20140518

1.2.14 हनः सिच्

सिच् after  आत्मनेपद हन् is कित् as well. आङ्ओ यम हनः makes हन् आत्मनेपद. आ हन् सिच् त - आहसत (अनुनासिक लोप occurs through कित्). If सिच् लोप is applicable, then आहत.

1.2.13 वा गमः

झलादि लिङ् and सिच् are after आत्मनेपद गम्  are कित् (through exception). For example, सम् गम् (समो गम्य्ऋच्छिभ्यां results in आत्मनेपद) - सम् गम् सीय् स् त - सङ्गसीष्ट (अनुनासिक लोप through अनुदात्तोपदेश, मो अनुस्वारः) or सङ्गंसीष्ट (नश्चा अपदान्त-).

1.2.12 उश्च

झलादि लिङ् and आत्मनेपद-after-सिच् that are after ऋ वर्ण are कित् as well. For example, कृ लिङ् - कृ सी य् स् त - कृषीष्ट.

1.2.11 लिङ्सिचावात्मनेपदेषु

झलादि लिङ् and आत्मनेपद-after-सिच् that are after हल् around the इक् are कित् as well. For example, भिद् (आत्मनेपद) त - भिद् सीय् स् त (लिङ: सीयुट्, सुट्तिथोः, लिङ्आशिषि) - भिद् सी ष्त (कित् bars लघूपधगुण , लोपो व्योर्वलि, आदेशप्रत्ययोः ) - भिद् सी ष्ट (ष्टुन  ष्टु:) - भित्  सी ष्ट (खरि च ). Similarly, भिद् लुङ् (लुङ् सिच्) - अट् भिद् स् त (कित् bars लघूपधगुण ) - अभिद् त  (झलो झलि) - अभित् त (खरि च).

1.2.10 हलन्ताच्च

झलादि सन् after हल् around इक् are कित् as well. For example, नि विश् (स is कित्) - निविश् विश् स (इट् barred through एकाच उपदेशेअनुदत्तात् and कित् avoids लघूपध गुण, gives way to द्वित्व) - निविविष् स -  (व्रश्चभ्रस्ज- causes ष) - निविविक् स (षढो: कः सि causes क) - निविविक्षति etc.

1.2.9 इको झल्

झल् (सन्) suffixes after इक् धातवः (धातवः ending with इ-उ-ऋ-लृ e.g. चि जि नु स्तु भू कृ हृ etc.) are कित्.
कृ स - (गुण barred through कित्) - किर् स (ऋत इद्धातोः) - कीर् ष (हलि च - उपधा दीर्घ, आदेशप्रत्ययोः) -  कीर्कीर् ष (द्वित्व सन्यङ्ओः) - किकीर्षः- चिकीर्ष:. Similarly, भू सन् - बुभूषति.

20140517

1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च

सन् and क्त्वा suffixes after रुद् विद् मृष् ग्रह स्वप् प्रच्छ_ are also कित्. There are other sutras that make क्त्वा suffix  कित् but the current sutra makes सन्  कित्. For example, ग्रह् क्त्वा - ग् ऋ अ ह् इ त्वा (सम्प्रसारण  through ग्रहिज्या-) - गृहीत्वा (ग्रहो अलिटि दीर्घः).
Taking another example with रुद्, रुद् क्त्वा - रुदित्वा (गुण is barred through कित्). रुद् सन् - रुद् इट् सन् (लघूपध क्क्ङ्इति च) - रुद् रुद् इस् (सनान्द्यता धातवः, सन्यङ्ओः, आदेशप्रत्ययोः) - रुरुदिस्.

ग्रह् सन् (वलादि इट् barred through सनि ग्रहगुहोश्च, कित् through current sutra) - ग् ऋ अ ह् स  (सम्प्रसारण  through ग्रहिज्यावयि-) - गृह् स - गृह् गृह् स - गृगृह्स - गर्गृह् स - जगृह् स - जिगृह् स (उरत् , उरण्रपरः, कुहोश्चुः, हलादि शेषः, संयतः) - षढो: कः सि - जिगृक् स - जिघृक्ष.

1.2.7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा

The क्त्वा suffix after मृड् मृद् गुध् कुष् क्लिश् वद् and वस् is कित् as well.
1-5.  मृड् क्त्वा (समानकर्तृकात्) - न क्त्वा सेट् would have made क्त्वा non-कित् if not for the current sutra. कित् makes क्क्ङ्इति च apply and avoids the लघूपध गुण - resulting in मृडित्वा.
6. वद् क्त्वा - वद् इट् क्त्वा (वलादिक) where क्त्वा is कित् through current sutra -  उ अ द् इ क्त्वा - उदित्वा (सम्प्रसारण through वचिस्वपि ).
7. Similarly, वस् क्त्वा व स् इट् क्त्वा - उ अस् इ त्वा - उसित्वा

1.2.6 इन्धिभवतिभ्यां च

लिट् suffix after इन्धि and भू are कित्-like as well. The कित् of a लिट् suffix after इन्ध् results in a लोप of the अनुनासिक (अनिदितां हल उपधायाः -) e.g. इन्ध् त - इन्ध् एश् (झयोरेश्-) - इध् एश् - इ इ ध् ए - ईधे. The  कित् of लिट् suffix after भू are through 1.2.5 but the पित् suffixes are कित् as well through the current sutra e.g. भू तिप् (णल्) - वृद्धि of अचो ञ्णिति is barred because of  णल् being कित् through the current sutra. Further, भुवो वुक् लुङ्लिटोः applies. Hence, भू णल् - भूव् अ - भू भू व् अ - बभूव.

20140511

1.2.5 असंयोगात् लिट् कित्

Non-पित् लिट् suffixes that end with a संयोग are कित्-like. For example, in भिद् तस् (लिट्) - भिद् अतुस् - भिद् भिद् अतुस् (द्वित्व by  परस्मैपदानां णलतुसुस्-) - भिभिद् अतुस् - बिभिद् अतुस् , गुण of लघूपध (penultimate vowel) of अतुस् i.e. उ is suppressed because of the current sutra.

1.2.4 सार्वधातुकमपित्

A related sutra तिङ्शित् सार्वधातुकम् makes तिङ्शित् सार्वधातुक. The definitions:
1. तिङ् consists of महिङ् etc. suffixes
2. शित् consists of शतृ शानच् श्यन् शप् etc.
The sutra implies that non-पित्   सार्वधातुक suffixes are considered ङ्इत्. For example, कृ लट् - कृ उ तस् - (तनादि कृञ्भ्य उः) - कर् उतस्  (सर्वधातुकार्धधातु causes गुण of अङ्  and उत् results because of अत उत् सार्वधातुके) - कुरुतस् . Here, तस् is सार्वधातुक but it's not पित् so (due to the current sutra), type ङ्इत् applies. This in turn implies that सार्वधातुक property is applied to उ and क्क्ङ्इति च applies once again - resulting in कुरुतः.

1.2.3 विभाषोः णोः

इट् etc. after ऊर्णुञ् verb-roots are also consider type: ङ्इत् .

For example, in ऊर्णु तृच् - तृच् after ऊर्णु is considered  ङ्इत्. The आर्धधातुक् is muted through क्क्ङ्इति च and उवङ् आदेश occurs through अचि श्नुधातु. This results in ऊर्णु व् इतृ - ऊर्णुविता  (सु). 

1.2.2 विज् इट्

इट् after ओविज् verb-roots are also consider type: ङ्इत्. For example,  उद् विज् तृच् - उद् विज् इट् तृच् - विज् इट् (पुगन्तलघू-,क्क्ङ्इति च) - उद्विजिता. 

20140510

1.2.1 गाङ्कुटादिभ्यो अञ्णिन्ङ्ग्इत्

A couple of definitions for the sutra:
1. गाङ् - It is an आदेश in place of इङ्
2. कुटादि  - includes 36 verb-roots (e.g. कुङ्)
3. अञ्णित् means the verbs excluding ञित् and णित्

The sutra implies the ङ्इत् -type for non-ञित् and non-णित् suffixes after गाङ् and कुटादि. For example अध्यगीष्ट is formed by अधि इङ् त - अट् गा स् त (गाङ् - is applicable through विभाषा लुङ् लृङ्ओः ). This results in अधि अ गीस्  त -  अध्यगीष्ट  (through आदेश प्रत्ययोः, ष्टुना ष्टुः).

1.1.74 एङ् प्राचां देशे

If the आदि of a group of अच्s is एङ्, then the group has वृद्धि as well.

1.1.73 त्यदादीनि च

All त्यद्  रूपs have वृद्धि.

1.1.72 वृद्धिर्यस्याचामादिस्तद् वृद्धं

वृद्ध संज्ञा is attached to the whole word (the group not पद necessarily) whenever वृद्धि is applicable to one amongst many अच्s. In शालीय, वृद्धि of आ in शा is considered वृद्धि of शाला (Note -  शाला ङ्इ (अण्) ). The "छ" action is therefore applied to the words(group) which had achieved the said वृद्धि.

1.1.71 येन विधिः तदन्तस्य

तदन्त् (the end) is the विशेषण - the one which the विधान is applied to.

1.1.70 आदिरन्त्येन सहेता

This is just a definition sutra stating the "closed" interval nature of प्रत्याहारs.

1.1.69 तपरतत्कालस्य

तपर is a letter with तकार around. तपर also eclipse the सवर्ण but they don't indicate different काल. For example, in अदेङ्ग्  गुणः, both अत् and एङ्ग् are तपर and therefore, they eclipse the six ह्रस्व रूपs -  e.g. अकार eclipses अ,अँ,,अँ,अ',अँ' forms.

Thus, देव् ऐस् becomes देवैस्.