20151231

3.2.12 अर्हः

अर्ह् has अच् with कर्म उपपद. For example, पूजार्हः.

3.2.11 आङि ताच्छील्ये

In the nature(property)-indicating context, आङ्-prefixed हृ with कर्म उपपद has अच्. For example, फलानि आहरति - फल आ हृ अच् - फल आ हर् अ सु - फलाहरः.

3.2.10 वयसि च

In state-changing contexts as well. For example, अस्थि हृ अच् - अस्थिहरः (steals bones).

3.2.9 हरतेरनुद्यमनेऽच्

With कर्म उपपद हृ, when not in the sense of lifting up, has अच्. For example, अंशं हरतीति - अंश हृ अच् - अंश हर् अ, भागहर. Notice that भारं हरति leads to भारहारः as it involves lifting up.

3.2.8 गापोष्टक्

In कर्म उपपद, गै and पा have टक्. For example, साम गायतीति - सामन् गै टक् - सामन् गा अ - साम ग् अ - सामगः,
सुरां पिबतीति - सुरा पा टक् - सुरा प् अ - सुरापः.

3.2.7 समि ख्यः

सम्-prefixed ख्या has क (instead of अण्). For example, गो सम् ख्या क - गो सम् ख्य् अ - गोसङ्ख्यः (the one who counts the cows).

3.2.6 प्रे दाज्ञः

प्र-prefixed दा,ज्ञा in कर्म उपपद context have क. For example, विद्याप्रदः.

3.2.5 तुन्दशोकयोः परिमृजाऽपनुदोः

In कर्म उपपद तुन्द context परि + मृज् have क and in कर्म उपपद शोक context, अप + नुद् have क. {exception} For example, तुन्दपरिमृजः.

3.2.4 सुपि स्थः

With सुबन्त उपपद, स्था has क. For example, समे तिष्ठतीति - सम स्था क - सम स्थ् क - समस्थ.

3.2.3 आतोऽनुपसर्गे कः

-आ ending verbs in कर्म उपपद context have क (instead of अण्){rule}. For example, गाम् ददातीति - गो दा क - गो द् अ - गोद.

3.2.2 ह्वावामश्च

कर्म उपपद ह्वे, वे, मा undergo अण्. For example, पुत्रम् ह्वयतीति पुत्र ह्वे - पुत्र ह्वा अ - पुत्र ह्वा युक् अ सु - पुत्रह्वायः.

3.2.1 कर्मण्यण्

कर्म उपपद leads to अण्. For example, कुम्भ (उपपद) + कृ (verb) +अण्  - कुम्भकार+सु. 

3.2 introduction

3.2.60-3.2.73 talk about different suffixes with subanta upapada - kvin, nvi etc.
3.2.74 talks about kvip
3.2.78,3.2.86 talk about nini.
The sutras from 3.2.84 to 3.2.123 are concerned with the past tense. Among these:
3.2.87-3.2.93 - is concerned with kvip.
3.2.94 starts with kvanip.

3.1.150 आशिषि च

वुन् is also implied in the sense of आशीर्वाद. For example, जीवकः, नन्दकः.

3.1.149 प्रुसुऋल्वः समभिहारे वुन्

In समभिहार sense, प्रु,सृ,लू -verbs have वुन्. {exception} For example, प्रवकः, सरकः, लवकः.

3.1.148 हश्च व्रीहिकालयोः

In व्रीहि काल sense, हा has ण्युट्. For example, हा ण्युट् - हा युक् अन जस् - हायनाः.

3.1.147 ण्युट् च

ण्युट् is also implied for गै in the creator sense. For example, गै ण्युट् - गायन.

3.1.146 गस्थकन्

गः(गै) has थकन्. गै - गा (आदेच उपदेशेऽशिति) - ग् (आतो धातोः) - ग् ङस् - गः. {exception} For example, गाथकः.

3.1.145 शिल्पिनि ष्वुन्

ष्वुन् is implied in the context of the creator (artist). For example, नृत् ष्वुन् - नृ वु - नृत् अक - नर्त् अक (पूगन्तलघू-) - नर्तक, खन् ष्वुन् - खनक, रञ्ज् ष्वुन् - रञ्ज् वु - रज् अक (रजकरजन-रजःसूपसंख्यानाम्).

3.1.144 गेहे कः

With गृह (कर्त्ता) - sense ग्रह् has क. {exception} For example, ग्रह् क - गृह.

3.1.143 विभाषा ग्रहः

ग्रह् has optional ण (अच् otherwise). For example, ग्राहः (ग्रहः with अच्).

3.1.142 दुन्योरनुपसर्गे

दु, नी have ण in a non-prefix setting {exception}. For example, दु ण - दौ ण - दाव, नायः.

3.1.141 श्याद्व्यधासंस्र्वतीणवसावहृलिहश्लिषश्वसश्च

श्यैङ् आ-ending,व्यध्,आङ् prefixed स्रु,सम् prefixed स्रु,अति prefixed इण्,अव prefixed षो,अव prefixedहृ, लिह्, श्लिष्, श्वस् have ण. For example, अव श्यै - अव श्या - अव श्या ण - अव श्या युक् अ (आतो युक्-) - अवश्याय
आ स्रु ण - आ स्रौ अ (अचो ञ्णिति)- आस्राव.

3.1.140 ज्वलितिकसन्तेभ्यो णः

In a non-prefix context, verbs - ज्वल् to कस् optionally have ण. Otherwise, अच् is implied through 3.1.134 {exception}. For example, ज्वल् ण - ज्वाल् अ (ज्वल् अच् सु - ज्वलः). Notice that prefix would mandate अच्.

3.1.139 ददातिदधात्योर्विभाषा

दा,धा optionally have श. For example, ददः (दायः), दधः (धायः). Notice that non-prefix context would mandate क (through 3.1.136).

3.1.138 अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च

श suffix is implied for verbs - लिप्,विद्,धृ with -णिच्,पॄ,विद्(of चुरादिगण),उद् prefixed एज्,चित्,साति(सौत्र),सह्. For example, लिम्पः,विन्दः etc. {exception}. Notice that क would be implied in non-prefix context - प्र लिप् क - प्रलिपः (notice how श् introduces the nasal sound).

3.1.137 पाघ्राध्माधेट्दृशः शः

पा, घ्रा, ध्मा, धेट्, दृश् (with or without prefix) have श - prohibiting the -क( for पा,घ्रा,ध्मा,धेट् implied by 3.1.36). For example, उद् घ्रा श - उद् जिघ्र शप् अ - उज् जिघ्र् असु - उज्जिघ्रः. Similarly, उद् ध्मा श - उद् धम् शप् अ - अद् धम् सु - उद्धमः.

3.1.136 आतश्चोप्सर्गे

Prefixed आ-ending verbs have क. For example, प्र स्था क - प्र स्थ् क - प्रस्थ, प्र ज्ञा क - प्रञ् अ, सु ग्लै क - सु ग्ला अ (आदेच उपदेशेऽशिति) - सुग्ल् अ {rule}.

3.1.135 इगुपधज्ञाप्रीकरः कः

ज्ञा, प्री, कॄ - verbs with इक् उपधा have -क as suffix. For example, बुध् क - बुध् अ सु - बुधः. Similarly, ज्ञः, प्रियः, किरः.

3.1.134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः

नन्दि,ग्रहि,पच्-verbs have ल्यु,णिनि,अच् suffixes. For example, नन्द् णिच्-नन्द् णिच् ल्यु- नन्द् अन (णेरनिटि) - नन्दन, ग्रह् णिनि - ग्राह् इन् - ग्राहिन् सु - ग्राही. Similarly, वाशयतीति and पचतीति.

20151226

3.1.133 ण्वुल्तृचौ

ण्वुल् and तृच् suffixes.For example, कृ ण्वुल् - कृ वु - कार् वु - कार् अक - कारक.

3.1.132 चित्याऽग्निचित्ये च

चि य - चि तुक् य - चित्य. Similarly, अग्निचित्य.

3.1.131 अग्नौ परिचाय्योपचाय्यसमूह्याः

In the context of fire, words परिचाय्य, उपचाय्य, समूह्य are ण्यत्-attached norms.

3.1.130 क्रतौ कुण्डपाय्यसञ्चाय्यौ

In क्रतु (यज्ञ) sense कुण्डपाय्य, सञ्चाय्य are ण्यत्-attached norms.

3.1.129 पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु

पाय, सान्नाय, निकाय्य, धाय्य are ण्यत्-attached words in the respective senses of मान, हवि, निवास, सामिधेनी.

3.1.128 प्रणाय्योऽसम्मतौ

प्र णी ण्यत् - प्र नी य - प्र नै य - प्रनाय्य is implied in a sense of disrespect/irreverence.

3.1.127 आनाय्योऽनित्ये

आनी ण्यत् - आ नै य - आनाय्यः is implied in the अनित्य (irregular) sense (आनेयः otherwise).

3.1.126 आसुयुवपिरपिलपित्रपि चमश्च

षु (after आङ्-)  यु, वप्, रप्, लप्, त्रप्, चम् have ण्यत्. For example, आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, त्राप्यम्, आचाम्यम्.

3.1.125 ओरावश्यके

उ-ending verbs have ण्यत् in the आवश्यक sense. For example, लू ण्यत् - लौ य - लाव्य सु - लाव्यम् (लव्यम् otherwise). Similarly, पाव्यम्.

3.1.124 ऋहलोर्ण्यत्

ऋ-ending and हल्-ending verbs have ण्यत्. For example, कार्य, पाठ्य {general}.

3.1.123 छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि

The said are the exceptions in vedas.

3.1.122 अमावस्यदन्यतरस्याम्

अमा वस् ण्यत् should have वृद्धि - leading to अमावास्या but the sutra allows अमावस्या.

3.1.121 युग्यं च पत्रे

युग्य is the क्यप्-attached word for युज्-verb in the sense of पत्र (carrying). For example, युग्यो गौः.

3.1.120 विभाषा कृवृषोः

कृ and वृष् have optional क्यप्. कृ would have had ण्यत् through ऋहलोऽर्ण्यत् but the sutra allows क्यप् - कृत्यम् (क्यप्) otherwise कार्यम् (ण्यत्). वृष् would have had mandatory क्यप् ऋदुपधाच्चा- but the sutra makes क्यप् optional - वृष्यम् (क्यप्) and वर्ष्यम् (ण्यत्) otherwise.

3.1.119 पदास्वैरिबाह्यापक्ष्येषु

In पद, अस्वैरी, बाह्या, and पक्ष्य sense ग्रह्-verb has क्यप्. For example, अवगृह्यं पदम्.

3.1.118 प्रत्यपिभ्यां ग्रहेः

ग्रह् after prefixes प्रति, अपि has क्यप्. For example, प्रतिगृह्यम् (प्रतिग्राहम् in common language).

3.1.117 विपूयविनीयजित्या मुञ्जकल्कहलिषु

वि पू क्यप् - विपूय (विपव्यम्) , वि नी क्यप् - विनीय (विनेयम्), जि क्यप् - जित्य (जेयम्) are formed in मुञ्ज, कल्क, हलि sense.

3.1.116 पुष्यसिद्ध्यौ नक्षत्रे

पुष्य, सिद्ध्य are क्यप्-attached norms in the sense of नक्षत्र. Otherwise, पोषणम् (with ल्युट्) would be formed.

3.1.115 भिद्योद्ध्यौ नदे

भिद्य, उद्ध्य in the sense of "river" are क्यप्-attached norms - otherwise, भेत्ता might be formed.

3.1.114 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः

राजसूय, सूर्य, मृषोद्य, रुच्य, कुप्य, कृष्टपच्य, अव्यथ्य are the क्यप्-attached norms.

3.1.113 मृजेर्विभाषा

क्यप् for मृज् is optional (usually ऋदुपध would necessitate क्यप्). For example, परि मृ क्यप् - परिमृज्यः  - but परि मृज् ण्यत् - परि मृग् य (मृजेर्वृद्धिः) - परिमार्ग्य सु - परिमार्ग्यः is also permissible.

3.1.112 भृञोऽसञ्ज्ञायाम्

भृञ् has क्यप् except in a noun context. For example, भृत्यः instead of भार्य (i.e. ण्यत् otherwise).

3.1.111 ई च खनः

खन् क्यप् - ख ई य - खेय सु - खेयम् (not खायम्).

3.1.110 ऋदुपधाच्चाऽक्लृपिचृतेः

verbs ऋकार उपधा except क्लृपि,चृति have क्यप् (instead of ण्यत्). For example, दृश् क्यप् - दृश्यम् but
क्लृप् ण्यत् - कल्प्यम्, चृत् ण्यत् - चर्त्यम्.

3.1.109 एतिस्तुशास्वृदृजुषः

इण्, स्तु, शास्, वृ, दृ, जुष् -verbs have क्यप्. Note that एति is just इण् (गतौ) + श्तिप्. For example, इत्यः, स्तुत्यः, वृत्यः, जुष्यः.

3.1.108 हनस्त च

हन् with सुबन्त उपपद in भाव sense has क्यप् while तकार is अन्त्य. For example, ब्रह्मन् हन् क्यप् - ब्रह्म हत्य टाप् - ब्रह्महत्या (तकार अन्त्य).

3.1.107 भुवो भावे

Non-prefixed भू with सुबन्त उपपद in the भाव-sense has क्यप्. For example, ब्रह्मान् भू क्यप् - ब्रह्मान् भू क्यप् - ब्रह्मभूयम्.

3.1.106 वदः सुपि क्यच् च

Non-prefixed वद् has क्यप्/यत् when in case of a सुबन्त उपपद. For example, ब्रह्मान् वद् क्यप् - ब्रह्मान् उद् य (वचस्पि-) - ब्रह्मोद्य. ब्रह्मोद्य सु - ब्रह्मोद्यम्.

3.1.105 अजर्यं सङ्गतम्

जॄ + नञ् + यत् (सङ्गत sense) results in the word अजर्यम्.

20151224

3.1.104 उपसर्या काल्या प्रजने

The word उपसर्या results for the first gestation (उपसार्या with ण्यत् is implied in any other sense).

3.1.103 अर्यः स्वामिवैश्ययोः

ऋ undergoes यत् (instead of ण्यत्) and becomes  becomes अर्य. For example, अर्यः स्वामी, अर्यः वैश्यः.

3.1.102 वह्यं करणम्

In करण (ablative) case, वह् and यत् is वह्यम्.

3.1.101 अवद्यपण्यवर्या गर्ह्यपणितव्याऽनिरोधेषु

The senses of गर्ह्य,पणितव्या,अनिरोध bring अवद्य, पण्य, वर्या respectively.

3.1.100 गदमदचरयमश्चाऽनुपसर्गे

The verbs गद्, मद्, चर्, यम् in absence of a prefix, undergo यत्. For example, गद्यम् but प्र गद् ण्यत् - प्रगाद्यम्.

3.1.99 शकिसोश्च

शक्, सह् have यत् (ण्यत् is barred through the sutra). For example, शक्यम्.

3.1.98 पोरदुपधात्

ह्रस्व अकार उपधा and पवर्ण-ending verbs have यत् suffix. For example, शप्यम्, तप्यम्, गम्यम्.

3.1.97 अचो यत्

अच्-ending verbs optionally have यत्-suffix (in place of तव्यत्). For example, गेयम् (गातव्यम् otherwise). Notice that हलन्त would cause ण्यत्.

3.1.96 तव्यत्तव्यानीयरः

तव्यत्,तव्य,अनीयर् suffixes.

3.1.95 कृत्याः

कृत्याः start from here (until 3.1.133).

3.1.94 वाऽसरूपोऽस्त्रियाम्

Dissimilar suffixes (not in fem.) bar a prefix coming through an exception sutra. For example, चेयम् (चेतव्यम्) but चिकीर्षा is not optional because of the fem. sense.

3.1.93 कृदतिङ्

Non-तिङ् suffixes are कृञ्.

3.1.92 तत्रोपपदं सप्तम्यीस्थम्

सप्तमी-situated is उपपद.

3.1.91 धातोः

The following sutras are related to verbs.

3.1.90 कुषिरहोः प्राचां श्यन् परस्मैपदं च

In कर्म-like case, कुष्,रंज् verbs undergo श्यन् and परस्मैपद for an older tradition. For example, कुष्यति (कुष्यते with यक्).

3.1.89 न दुहस्नुनमां यक्चिणौ

यक्, चिण् are barred for दुह्, स्नु, नम् in the कर्म-like case. For example, दुग्धे गौः स्वयमेव, प्रस्नुते(यक्-निषेध), अनंस्त (चिण-इषेध).

3.1.88 तपस्तपः कर्मकस्यैव

Only in तपस् sense, is तप् कर्म-like. For example, तप्यते तप्स्तापसः - but स्वर्णकारः स्वर्णम् उत्तपति.

3.1.87 कर्मवत् कर्मणा तुल्यक्रियः

कर्त्ता becomes कर्म-like when the usual meaning has the syntactical कर्त्ता acting as कर्म. For example, lady cooks the soup - has lady as कर्त्ता and soup as कर्म. In the sentence "the soup cooks by itself", soup is कर्त्ता syntactically but it is कर्म in the usual sense. This case has the following implications:

1. भावर्कर्मणोः - आत्मनेपद
2. सार्वधातुके यक् - यक्
3. चिण् भावकर्मणोः - चिण्
4. स्यसिच् सीयुट् - चिण्वद्भाव

3.1.86 लिङ्याशिष्यङ्

आशीषि लिङ् undergoes अङ् in vedas.

3.1.85 व्यत्ययो बहुलम्

A lot of exceptions in vedas.

3.1.84 छन्दसि शायजपि

In vedas,  हलन्त verbs with कर्तृ-indicating सार्वधातुक हि suffix, श्ना suffix undergoes either शायच् or शानच् (the शकार चकार of शायच् is इत् as before).

3.1.83 हलः श्नः शानज्झौ

हलन्त verb with श्ना suffix unergo शानच् when before हि suffix (the शकार and चकार undergo इत्). For example, मुष् श्ना सिप् - मुष् श्ना हि - मुष् शानच् हि - मुष् आन हि - मुषान ( अतो हेः ) - मुषाण. Notice that when there is no हलन्त e.g. in क्री, the presence of हि doesn't result in शानच्. For example, क्री श्ना हि - क्रीनीहि (ई हल्यधोः).

3.1.82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च

With कर्तृ-indicating सार्वधातुक suffixes, स्तम्भु,स्तुम्भु,स्कम्भु,स्कुम्भु (सौत्र) स्कु (क्र्यादिगण) undergo श्ना/श्नु. For example, स्तम्भ् श्नु तिप् - स्तम्भ्नाति.

3.1.81 क्र्यादिभ्यः श्ना

With कर्तृ-indicating सार्वधातुक suffixes, क्री undergoes श्ना. For example, क्री तिप् - क्री श्ना ति - क्री ना ति - क्रीणाति.

3.1.80 धिन्विकृण्व्योर च

With कर्तृ-indicating सार्वधातुक suffixes, धिवि and कृवि undergo उ (the अकार of verbs undergoes अन्तादेश). For example, धिवि नुम् व् - धिन्व् तिप् - धिन् अ उ ति - धिन् उ ति (लोप of अ) - धिनोति (The लघूपधगुण is barred through अचः परस्मिन् पूर्वविधौ - instead सार्वधातुकगुण is applied). Similarly, कृन् अ उ ति - कृणोति. 

3.1.79 तनादिकृञ्भ्य उः

With कर्तृ-indicating सार्वधातुक suffixes, तनादि and कृञ् verbs undergo उ. For example, तन् लट् - तन् तिप् - तन् उ ति - तनोति and कृ उ तिप् - कर् उ ति (आर्धधातुक गुण) - करोति (सार्वधातुक गुण).

3.1.78 रुधादिभ्यः श्नम्

With कर्तृ-indicating सार्वधातुक suffixes, रुध्-etc. undergo श्नम्. Notice that लशक्वतद्धिते causes इत्संज्ञा of मकार. For example, रुध् लट् रुध् तिप् - रु श्नम् - रु न ध् ति - रुनध धि (झषस्तथोर्दोऽधः) - रुनद्धि ( झलां जश् झशि) - रुणद्धि.

3.1.77 तुदादिभ्यः शः

With कर्तृ-indicating सार्वधातुक suffixes, तुदादिगण (धातुपाठ) undergoe श् (notice that श् is ङित् hence it is lost through सार्वधातुकमपित्). For example, तुदति.

3.1.76 तनूकरणे तक्षः

In तनूकरण sense (peeling) with कर्तृ-indicating सार्वधातुक suffixes, तक्ष् optionally undergoes श्नु - otherwise - शप्. For example, तक्ष्णोति ( सन्तक्षति वाग्भिः).

3.1.75 अक्षोऽन्तरस्याम्

With कर्तृ-indicating सार्वधातुक suffixes, अक्ष् optionally undergoes श्नु (शप् otherwise). For example, अक्ष्णोति (अक्षति).

3.1.74 श्रुवः शृ च

With कर्तृ-indicating सार्वधातुक suffixes, श्रु undergoes श्नु (शृ). For example, श्रु तिप् - श्रुति - शृ श्नु ति - (श्नु is सार्वधातुक hence ङित् causes गुणनिषेध through सार्वधातुकमपित्) - शृनोति - शृणोति (ऋवर्णान्नस्य णत्वं वाच्यम्).

3.1.73 स्वादिभ्यः श्नुः

With कर्तृ-indicating सार्वधातुक suffixes, सु-etc undergo श्यन्. For example, सु लट् - सु श्नु तिप् - (श्नु is ङित् hence results in गुणनिषेध) - सु नु ति - सुनोति (गुण).

3.1.72 संयसश्च

कर्तृ-voiced सार्वधातुक suffix, सम् (prefix) + यस् also undergoes श्यन् optionally. For example, संयस्यति (संयसति).

3.1.71 यसोऽनुसर्गात्

With कर्तृ- सार्वधातुक suffix, the verb यस् with no उपसर्ग optionally undergoes श्यन्. For example, यस्यति (यसति). Note that in presence of a prefix, the श्यन् is not optional e.g. आयस्यति.

3.1.70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः

With कर्तृ- सार्वधातुक suffix, भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - verbs optionally undergo श्यन्. For example, भ्राश्यते (भ्राशते in case of शप् otherwise i.e. when the rule is not applied).

20151221

3.1.69 दिवादिभ्यः श्यन्

दिवादिगण (see गणपाठ) verbs with कर्तृ-indicating सार्वधातुक suffixes undergo श्यन्. For example, दिव् लट् - दिव् तिप् - दिव् श्यप् तिप् - दिव् श्यन् तिप् - दिव् य ति - दीव्यति.

3.1.68 कर्त्तरि शप्

Verb occurring after कर्तृवाची सार्वधातुक has शप्. For example, पठ् लिङ् - पठ् तिप् - पठ् शप् ति - पठति.

3.1.67 सार्वधातुके यक्

Verb after a सार्वधातुक प्रत्यय in भावकर्म undergoes यक् (ककार इत्). For example, स्वप् यक् त - स् उ अ प् य त - सुप्यते. भावकर्म is essentially the sense of धातु itself. Notice that लट्, लोट्, लङ्,विधिलिङ् are सार्वधातुक while लिट्, लुट्, लृट्, आ लिङ्, लुङ्, लृङ् are आर्धधातुक. The सार्वधातुक undergo यक् and आर्धधातुक don't undergo यक्.

3.1.66 चिण् भावकर्मणोः

त पश्चात् च्लि with धातु in लुङ् is चिण्. For example, शी च्लि त - शी चिण् त - शै इ त - शाय् इ - अशायि (अट्).

3.1.65 तपोऽनुतापे च

च्लि in कर्मकर्त्ता लुङ् after त in अनुताप sense for तप् is not चिण्. For example, अनु अव तप् च्लि त - अनु अव तप् सिच् त - अन्वव तप् त - अन्वव तप्त - अन्वताप्त.

3.1.64 न रुधः

च्लि for रुधिर् with त-ending पद in कर्मकर्त्ता लुङ् has चिण्. For example, अन्वारुद्ध गौः स्वयमेव (without  कर्मकर्त्ता, अन्ववारोधि would be implied).

3.1.63 दुहश्च

च्लि for दुह् in कर्तृकर्म-लुङ् with -त is optionally चिण्. For example, अदोहि (अदुग्ध) गौः स्वयमेव. When there is no कर्तृकर्म, then चिण् is always implied.

3.1.62 अचः कर्मकर्त्तरि

च्लि after -त of an अजन्त verb कर्मकर्त्ता लुङ् has चिण्. कर्मकर्त्ता is the subject in a passive voice statement. For example, कृ चिण् त - कार् इ त (अचो ञ्णिति) - अकारि in अकारि कटः स्वयमेव (अकृत is implied in case of सिच्).

3.1.61 दीपजनबुधपरितायिप्यायिभ्योऽन्यतरस्याम्

दीप, जन, बुध, पूरि, ताय्, प्याय् verbs with च्लि have चिण्. For example, दीप् चिण् त् - अट् दीपि - अदीपि (अदीपिष्ट). Similarly, अजनि (अजनिष्ट), अट् बुध् चिण् त - अबोधि, बुध् सिच् त - बुध् त - बुध् ध - बुद्ध (झलां जश् झशि) - बुद्ध - अबुद्ध (अट्).

3.1.60 चिण् ते पदः

पद् after a -त of कर्तृ-लुङि with च्लि has चिण् (in place of च्लि). Notice that चकार, णकार thus introduced has इत्. For example, पद् च्लि त - पद् चिण् त - पाद् इत् - पादि (चिणो लुक्) - अपादि - उदपादि.

3.1.59 कृमृरुहिभ्यश्छन्दसि

कृ, मृ,रुह् in vedas might have अङ्. Otherwise, सिच् may be implied (in colloquial usage).

3.1.58 जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च

जॄ,स्तम्भ्,म्रुचु,म्लुचु,ग्रुचु,ग्लुचु,ग्लुञ्चु,श्वि verbs in कर्तृ-लुङ् with च्लि have अङ् (सिच् when the rule is not applied). For example, अजरत् (अजारीत्), अस्तभत् (अस्तम्भीत्), अम्रुचत् (अम्रोचीत्), अम्लुचत् (अम्लोचीत्), अग्रुचत् (अग्रोचीत्), अग्लुचत् (अग्लोचीत्), अग्लुञ्चत् (अग्लुञ्चीत्), अश्वत् (अश्वयीत्), अशिश्वियत् (चङ्).

3.1.57 इरितो वा

इरित् (इर् इत्) verbs with च्लि in कर्तृ लुङ् have अङ्. For example, रुध् सिच् त् - रौध् स् ई त् - रौत् सीत् - अरौत्सीत् (अट्). Similarly, अट् छ्द् अल् - आच्चिदत्.

3.1.56 सर्त्तिशास्त्यर्त्तिभ्यश्च

सृ, शास्, ऋ with च्लि in कर्तृ-लुङ् परस्मैपदी has अङ्. For example, सृ च्लि तिप् - सृ अङ् त् - सर् अत् - असरत् (अट्). Similarly, अशिषत्, आरत्.

20151220

3.1.55 पुषादिद्युताद्य्लृदितः परस्मैपदेषु

पुष्, द्युत्, लृ-ending verbs with च्लि in कर्तृ-लुङ् and परस्मैपद-suffixes have अङ्. Notice that पुष् occurs in भ्वादिगण, दिवादिगण, क्र्यादिगण, चुरादिगण each - the sutra (presumably) talks about the दैवादिक occurrence for पुष्. For example, अपुषत्, अशुषत्, अद्युतत्, अश्वितत्, अगमत्, अशकत्.

3.1.54 आत्मनेपदेष्वन्यतरस्याम्

लिप्, सिच्, ह्वा verbs with च्लि in कर्तृ-लुङ् आत्मनेपद have अङ् (सिच् when the rule is not applied). For example, अलिपत (अलिप्त), असिचत (असिक्त), अह्वत (अह्वास्त).

3.1.53 लिपिसिचिह्वश्च

लिप्, सिच्, ह्वे with च्लि in in कर्तृ-लुङ् have अङ्. For example, i) लिप् च्लि त् - सिच् अङ् त् - अट् सिच् त्- असिचत् ii) ह्वे लुङ् - ह्वा च्लि त् - ह्वा अङ् त् - ह्व् अत् (आतो लोप, इटि च)- आह्वत्.

3.1.52 अस्यतिवक्तिख्यातिभ्योऽङ्

असु, वच्, ख्य in कर्तृ-लुङ् with च्लि have चङ्. For example, i) अस् च्लि त - अस् अङ् त - अस् थुक् अत (अस्यते थुक्) - परि आ अस्थत - पर्यास्थत ii) वच् च्लि त् - वच् अङ् त् - वच उम् - व उम् च् अ त् - अवोचत् and iii) आख्यत्.

3.1.51 नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः

In vedas, ऊन,ध्वन,इल,अर्द (ण्यन्त verbs) with च्लि in कर्तृ-लुङ् do not have चङ्. For example, in vedas, ऊन णिच् च्लि सिप् (लुङ्) - ऊनि इ सिच् ई स् - ऊनयीः but otherwise ऊन् णिच् चङ् स् - आ ऊ नि नि चङ् स् - आ ऊनि न् अ स् - औनिनः. In vedas - ध्वन् णि इ सिच् ई त् - ध्वनि इ ई त् - ध्वनय् ई त् - ध्वनयीत् - otherwise, ध्वन् णिच् चङ् त् - ध्वन् ध्वन् णिच् अत् - ध ध्वन् णिच् अ त् - दध्वन् णिच् अ त् - दध्वन् अ त् - अदिध्वनत् (अट्). Similarly, ऐलयीः (आइलिलः), अर्दयीत् (आर्दिदत्).

3.1.50 गुपेश्छन्दसि

गुप् with च्लि in कर्तृ-लुङ् may have चङ् in vedic contexts.For example, जुगूपतम् (in vedas) or अगोपिष्टम् otherwise.

3.1.49 विभाषा धेट्श्व्योः

धेट् and श्वि in कर्तृ लुङ् with च्लि have चङ्. For example, धे लुङ् - धे च्लि तिप् - धा च्लि त् (आदेच उपदेशेऽशिति) - धा धा अत् - अदधत् (अट्) and श्वि च्लि तिप् - श्वि चङ् त् - श्वि श्वि अत् - शि श्वि अ त् - अशिश्वियत् (अट्). If the rule wasn't applied, then सिच् would have been implied - धा सिच् त् - अधात् and श्वि सिच् त् - श्वि इ ईत् (ईट्,इट्) - श्वे इ ई त् - अश्वयीत् (अट्).

3.1.48 णिश्रिद्रुस्त्रुभ्यः कर्तरि चङ्

णित् धातुs, श्रि, द्रु, स्त्रु, with च्लि in कर्त्र-implying लुङ् have चङ्. For example, कृ णिच् - कार् इ (अचो ञ्णिति) - कार् इ (णिच्) तिप् - कार् इ (णिच्) च्लि त् - कार् इ (णिच्) चङ् त् - कार् अत् (णेरनिति) - कर् अत् - कर् कर् अत् (द्वित्व through चङि) - चकर् अत् - चिकर् अत् (सन्यतः) - चीकरत् - अचीकरत् (अट्). Similarly, कम् णिङ् - कामि लुङ् - कामि च्लि त - कामि चङ् त् - कामि (णिङ्) अ त - काम् अ त - अचीकमत. For श्रि, we get अशिश्रियत्, for द्रु - अदुद्रुवत् and for स्त्रु- असुस्रुवत्.

3.1.47 न दृशः

दृश् with च्लि in लुङ् does not have क्स. For example, दृ च्लि तिप् - दृश् अङ् त् (इरितो वा) - दर्श् अत् (ऋदृशोऽङि गुणः) - अदर्शत् (अट्). If the rule wasn't applied then, दृ सिच् त् - दृ अम् श् स् ई ट् त - द्रश् सीत् - द्राश् सीत् - द्राष् सीत् - अद्राक्षीत्.

3.1.46 श्लिष आलिङ्गने

श्लिष् with च्लि in लुङ्, when in the sense of आलिङ्गन has क्स. This is emphasized because the verb is both शलन्त and इगुपध - hence इट् was implied. For example, अश्लिक्षत् (when not into hugging sense, अश्लिषत् is implied).

3.1.45 शल इगुपधानिटः क्सः

शलन्त (श्,ष्,स्,ह्-ending) and इगुपध (इ,उ,ऋ,लृ - उपधा) verbs with अनिट् च्लि and in लुङ् have क्स suffix. For example,  दुह् लुङ् - दुह् च्लि तिप् - दुह् च्लि त् - दुह् क्स त् (दादेर्धातोर्घः) - दुघ् स त् (एकाचो बशो भष्) - धुघ् सत् - धुक् सत् (खरि च)- अधुक्षत् (अट्, क्क्ङिति च). Note that भिद् is इगुपध but not शलन्त, hence क्स was not introduced - भिद् सिच् त् - भित् स् ईत् - अभैत्सीत्.

3.1.44 च्लेः सिच्

च्लि has सिच् (चकार इकार are इत्). For example, कृ लुङ् - कृ तिप् - कृ च्लि तिप् - कृ च्लि त् - कृ सिच् त् - कृ स् ई त् - कार् सीत् (सिचि वृद्धिः) - अकार्षीत् (अट्, मूर्धन्य).

3.1.43 च्लि लुङि

लुङ् brings च्लि-suffix (च्लि is essentially an alternative to शप्-etc.).

3.1.42 अभ्युत्सादयाम्प्रजनयाञ्चिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि

Vedic अभ्युत्सादयाम्, प्रजनयाम्, चिकयां, रमयाम् (लुङ्,अकः-related) and पावयांक्रियात्(लिङ्) have निपात.
अभि उद् साद् णिच् - अभ्युद्सादि - अभ्युद्सादि आम् - अभ्युद्सादि आम् कृ लुङ् (कृ अनुप्रयोग) - अभ्युत्सादयाम् कृ तिप् - अभ्युत्सादयाम् कृ (च्लि is लुक् through मन्त्रे-) - अभ्युत्सादयामकः. In common language, चङ् is implied - अभ्युत्सादि च्लि तिप् - अभ्युद्सादि चङ् च्लि तिप् - अभ्युद् सद् णि चङ् त् - अभ्युद् सद् सद् णि अ त् - अभ्युद् स सद् अ त् अभ्युद् सि सद् अत् (सन्यतः, अट्) - अभ्युद्सीसदत् - अभ्युद्सीषदत्.

3.1.41 विदाङ्कुर्वन्त्वित्यन्यतरस्याम्

विद् लोट् has आम्. No गुण that was due from पुगन्तलघूपध-. आम्  causes लुक् of लोट् and लोट्-ending कृ can be implied. For example, विद् लोट् - विद् आम् लोट् - विद् आम् कृ - विदाम् कृ झि - विदाम् कृ अन्ति - विदाम् कृ अन्ति (झोऽन्तः) - विदाम् कृ उ अन्तु (शप् is blocked through एरुः, तनादिकृञ्भ्यः उः brings u) -  विदाम् कर् उ अन्तु (आर्धधातुक) - विदांकुर्वन्तु.

20151219

3.1.40 कृञ्चाऽनुप्रयुज्यते लिटि

कृञ् ( a प्रत्याहार implying कृ,भू,अस् ) can also be implied for आम्-suffix with लिट्. For example, पच् णिच् - पाचि - पाचि आम् लिट् - पाचयाञ्चकार (पाचयाम्बभूव, पाचयामास).

20151215

3.1.39 भीह्रीभृहुवां श्लुवच्च

भी, ह्री, भृ, हु suffixes have आम् suffix which is श्लुवत्. श्लुवत् results in द्वित्व through श्लौ, or इत् through भृञामित्. For example, भी लिट् - भी आम् लिट् - भी भी आम् (श्लौ) - भि भी आम् - बिभयाम् कृ णल् (without आम् once would have बिभाय). Similarly, भृ लिट् - बिभराञ्चकार ( इत् through भृञामित्).

3.1.38 उषविदजागृभ्यो अन्यतरस्याम्

उष्, विद्, जागृ with लिट् (except for mantras) has आम्. For example, उष् लिट् - ओषाञ्चकार (alternatively उवोष).

3.1.37 दयायासश्च

दय्, अय्, आस् with लिट् (except for mantras) undergo आम्. For example, दयाञ्चक्रे.

3.1.36 इजादेश्च गुरुमतो अनृच्छः

गुरुमान् (heavy) इजादि verbs (verbs starting इ उ ऋ लृ ए ओ ऐ औ) with लिट् undergo आम् (except for ऋच्छ् and mantra). For example, इहाञ्चक्रे.

3.1.35 कास्प्रत्ययादाममन्त्रे लिटि

Except for mantras, कास् with लिट् undergoes आम्. For example, कास् लिट् - कास् आम् लिट् - कास् आम् कृ लिट् - कास् आम् कृ ट् - कासाञ्चक्रे.

3.1.34 सिब् बहुलं लेटि

लेट् undergoes सिप् (लेट् is a vedic लकार).

3.1.33 स्यतासी लृलुटोः

स्य, लुट् after लृ results in तासि. For example, कृ लृट् - कृ तिप् - कृ स्य ति - कृ इट् स्यति (आर्धधातुक लोप, ऋद्धनोः स्ये) - करिष्यति.

3.1.32 सनाद्यन्ता धातवः

Suffixes सन् through णिङ् (3.1.5-3.1.30) combine-to धातुs.

3.1.31 आयादय आर्धधातुके वा

आर्धधातुक brings आय. For example,  गुपू - गुप् लुट् - गूप् ल् (आर्धधातुक) - गुप् आय ल् (current sutra). The alternate form may be permissible (गोपिता etc.).

3.1.30 कमेर्णिङ्

कम् undergoes णिङ् (ङ and ण are इत् through हलन्त्यम् and चुटू respectively). For example, कम् णिङ् - कम् इ - कामि ( अत उपधायाः)- कामि शप् त - कामयते.

3.1.29 ऋतेरीयङ्

ऋति undergoes ईयङ्. For example, ऋतीयते [exception].

3.1.28 गुपूधूपविच्छिपणिपनिभ्य आयः

Verbs गुपू, धूप, विच्छि, पणि, पनि undergo आय-suffix. For example, गोपायते.

3.1.27 कण्ड्वादिभ्यो यक्

कण्ड्वादि verbs undergo यक्-suffix. For example, कण्डूञ् यक् - कण्डूयति.

3.1.26 हेतुमति च

णिच् is implied for tasks done on behalf of (or as agent) as well. For example, लेखयति.

3.1.25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्

प्रातिपदिक सत्य, पाश, रूप, वीणा, तूल, श्लोक, सेना, लोमन्, त्वच, वर्मन्, वर्ण, चूर्ण and चुरादिगण undergo णिच्. For example, रूपं पश्यति - रूपयति.

3.1.24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायम्

यङ् results in the reverse or irregular meaning of लुप्, सद्, चर्, जप्, जभ्, दश्, गॄ. For example, गर्हितं सीदति - सासद्यते.

3.1.23 नित्यं कौटिल्ये गतौ

The sense of movement brings यङ्. For example, कुटिलं क्रामति - चङ्क्रम्यते (कुहोश्चुः).

3.1.22 धातोरेकचो हलादेः क्रियासमभिहारे यङ्

क्रियासमभिहार is repetition or excess (भृश). In the sense of repetition or excess and in present tense, the अच् (only once) हलादि धातुs have यङ्. For example, पच् पच् य - प् पच् य - पा पच् य  (दीर्घो-अकितः) -  पापच्यते. Note that पुनःजागृ doesn't result in यङ् since जागृ is not एकाच् (it has two अच्s). Note also that भृशं ईक्षते doesn't result in यङ् - since the धातु is not हलादि.

3.1.21 मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्

मुण्ड, मिश्र, श्लक्ष्ण, लवण, व्रत, वस्त्र, हल, कल, कृत, तूस्त in कर्म with करोति have णिच्. For example, मुण्डं करोति - मुण्डयति.

3.1.20 पुच्छभाण्डचीवराण्णिङ्

पुच्छ, भाण्ड, चीवर in कर्म with करोति have णिङ्. For example, पुच्छम् उदस्यति - उत्पुच्छयते (आत्मनेपद is implied since णिङ् is इत्), भाण्डानि समाचिनोति - सम्भाण्डयते, चीवराणि समर्जयति - संचीवरयते.

3.1.19 नमोवरिवश्चित्रङः क्यच्

 नमस्, वरिवस्, चित्रङ् as कर्म with करोति have क्यच्. For example, नमः करोति देवान् - नमस्यति देवान्.

3.1.18 सुखादिभ्यः कर्तृवेदनायाम्

कर्त्ता-related सुखादि with वेदना-implying words (sensation/feeling) in कर्म have क्यङ्. For example, सुखं वेदयते - सुखायते. [usage]

3.1.17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे

शब्द, वैर, कलह, अभ्र, कण्व, मेघ - with कृ have क्यङ्. For example, शब्दं करोति - शब्दायते.

3.1.16 वाष्पोष्मभ्यामुद्वमने

क्यङ् is implied in the sense कर्मभूत वाष्प and उद्वमन by ऊष्म. For example, वाष्पम् उद्वमति - वाष्पायते, ऊष्माणम् उद्वमति - ऊष्मायते.

3.1.15 कर्मणो रोमन्थतपोभ्यां वर्त्तिर्चरो

रोमन्थ + वर्त्ति and तप + चरि  have क्यङ्. For example, रोमन्थं वर्त्तयति - रोमन्थायते, तपस्यति (note that परस्मैपद results due to तपसः परस्मैपदं च).

3.1.14 कष्टाय क्रमणे

कष्टाय (चतुर्थी) has क्यङ् - in the sense of excitement. For example, कष्टाय क्रमते - कष्टायते.

3.1.13 लोहितादिडाज्भ्यः क्यष्

लोहित etc. words that are not व्चि-suffixed and डाच्-suffixed words (in sense of भू) are क्यष् (वा क्यषः may result in आत्मनेपद). For example, अलोहितो लोहितो भवति - लोहितायते.

20151213

3.1.12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः

अच्व्यन्त भृश् etc. - in the sense of भू  - result in क्यङ्-suffix. For example, अभृशो भृशो भवति  - अभृशायते.

3.1.11 कर्त्तुः क्यङ् सलोपश्च

imitation-indicating सुबन्त has क्यङ्-suffix as the स of स-ending words undergoes लोप. Note also that क् ङ् of क्यङ् is इत् and results in आत्मनेपद. For example, (fool) imitates a pundit - पण्डित इवाचारति - पण्डितायते.

3.1.10 उपमानादाचारे

imitation-indicating सुबन्त has क्यच्-suffix. For example, पुत्रम् इव आचारयति - पुत्रीयति.

3.1.9 काम्यच्च

काम्यच् is also permitted (instead of क्यच् from 3.1.8). For example, पुत्रकाम्यति.

3.1.8 सुप आत्मनः क्यच्

इष् verb in the object-form, in the sense of wishing with self-related सुबन्त has क्यच्. For example, पुत्र अम् - पुत्र अम् य - पुत्र य - पुत्रीय (क्यच्) - पुत्रीयति (लकार, तिप्, शिप्).

3.1.7 धातोः कर्मणः समानकर्तृकादिच्छायां वा

इष् verb in the object-form, in the sense of wishing and in the simple case of one subject (कर्त्ता) has सन्. For example, wishes to कृ - कृ सन् - कृ कृ स - कृ किर् स - कर् कीर् स (इको झल्, क्क्ङ्इति च, अज्झनगमां सनि, ऋत इद् धातोः, हलि च) - क कीर् स - चिकीर् स (कुहोश्चुः) - ... - चिकीर्षति. Note that if any of the three conditions are not met, सन् is not mandated.

3.1.6 मान्बधदान्शान्भ्यो दीर्घश्च-अभ्यासस्य

 अभ्यास-विकार for सन् after मान्, बध, दान्, शान् verbs results in दीर्घ. For example, बध् सन् - बध् बध् स - ब बध् स - बि बध् स - बी बध् स (current rule) - बी भ ध् स (एकाचो बशो भष्) - बीभत्सते. Similarly, मान् मान् स - मा मान् स - मि मान् स - मी मान् स (current rule) - ... - मीमान्सते.

3.1.5 गुप्तिज्किद्भ्यः सन्

गुप् तिज् कित् in स्वार्थ is सन्. For example, गुप् सन् - गुप् गुप् सन् (अभ्यास) - गुगुप् सन् - जुगुप् सन् (कुहोश्चुः) - जुगुप्सते (अभ्यास-hides). Similarly, तितिक्षते (अभ्यास-sharpens), चिकित्सति (अभ्यास-resides).

3.1.4 अनुदात्तौ सुप्पितौ

सुप्, पित् are अनुदात्त.

3.1.3 आद्युदात्तश्च

Suffix is pronounced आद्युदात्त.

3.1.2 परश्च

Suffix is after प्रातिपादिक.

3.1.1 प्रत्ययः

Suffix.

3.1 preamble

3.1 is concerned with suffixes and starts off with talking about san when abhyAsa-kaarya of verbs e.g. how kR kR san leads to chikIrSati. 3.1.8 starts with kyac suffix{1}. 3.1.25 is concerned with Nic suffix{2}. 3.1.26-3.1.31 describe iiyan, aay in the same context. 3.1.33-3.1.40 - describe combinations with liT. 3.1.41- 3.1.59 sutras describe chan for chli in lun, 3.1.60-3.1.66 describe ciN for chli in lun. 3.1.66 starts with a widely applicable yak suffix (in the context of lakaaras). 3.1.68 indicates shap, 3.1.69 shyan, 3.1.77 shaH, 3.1.78 shnam - visiting the general category of saarvadhaatuka suffixes. 3.1.87 talks about कर्म-like cases - a discussion that ends at 3.1.90. tavyat-related suffixes are mentioned thereafter (3.1.96) - yat is conditionally implied for many cases. Rules 3.1.106 -3.1.132 discuss application of kyap.



-----------------------------
1. A reminiscence of this suffix is still present in the bhojpuri language of central India e.g. acting like a professor may be referred to as professoriana - a sort of mutilation that is not allowed in the more dominant languages of the region.
2. A particular characteristic of current Hindi grammar seems to be a descendant of Nic. In Hindi, to have someone write (likhanaa) for you is likhavaanaa.

2.4.85 लुटः प्रथमस्य डारौरसः

तिप्-etc. in third person (प्रथम) लुट् have डा रौ रस् respectively. For example, कर्त्ता , कर्त्तारौ , कर्त्तारः.

2.4.84 तृतीयासप्तम्योर्बहुलम्

With तृतीया सप्तमी, अम् applies. For example, उपकृष्णं or उपकृष्णेन.

2.4.83 न अव्ययीभावादतोअम्त्वपञ्चम्याः

सुप् after अदन्त अव्ययीभाव for all विभक्तिs except पञ्चमी is अम् (not लुक्) - but with पञ्चमी, सुप् is neither  अम् nor लुक्. For example, उपकृष्ण सु (सु is लुक् through current rule) - उपकृष्ण अम् (प्रथमा and current rule) - उपकृष्णम्. Note that the rule applies only अदन्त. अधिहरि सु - अधिहरि (सुप् is लुक्).

2.4.82 अव्ययादाप् सुपः

आप्,सुप् after अव्यय undergo लोप. आप् is the context of fem. suffixes: टाप्, चाप्, डाप्. For example, in तत्र शालायाम्, शालायाम् is the object specified by the adjective तत्र - which should be in the same विभक्ति. However, तत्र being अव्यय, टाप् is लुक्.

2.4.81 आमः

लि after आम् is लुक्. For example, ईह् आम् लिट् - ईहाञ् (ईहां when the rule is not applied).

2.4.80 मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः

च्लि-suffix after घस, ह्व्ऋ, णश्, वृ, दह्, आ-ending verbs, वृज्, कृ, गमि, जनि - in the context of mantras - लुक्. For example, अक्षन्, आनट् etc.

2.4.79 तनादिभ्यस्तथासोः

सिच् after तनादि with त थास् suffix is लुक्. For example, तन् त (लुङ्) - अ तन् सिच् त - अ तन् त - अतत. When लुक् is not applied (permissible), one gets अ तन् सिच् त - अ तन् इट् स् त - अतनिष्ठ.

2.4.78 विभाषा घराधेट्शाच्छासः

सिच् after घ्रा, धेट्, शो, छो, षो is लुक्. For example, घ्रा लुङ् - (च्लि, सिच्) - घ्रा सिच् त् - अघ्रात् (सिच्, लुक्, अट्).

2.4.77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु

सिच्-suffix after गा, स्था, घु-verbs, पा, भू in परस्मैपद results in लुक् (of suffix). For example, गा लुङ् - अट् गा च्लि तिप् - अ गा सिच् तिप् (च्लेः सिच्) - अ गा स् त् - अगात्. स्था लुङ् - अस्थात्.

2.4.76 बहुलं छन्दसि

In vedas and chhandas as well.

2.4.75 जुहोत्यादिभ्यः श्लुः

शप् after जुहोति etc. results in श्लु. For example, हु ति - हु शप् ति - हु (श्लु) ति - हु हु ति - झु हु ति - जु हु ति - जु हो ति.

2.4.74 यङो अचि च

अच् after यङ् results in लुक्. For example, लोलू अ - लोलुवः (as in 1.1.4).

20151205

2.4.73 बहुलं छन्दसि

2.4.72 applies in vedas (by exception).

2.4.72 अदिप्रभृतिभ्यः शपः

शप् after अदादिगण is लुक्. For example, अद् तिप् - अद् शप् तिप् - अद् ति - अत्ति.

2.4.71 सुपो धातुप्रातिपदिकयोः

सुप् in धातु प्रातिपादिक is लुक्. For example, आत्मनः पुत्रम् इच्छति - (पुत्र प्रातिपादिक) - पुत्र अम् क्यच् - पुत्र क्यच् - पुत्र्य (धातु) - पुत्री य - पुत्रीय शप् ति - पुत्रीयति.

2.4.70 आगस्त्य कौण्डिन्ययोरगस्तिकुण्डिनच्

गोत्र-suffix after आगस्त्य कौण्डिन्य in multiplicity is लुक् - resulting in अगस्ति and कुण्डिनच् respectively. For example, अगस्तयः कुण्डिनाः.

2.4.69 उपकादिभ्यो अन्यतरस्यामद्वन्द्वे

गोत्रापत्य suffix after उपका-etc. in multiplicity is लुक् for both द्वन्द्व and non-द्वन्द्व. For example, उपकमलकाः (द्वन्द्व), उपकाः (non-द्वन्द्व). 

2.4.68 तिककितवादिभ्यो द्वन्द्वे

गोत्रापत्य suffix with द्वन्द्व of तिक-etc. and कितवादितगण in plural (multiplicity) are लुक्. For example, तैकायनश्च कैतवायनश्च तिककितवाः.

2.4.67 न गोपवनादिभ्यः

गोत्रापत्य suffix in multiplicity for for गोपवन etc. are not लुक् either. For example, गौपवनाः.

2.4.66 बह्वच इञः प्राच्यभरतेषु

 प्राच्य-गोत्र भरत-गोत्र इञ्-suffix with बह्वच् (multiple-अच्s) is लुक् in multiplicity. For example, पन्नागार has multiple अच्s, hence पन्नागाराः (in plural) follows (पन्नागरिः in singular), whereas विकस्य गोत्रा अपत्यानि - वैकयः (no लुक्).

2.4.65 अत्रिभृगुकुत्सवसिष्ठगोतम-अङ्गिरोभ्यश्च

अत्रि, भृगु , कुत्स, वसिष्ठ , गोतम , अङ्गिरस are लुक् - except in fem. For example,  अत्रयः.

2.4.64 यञञोश्च

अञ् यज् in गोत्र-implying अञ्-ending यज्-ending words (except for fem.) undergo लोप in multiplicity (लुक्). वृद्धि is avoided through न लुमताङ्गस्य . For example, गर्गस्य गोत्रा अपत्यानि - गर्गाः . However, in singuler, गार्ग्यकुलम् is allowed for गार्ग्यस्य कुलम् (other than गर्गकुलम्).

2.4.63 यस्कादिभ्यो गोत्रे

गोत्र-suffix in multiplicity (बहुत्व) with यस्कादि is लुक् (except in fem.). For example, यस्क अण् - यास्कः - in multiplicity: यस्काः.

20151203

2.4.62 तद्राजस्य बहुषु तेनैव-अस्त्रियाम्

तद्राज suffix has लुक् in multiplicity except in fem.. अङ्गस्यापत्यानि बहूनि is अण् - but since अण् is तद्राज, we get अङ्गाः for pl. (through लुक्) even though singular is  आङ्गः.

2.4.61 न तौल्वलिभ्यः

gotra-indicating तौल्वलि etc. words don't undergo लुक्.

2.4.60 इञः प्राचाम्

In प्राग्देश इञ्-ending words have लुक् as well. For example, पान्नागिरिः पुत्रः.

2.4.59 पैलादिभ्यश्च

पैलादि being gotra-indicating words also results in लुक्. For example, पीला अण् - पैला अ - पैल (लुक्).

2.4.58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः

ण्यन्त, warrior-indicating, rishi-indicating and ञित् गोत्र-suffixed words in अण् इञ् become लुक्. For example, कुरु ङस् - कुरु ङस् ण्य (गोत्र) - कुरु य - कुरो य - कौरो य - कौरव्य.

2.4.57 वा यौ

In आर्धधातुक युच् , अज् becomes यौ. For example ,वायुः. Also, अज् ल्युट् - वी ल्युट् - वी यु - वी अन - वयन.

2.4.56 अजेर्व्यघञपोः

In आर्धधातुक, अज् leads to वी except for घञ् अप्. For example, प्र अज् तृच् -  प्र वी तृच् - प्रवेता.

2.4.55 वा लिटि

In आर्धधातुक, लिट् causes चक्षिङ् to become ख्याञ् (alternative allowed).

2.4.54 चक्षिङः ख्याञ्

In आर्धधातुक, चक्षिङ् becomes ख्याञ्. For example, आख्याता.

2.4.53 ब्रुवो वचिः

In आर्धधातुक, ब्रू becomes वच्.

2.4.52 अस्तेर्भूः

In आर्धधातुक, अस् becomes भू (remember that भू is अनेकाल् and that अनेकाल् शित् सर्वस्य). For example, भविता (लुट्).

2.4.51 णौ च संश्चङोः

In आर्धधातुक, सन्-,चङ्- after णिच् result in गाङ् (for णिच्). For example, अधि इ णिच् सन् - अधि इ इ स - अधि गा पुक् इ इट् स - अधि गाप् गाप् इ इ स - अधि जा गाप् इ इ स - अधि जि गाप् इ इ स - अधि जि गापि इ स - अधि जिगापे इ स - अधि जिगापय् इ स (तिप्)-   अधिजिगापयिषति. Similarly, अधि इङ् णिच् - अधि ऐ इ - अधि आ ई - अधि आ पुक् इ - अधि आप् इ लुङ् - अधि आपि च्लि ल् - अधि आपि चङ् ल् - अधि आप् अ ल् - अधि अप् अ ल् - अधि अपि प् अल् - अधि अपि प् अ तिप् - अधि आट् अपि पत् - अध्यापिपत्.

2.4.50 विभाषा लुङ्लृङोः

In आर्धधातुक, लुङ् लृङ् after इङ् result in गाङ् (for इङ्). For example, अध्यगीष्ट.

2.4.49 गाङ् लिटि

In आर्धधातुक,  लिट् after इङ् results in गाङ् (for इङ्). For example, अधिजगे.

2.4.48 इङश्च

सन् after इङ् results in गम् for (इङ्) as well. For example, अधि इङ् सन् - अधिजिगासते.

2.4.47 सनि च

For सन् as well (as for णिच्). For example, इ सन् - गम् सन् - गम् गम् सन् - ग गम् सन् - ज गम् स - जि गम् स - जि गम् इट् स - जिगमिषति.

2.4.46 णौ गमिरबोधने

In आर्धधातुक णिच्, when a knowledge-sense is not implied, इण् becomes गमि. For example, गमयति  (in knowledge sense इण् would be retained e.g. प्रत्यायति).

2.4.45 इणो गा लुङ्इ

In आर्धधातुक लुङ्, इण्-verbroot becomes गा. For example, अगात्.

2.4.44 आत्मनेपदेष्वन्यतरस्याम्

In आर्धधातुक लुङ्, आत्मनेपद-suffix after हन् results in वध्. For example, आवधिष्ट (आहत otherwise).

2.4.43 लुङ्इ च

In लुङ् as well.

2.4.42 हनो वध लिङि

In आर्धधातुक, हन् + लिङ् - वध् (note that वध instead of वधिः was used in the rule. why?)