.

2.1.33 अन्नेन व्यञ्जनं

तृतीया सुबन्त with grain(food) related words have तत्पुरुष status. For example, दध्ना ओदनः दध्योदनः.

2.1.32 कृत्यैराधिकार्थवचने

कर्तृवाची or करणवाची तृतीया सुबन्त with in the sense of excess have तत्पुरुष status. For example, काकैः पेया काकपेया. Note that excess and multiplicity sense (2.1.31) might overlap. 

2.1.31 कर्तृकरणे कृताबहुलम्

कर्तृवाची or करणवाची तृतीया सुबन्त with plural कृदन्त has तत्पुरुष status. हरि टा त्रात सु - हरिणा त्रातः हरित्रातः. बहुलं occurs in four ways:
1. क्वचित् प्रवृत्ति
2. क्वचित् अप्रवृत्ति
3. क्वचित् विभाषा
4. क्वचित् अन्यदेव

This is often summarised with the following कारिका as 

क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचित्विभाष क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥

2.1.30 पूर्व सदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः

तृतीया सुबन्त with पूर्व सदृश सम ऊनार्थक कलह निपुण मिश्र श्लक्षण has तत्पुरुष status. For example, मासेन पूर्वः मासपूर्वः, मात्रा सदृशः मातृसदृशः etc..कार्षापणेन ऊनम् कार्षापणोनम्.

2.1.29 तृतीया तत्कृतार्थेन गुणवचनेन

When तृतीया सुबन्त combines with another सुबन्त through its property or a description of the property (तत्कृतार्थेन), then it has तत्पुरुष status. For example, शंकुलया खण्डः शङ्कुलाखण्डः.

2.1.28 अत्यन्तसंयोगे च

काल-indicating द्वितीया सुबन्त with अत्यन्त संयोग also have तत्पुरुष status. For example, मुहूर्त्तं सुखं मुहूर्त्तसुखं.

2.1.27 कालाः

काल-indicating द्वितीया सुबन्त with क्त-suffixed सुबन्त have तत्पुरुष status. For example, मासप्रमितः.

2.1.26 सामि

सामि अव्यय with क्त-suffixed सुबन्त has तत्पुरुष status. For example, सामिकृतं.

2.1.25 खट्वा क्षेपे

खट्वा with क्त-suffixed सुबन्त in निन्दा sense has तत्पुरुष status. For example, खट्वाम् आरूढः - खट्वा रूढः.

2.1.24 स्वयं क्तेन

क्तान्त समर्थ with स्वयं is तत्पुरुष. For example, स्वयं कृतं स्वयंकृतं.

2.1.23 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः

द्वितीया सुबन्त with श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न सुबन्त are तत्पुरुष. For example, आपदं गतं  आपद्गतं कष्टं, श्रितम् कष्टश्रितम्.

2.1.22 द्विगुश्च

द्विगु has तत्पुरुष status as well. For example, पंचानां राज्ञानां समाहारः - पंचानां राज्ञानां सुप् - पंचानां राज्ञानां लुक् - पञ्चन् राजन् टच् (राजाहः सखिभ्यष्टच्)-  पञ्चराजन् अ (नस्तद्धिते) - पञ्च राज् अ ( पञ्चराजम् ).

2.1.21 तत्पुरुषः

The following are instances of तत्पुरुष:
1. सामान्य - general - when except प्रथमा, we have omission of विभक्ति.
2. नञ् - non- i.e. negation sense
3. कर्मधारय - adjective-based
4. प्रादि - prefix-related
5. गति - mobility-sense
6. उपपद - "related" sense

2.1.20 अन्यपदार्थे च संज्ञायाम्

नदी is समर्थ  (applicable) for the सुबन्त and the sense is of mobility and अन्यपदार्थ (external entity) then अव्ययीभाव status applies. For example, उन्मत्तगङ्गम् but कृष्णा च असौ वेष्णा च - कृष्णवेष्णा (कर्मधारय not अव्ययीभाव). Also, शीघ्रा गङ्गायस्मिन्देशे सः - शीघ्रगङ्गः (बहुव्रीहि not अव्ययीभाव).

2.1.19 नदीभिश्च

अम् results through अव्ययीभाव of नदीभिः etc. in the sense of समाहार. For example, सप्तानां गङ्गानां समाहारः सप्तगङ्गम् but एकनदीतरः.

20141109

2.1.18 संख्या वंश्येन

Ancestry or number-related combinations with सुबन्त have अव्ययीभाव status. For example, द्विमुनि  (of tow sages), एकविंशतिः भरद्वाजाः वंश्यं - एकविंशतिभारद्वाजं.

2.1.17 पारे मध्ये षष्ठ्या वा

As an exception to षष्ठी तत्पुरुष, पार मध्य in षष्ठी सुबन्त have अव्ययीभाव status. For example, गङ्गापारं (पक्ष possible).

2.1.16 तिष्ठद्गु प्रभृतीनि च

तिष्ठद्गु etc. have अव्ययीभाव status.

2.1.15 यस्य च आयामः

अनु also has अव्ययीभाव status when its target is in the sense of expansion (dimension). For example, अनुगङ्गम् (in the wideness of Ganges).

2.1.14 अनुर्यत्समया

अनु यत्समया (proximity) with the सुबन्त that it denotes (लक्षण) has अव्ययीभाव status. For example, अनुवनं (near the jungle).

2.1.13 लक्षणेन अभिप्रती आभिमुख्ये

When used as a symptom and in the sense of "in-front-of", अभि and प्रति have अव्ययीभाव status. For example, अभ्यग्नि शलभाः पतन्ति.

2.1.12 आङ् मर्यादा अभिविध्योः

आङ् with पंचमी सुबन्त in मर्यादा (exclusive) or अभिविधि (inclusive) sense has अव्ययीभाव status. For example, आपाटलिपुत्रम् (until patna either exclusive or inclusive).

2.1.11 विभाषा अपपरिबहिरञ्चवः पञ्चम्या

अप परि बहिः अञ्चु (क्विन्) with पंचमी सुबन्त are अव्ययीभाव. परित्रिगर्त्तं - परि त्रिगर्तेभ्यः.

2.1.10 अक्षलाकासंख्याः परिणा

परि with अक्ष शलाका संख्या have अव्ययीभाव status. For example, अक्षपरि, शलाकापरि etc.

2.1.9 सुप् प्रतिना मात्रार्थे

समर्थ सुबन्त with प्रति in the sense of "sparing" (मात्रा) is अव्ययीभाव. For example, शाकस्य लेशः शाकप्रति (tiny bit of spinach) but not otherwise e.g. न सुख प्रति संसारे  but सूपप्रति (tiny bit of सूप).

2.1.8 यावदवधारणे

यावत् is both अव्यय and तद्धितान्त. Wherever, यावत् has सामर्थ्य (applicability) and proof, there is अव्ययीभाव. For example, यावदमत्रम् अर्थात् यावन्ति अमत्राणि तावन्तः.

2.1.7 यथा असादृश्ये

In the यथा sense, all conditions excluding non-similarity (असादृश्य) lead to अव्ययीभाव status. For example, ये ये वृद्धाः यथावृद्धाः. With there is similarity, there is no यथा as in यथा देवदत्तः तथा यज्ञदत्तः (सादृश्य).

2.1.6 अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाअभावा अत्यया असंप्रति शब्दप्रादुर्भावपस्चाद्यथानूपुर्व्ययौगपद्य सादृश्यसंपत्ति साकल्यान्तवचनेषु

When विभक्ति etc. (detailed below) combine with सुबन्त the joining is termed as अव्ययीभाव.
1. विभक्ति - स्त्री अधि - अधिकुमारि, नाभ्याम् इति - परिनाभि
2. समीप - proximity - उप कुम्भ सु - उपकुम्भं
3. समृद्धि - excess - सु मगधं सु - सुमगधं
4. व्य्ऋद्धि  - lack of ऋद्धि - दुर्मगधं
5. अर्थाभाव - lack of meaning - निर्विघ्नं असंशयं
6. अत्यय - destruction - निर्हिमं
7. असंप्रति - unsuitability - अतिनिद्रं
8. शब्दप्रादुर्भाव - popularity - अतिपाणिनि
9. पश्चात् - posterity - अनुपदं
10. यथा - ability (रूपस्य योग्यम् अनुरूपम्), repetition i.e. वीप्सा (प्रतिदिनं), obedience (यथाक्रमम्) and similarity (हरेः सादृश्यं सहरे).
11. आनुपूर्व (respective order) - ज्येष्ठस्य आनुपूर्व्यम् अनुज्येष्ठं
12. यौगपद्य - togetherness - युगपद् चक्रेण सचक्रम्
13. सादृश्य - (similarity) - ससखि
14. संपत्ति - (essence) - ब्रह्मणः संपत्तिः सब्रह्म
15. साकल्य - completeness - त्रुणमपि अपरित्यज्य सतृणम्
16. अन्त - अग्निग्रन्थ पर्यन्तम् अधीते साग्नि (until the particular chapter)

20141106

2.1.5 अव्ययीभावः

अव्ययीभाव is meant until 2.2.21.

2.1.4 सह सुपा

This type of समास is with same सुप् statii. For example, पूर्वं भूतो भूतपूर्वः.

2.1.3 प्राक् कडारात् समासः

समास is implied(meant) before 2.2.38 कडाराः कर्मधारये.

2.1.2 सुबामन्त्रिते पराङ्गवत् स्वरे

सुबन्त is treated as पराङ्ग when it is आमन्त्रित (e.g. in अटन्). For example, in कुण्डेन अटन्, कुण्डेन is पराङ्ग-like.

2.1.1. समर्थः पदविधिः

पद-related tasks (पदविधि) rely on समर्थ-पद.

समर्थ-पद has three attributes: 1. आकांक्षा (desire) 2. योग्यता (joining) 3. आसत्ति (closeness). These associations depend on property of सामर्थ्य (worth) which could be through व्यपेक्षाभाव (expectation) or एकार्थीभाव (similar meaning).

पदविधि is the process which takes the विभक्ति away from an entity. For example, when दशरथस्य पुत्रः becomes दशरथपुत्रः, one doesn't go about saying वृद्धस्य दशरथपुत्रः (to imply वृद्धस्य दशरथस्य पुत्रः). Instead one would वृद्धः दशरथपुत्रः.

Now पदविधि is in following ways:
1. समास (joining) through सामर्थ्य
2. विभक्ति (cases)
3. पराङ्गवद्भाव (2.1.2)
4. क्रुद्व्ऋत्ति (धातु +सुप्)
5. तद्धित
6. धातु (धातु + सन्)
7. एकशेष (when one word signifies the meaning of the group including itself).

1.4.109 विरामो अवसानम्

Stop is just sound of a missing character (i.e. nothing).

1.4.108 परः संनिकर्षः संहिता

Close proximity is संहिता.

1.4.107 शेषे प्रथमः

Rest is प्रथम (third-person).

1.4.106 अस्मद्युत्तमः

Both omittable and present अस्मद् result in उत्तम with समानाधिकरण.

1.4.105 प्रहासेचमन्योपपदे मन्यतेरुत्तमः एकवच्च

With युष्मद् applicable and a मन्य उपपद, मध्यम results in the sense of ridicule or satire  (and is singular).

For example, एहि मन्ये ओदनं भोक्ष्यसे (even though i'm talking about myself भोक्ष्यसे is मध्यम not first-person and मन्ये is first-person not मध्य). When there is no satire, एहि मन्यसे भोक्ष्ये results.

1.4.104 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

whether युष्मद् is omit-able or not, same अधिकरण results in मध्यम. त्वंपाठम्पठसि (युष्मद् not omitted) or पाठम्पठसि (omitted). When  अधिकरण is not the same, त्वया पठ्यते doesn't use मध्यम.

1.4.103 विभक्तिश्च


विभक्ति status is implied for सुप् and तिङ्. For example, this bars हलन्त्यम् through न विभतौ तुस्माः.

1.4.102 सुपः

The triplets are formed for वचन for सुप् (which comprises of 21 suffixes). These are

1सुजस्
2अम्औट्शस्
3टाभ्यांभि
4ङ्एभ्यांभ्यस्
5ङ्असिभ्यांभ्यस्
6ङस्ओस्आम्
7ङ्इओस्सुप्

1.4.101 तान्येकवचन द्विवचनबहुवचनान्येकशः

Each triplet corresponds to number.

1.4.100 तिङस्त्रीणि प्रथममध्यमोत्तमाः

तिङ् triplets are for third(प्रथम), second(मध्यम) and first(उत्तम) person. These are

परस्मैपद
प्रथमतिप्तस्झि
मध्यमसिप्थस्
उत्तममिप्वस्मस्
आत्मनेपद
प्रथमआताम्
मध्यमथास्आथाम्ध्वम्
उत्तमइट्वहिङ्महिङ्

1.4.99 तङ्आनावात्मनेपदम्

तङ् implies suffixes from त to महिङ्. आन implies शानच् कानच् चानश् (not applied in लकार). In the current rule, आन is interpreted in a निरुबन्ध manner. The rule states that तङ् and आन suffixes are आत्मनेपद. With 1.4.98 and 1.4.99, 9 suffixes from तिप् to मस् and शतृ-क्वसु are परस्मैपद while 9 suffixes from त to महिङ् and शानच्-कानच् are आत्मनेपद.

20141103

1.4.98 लः परस्मैपदम्

ल् - i.e.. 18 suffixes from तिप् to महिङ् and क्वसु शतृ are परस्मैपद.

1.4.97 विभाषा कृञ्इ

कृ after अधि has कर्मप्रवचनीय and निपात status. This status has a bearing on उदात्त and अनुदात्त status.

1.4.96 अधिरीश्वरे

अधि in ईश्वर sense has कर्मप्रवचनीय and निपात status. For example, अधिब्रह्मदत्ते पाञ्चालाः.

1.4.95 अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु

अपि in the sense of पदार्थ (the other entity) संभावन (capability), कामचार (fulfilment of desire), निन्दा, समुच्चय (group) has कर्मप्रवचनीय and निपात status. For example,
1. मधुनो अपि स्यात् -  (पदार्थ) No ष in स्यात्
2.  अपि स्तुयाद् विष्णुं (should विष्णु be remembered? - of course विष्णु is unattainable here so the sense is expressing a capability - संभावना)
3. अपि स्तुहि (remember or don't - it's up to you)
4. धिग्जाल्मं देवदत्तमपि सिञ्चेत् (what the hell- देवदत्त is watering onions -  निन्दा)
5. अपि सिञ्च, अपि स्तुहि (water and remember - समुच्चय)

1.4.94 अतिरतिक्रमणे

In the sense of अतिक्रमण (violation) or पूजा(respect), अति has कर्मप्रवचनीय and निपात status.

1.4.93 सुः पूजायाम्

In the sense of पूजा, सु has कर्मप्रवचनीय and निपात status. In a sarcastic sense सु woudn't have the कर्मप्रवचनीय and निपात status.

1.4.92 अधिपरी अनर्थकौ

When अधि परि don't carry any additional meaning, they have कर्मप्रवचनीय and निपात status. For example, comparing अध्यागच्छति with आगच्छति, अधि doesn't have any extra information so it has कर्मप्रवचनीय and निपात status from the current rule.

1.4.91 प्रतिः प्रतिनिधिप्रतिदानयोः

प्रति in प्रतिनिधि (proxy) sense प्रतिदान (in exchange of) has कर्मप्रवचनीय and निपात status. पञ्चमी might follow.

1.4.90 अभिरभागे

अभि in the sense mentioned in 1.4.89 except in भाग - i.e. in लक्षण ईत्थम्भूताख्यान वीप्सा has कर्मप्रवचनीय and निपात status.

1.4.89 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः

In लक्षण, ईत्थम्भूताख्यान (this-type-of sense), भाग, वीप्सा(permanence/repetition) - प्रति परि अनु have कर्मप्रवचनीय and निपात status. For example,  वृक्षं प्रतिविद्योतते विद्युत (shines on or falls on - is in indication sense), साधुर्देवो मातरं प्रति (देव is साधु like towards mother), यदत्र मां प्रति (sense of an acceptable portion), वृक्षंवृक्षं अनुसिञ्चति (waters every tree). However, वृक्षं परिषिञ्चति (waters from everywhere - no repetition sense).

1.4.88 आङ्मर्यादावचने

आङ् in मर्यादा or अभिविधि sense has कर्मप्रवचनीय and निपात status. मर्यादा (limit) implies "excluding" and अभिविधि implies "including". Both have कर्मप्रवचनीय and निपात status - which may lead to पञ्चमी विभक्ति. For example, आमृत्यु (before death - excluding death hence मर्यादा) आजीवन(including life - hence अभिविधि).

1.4.87 अपपरीवर्जने

अप परि in the sense of वर्जन (restriction) is कर्मप्रवचनीय and निपात. For example, अपत्रिकर्तेभ्यो वृष्टो देवः (rained except in त्रिगर्त).

1.4.86 उपो अधिके च

उप has कर्मप्रवचनीय निपात  in अधिक or न्यून sense. For example, उपशाकटायनंवैयाकरणः.

1.4.85 हीने

In हीन sense, अनु has कर्मप्रवचनीय and निपात status. For example, अनुशाकटायनं वैयाकरण (other वैयाकरण were not as great as शाकटायन).

1.4.84 तृतीयार्थे

In तृतीया meaning, अनु has कर्मप्रवचनीय and निपात status. For example, नदीमन्ववसिता सेना - Here अनु is in the same sense as that of सह.

1.4.83 अनुर्लक्षणे

In the sense of लक्षण, अनु निपात has कर्मप्रवचनीय status. For example, शाकल्यस्य संहितामनु प्रावर्षत. अनु has लक्षण sense as the of संहिता "indicates" rain.

1.4.82 कर्मप्रवचनीयाः

From here on in are कर्मप्रवचनीय.

1.4.81 व्यवहिताश्च

 व्यवहित implies between prefix and verb-root.  व्यवहित occurs in vedas as well. For example, आ नो भद्राः क्रतवो यन्तु.

20141101

1.4.80 छन्दे परे अपि

The exceptions exist in vedas. For example, हरिभ्यां याह्यौक् आ (आ despite being a prefix occurs later).

1.4.79 ते प्राग् धातोः

ते implies words/groups with उपसर्ग or गति status - which are used before the verb.

1.4.78 जीविकोपनिषदावौपम्ये

कृ after जीविका and उपनिषद in the sense of उपमा has गति and निपात status.

1.4.77 प्राध्वं बन्धने

प्राध्वं कृ in the sense of a benign bond has गति and निपात status. For example, प्राध्वंकृत्य.

1.4.76 नित्यं हस्तेपाणावुपयमने

कृ for हस्ते पाणौ in the sense of marriage (उपयमन) has गति and निपात status. For example, हस्तेकृत्य.

1.4.75 मध्ये पदे निवचने च

कृ after मध्ये पदे निवचने in the of de-collation have गति and निपात status. For example, मध्येकृत्य.

1.4.74 अन्त्याधानउरसिमनसी

कृ in the sense of de-collation with उरसि and मनसि has गति and निपात status in क्रियायोग. For example, उरसिकृत्य.

1.4.73 साक्षात्प्रभृतीनि च

साक्षात्कृत्य etc.

1.4.72 उपाजे अन्वाजे

कृ with उपाजे and अन्वाजे has गति and निपात status in क्रियायोग. For example, उपाजेकृत्य.

1.4.71 विभाषा कृञ्इ

तिरः with कृ has गति and निपात status in क्रियायोग. For example, तिरस्कृत्य. तिरःकृत्वा with no गति.

1.4.70 तिरो अन्तर्द्धौ

In the regular sense(अन्तर्द्ध), तिरस् has गति and निपात status in क्रियायोग. For example, तिरोभूय.

1.4.69 अदो अनुपदेशे

When there is no उपदेश (lesson), अदः has गति and निपात status in क्रियायोग. For example, अदः कृत्य.

1.4.68 अच्छ गत्यर्थवदेषु

अच्छ अव्यय with वद् or with a motion-related verb has गति and निपात status. For example, अच्छगत्य - अच्छमुदकंगच्छति.

1.4.67 अस्तञ्च

अस्तम् अव्यय has गति and निपात in क्रियायोग. For example, अस्तङ्गत्य (after being set).

1.4.66 पुरो अव्ययम्

पुरस् has both गति and निपात status. For example, पुरस्कृत्य.

1.4.65 कणेमनसीश्रद्धाप्रतीघाते

कणे मनस् in the sense of destruction of faith(interest) have गति and निपात status. For example,  कणे हत्यं  पिबति पयः.

1.4.64 अन्तरपरिग्रहे

अन्तर् in the sense of non-acceptance has गति and निपात status in क्रियायोग. For example, अन्तर्हत्य (गति), अन्तर्हत्वा (not गति when acceptance is implied).

1.4.63 भूषणेअलं

अलम् with कृ in the sense of decoration (भूषण) has गति status. For example, अलंकृत्य.

1.4.62 आदर अनादरयोः सदसती

सत् असत् , in the sense of आदर and अनादर respectively have गति and निपात status in क्रियायोग. For example, सत्कृत्य (गति) but सत्कृत्वा (not गति).

1.4.61 अनुकरणं चानितिपरं

What is not followed by इति and is in the sense of "following" (copying) has both गति and निपात status in क्रियायोग. For example, खाट् इति कृत्वा - खाट्कृत्य (no गति means no समास is implied).

1.4.60 ऊर्यादिच्विडाचश्च

ऊर्यादि डाजन्त च्वयन्त in क्रियायोग have both गति and निपात status.

1.4.59 गतिश्च

गति status is also implied along with prefix status (in क्रियायोग).

1.4.58 प्रादय उपसर्गाः क्रियायोगे

प्र etc. have both निपात and prefix status.

1.4.57 चादयो असत्त्वे

When there is no material sense implied with च etc. (e.g. च वा ह) then they are निपात.

1.4.56 प्राग्रीश्वरान्निपाताः

निपात is implied before अधिरीश्वरे-(1.4.96).

1.4.55 तत्प्रयोजको हेतुश्च

Whatever inspires कर्त्ता has both कर्त्ता and हेतु status. श्यामेन देवः कटं कारयति (श्याम has both कर्त्ता and हेतु status).

1.4.54 स्वतन्त्रः कर्त्ता

An independent subject has कर्त्ता status.

1.4.53 हृक्रोरन्यतरस्याम्

अण्यन्त हृ कृ in ण्यन्त कर्त्ता imply कर्म status. For example, देवं कटं करोति (ण्यन्त).

1.4.52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ

When कर्त्ता has ण्यन्त state with अण्यन्त शब्दकर्मक and अकर्मक verbs or a context of motion, knowledge-acquisition or eating, then कर्म is implied. For example, देवदत्तं ग्रामं गच्छति (कर्त्ता is ण्यन्त).

1.4.51 अकथितश्च

When an object is गौण (i.e. not said/counted as any other case -संप्रदान अपादान etc.) then कर्म is implied. For example, in देवः गां पयः दोग्धि,  गां has कर्म due to गौण status. Without गौण status, देवः गोः पयः दोग्धि (अपादान effective).

1.4.50 तथायुक्तं च अनीप्सितम्

Supremely undesired entities also have कर्म status.

1.4.49 कर्तुरीप्सिततमं कर्म

The supremely ईप्सित (desired) task of कर्त्ता has कर्म status.

1.4.48 उपान्वध्याङ्वसः

वस् after उप etc. i.e. उप अनु अधि आङ् are कर्म. For example, सेना ग्रामम् उपवसति.

1.4.47 अभिनिविशश्च

विश् after अभि नि is कर्म. For example, सन्मार्गम् अभिनिविशते.

1.4.46 अधिशीङ्स्थासां कर्म

स्था शी आस् after अधि are कर्म. For example, हरिः वैकुण्ठम् अधिशेते.

1.4.45 आधारो अधिकरणम्

The base (of something) implies अधिकरण.

1.4.44 परिक्रयणे संप्रदान मन्यतरस्याम्

संप्रदान is implied when there is transfer of ownership through an agent.

1.4.43 दिवः कर्म च

The agent has कर्म for दिव्. For example, अक्षान् दीव्यति.

1.4.42 साधकतमं करणम्

Agent has करण status.

1.4.41 अनुप्रतिगृणश्च

गृण्  after अनु or प्रति implies संप्रदान for कर्त्ता. For example, होत्रे अनुगृणाति.

1.4.40 प्रत्याङ्भ्यांश्रुवः पूर्वस्य कर्त्ता

श्रु after प्रति or आङ् implies संप्रदान. For example, राजा ब्राह्मणाय गां प्रतिश्रुणोति (promises).

1.4.39 राधीक्ष्योर्यस्य विप्रश्नः

राध् ईक्ष् in the context of a various questions related to wellbeing is संप्रदान. For example, श्यामाय ईक्षते.

1.4.38 क्रुधद्रुहोरुपसृष्टयोः कर्म

Prefixed क्रुध् and द्रुह् imply कर्म. For example, देवम् अभिक्रुध्यति.