20201215

4.2.108 उदीच्यग्रामाच्च बह्वचो अन्तोदात्तात्

प्रातिपादिक whose अन्त्य अच् is उदात्त or have अनेक अच् or indicate a village in the north direction have अञ्. For example, शिवपुरे भवं - शैवपुरं ध्वजी अञ् - ध्वाजं.

4.2.107 मद्रेभ्यो अञ्

मद्र as पूर्वपद in the same context as the previous sutra leads to अञ्. For example, पूर्वेषु मद्रेषु भवः - पौर्वमद्रः.

4.2.106 दिक् पूर्वपदादसंज्ञायां ञ्अः

प्रातिपादिक with direction-indicating पूर्वपद in non-संज्ञा context have ञ  suffix. For example, पूर्वस्यां शालायां भवः -पौर्वशालः.

20201206

4.2.105 तीररूप्योत्तरपदादञ्ञ्औ

प्रातिपादिक with तीर रूप्य as उत्तरपद have अञ् and ञ्अ suffixes. For example, काकतीरे भवं - काकतीर अञ्ज - काकतीरम् (otherwise without the उत्तरपद condition अण् is implied e.g. बहुरूप्य अण् - बाहुरूप्यम्).

4.2.104 ऐषमोह्यःश्वसो अन्यतरस्याम्

By exception, ऐषमस् ह्यस् and श्वस् have त्यप्. For example, श्वस्त्यं - otherwise ट्यु ट्युल् would be allowed e.g. श्वस्तनं.


4.2.103 अव्ययात्त्यप्

With अव्यय in the same context as the previous sutra, we have त्यप् where प् is इत्. For example, इह त्यप् - इहत्यः.

4.2.102 वर्णौ वुक्

By exception, वर्णु (देशविशेष)-related कन्था सु.प्र. has वुक्. For example, कान्थकः.

4.2.101 कन्थायाष्ठक्

In the same context as the previous sutra, कन्था सुबन्त प्रतिपादिक has ठक्. For example, कन्थायां जातः - कन्था ठक् - कन्थिकः.

4.2.100 द्युप्रागपागुदक्प्रतीचः यत्

दिव् प्राञ्च् अपाञ्च् उदञ्च् प्रत्यञ्च्- सुबन्त प्रतिपादिक have यत्. For example, दिवि जातं - दिव् यत् - दिव्यं. Simiarly, प्रतीच्यम् etc..

4.2.99 रंकोरमनुष्ये अण् च

With रंकु सुबन्त in a sense not pertaining to humans, we have अण् or ष्फक् suffix. For example, रंकु अण् - रंको अ- रांकवः and रंकु   ष्फक् - रंको आयन - रांकवायणः.