20150214

2.2.19 उपपदमतिङ्

non-तिङ् उपपद combinations have तत्पुरुष status. These are called उपपद तत्पुरुष. For example, कुम्भं करोति इति - कुम्भकारः.

2.2.18 कुगति प्रादयः

कु गति प्र combinations have तत्पुरुष status. These are called प्रादि तत्पुरुष. For example, कुपुरुषः.

2.2.17 नित्यंक्रीडाजीविकयोः

अक suffixed entities with षष्ठी-ending सुबन्त in क्रिडा and जीविका sense have तत्पुरुष status. For example, दन्त्य लेखकः.

2.2.16 कर्त्तरि च

With कर्त्ता sense neither.

2.2.15 तृजकाभ्यां कर्त्तरि

तृच् and अक suffix in कर्त्ता sense with षष्ठी do NOT result in समास. For example, घटस्य कर्त्ता.

2.2.14 कर्मणि च

With कर्म neither. For example, there is no समास with गवां दोहो  in आश्चर्यो गवां दोहो अगोपालकेन.

2.2.13 अधिकरणवाचिना च

अधिकरण-indicating क्त suffix with षष्ठी-ending सुबन्त do NOT result in तत्पुरुष समास. For example, इदमेषां शयितं.

2.2.12 क्तेन च पूजायाम्

क्त suffix with षष्ठ्यन्त in पूजा sense does NOT result in तत्पुरुष समास.

2.2.11 पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन

पूरण-suffix-ending, गुण-indicating, सुहितार्थ (तृप्ति indicating), सत् - संज्ञक, अव्यय and तव्य-suffix-ending समानाधिकरण with षष्ठ्यन्त सुबन्त do NOT result in तत्पुरुष समास.

2.2.10 न निर्द्धारणे

An indicator of सञ्ज्ञा, जाति, गुण, क्रिया is निर्द्धारण. There is no समास when षष्ठी indicates निर्द्धारण.

2.2.9 याजकादिभिश्च

षष्ठी ending सुबन्त with याजकादि have तत्पुरुष as well. For example, ब्राह्मणस्य याजकः ब्राह्मणयाजकः. 

2.2.8 षष्ठी

षष्ठी-ending सुबन्त with समर्थ सुबन्त have तत्पुरुष status. For example, राज्ञः पुरुषः राजपुरुषः.

2.2.7 ईषदकृता

ईषद् suffix with non कृदन्त have तत्पुरुष status. For example, ईषदुन्नतः but no समास in ईषद् गार्ग्यः.

2.2.6 नञ्

सुबन्त with नञ् suffix have तत्पुरुष status. For example, अब्राह्मणः.

2.2.5 कालाः परिमाणिना

परिमाणवाची काल with परिमाणवाची सुबन्त have तत्पुरुष status. For example, मासजातः.

2.2.4 प्राप्तापन्नेचद्वितीया

सुबन्त - प्राप्त and आपन्न - with द्वितीया-ending सुबन्त have तत्पुरुष status (and अ status). For example, प्राप्तो जीविकः - प्राप्तजीविका -  प्राप्तजीविकः (note that because of no समानाधिकरण, there is no पुवँद्भाव and no ह्रस्व - which results in प्रश्लेष - and hence प्राप्ता जीविका becomes प्राप्तजीविका).

2.2.3 द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्यम्

The सुबन्तs - द्वितीय तृतीय चतुर्थ तुर्य - with एकाधिकरण एकदेशी सुबन्त have तत्पुरुष status.