20150315

2.3.6 अपवर्गे तृतीया

तृतीया results in अपवर्ग (when something is achieved through repetition). For example, अह्ना अनुवाको अधीतः.

2.3.5 कालाध्वनोरत्यन्तसंयोगे

द्वितीया results when in the sense of अत्यन्तसंयोग (which is defined as a context of गुण क्रिया द्रव्य together with काल or मार्ग). For example, मासं कल्याणी.

2.3.4 अन्तरा अन्तरेणयुक्ते

The पदs with अन्तरा and अन्तरेण have द्वितीया.

2.3.3 तृतीयाचहोश्छन्दसि

In छन्द, both तृतीया द्वितीया are OK with हु.

2.3.2 कर्मणि द्वितीया

Non-primary (अनुक्त) कर्म has द्वितीया.

2.3.1 अनभिहिते

The applicability is to कारक विभक्ति (but not उपपद). For example, तिङ् कृत् तद्धित or समास can lead to कर्म. For example, in ग्रामः ग्रम्यते - has कर्म but as there is no अनभिहित, प्रथमा remains (for कर्म), similarly शिष्येण गुरुः सेवितः, शतेन क्रीतः शत्यः, प्राप्तम् उदकं यं सः - प्राप्तोदकः.

2.2.38 कडाराः कर्मधारये

कडारा etc. have पूर्वनिपात in कर्मधारय. For example, काडारजैमिनिः.

2.2.37 वा आहितग्न्यादिषु

In आहितग्न्यादि, निष्ठा-ending पद have परनिपात. For example, आहिताग्निः.

2.2.36 निष्ठा

In बहुव्रीहि समास, निष्ठा-ending पद have पूर्वनिपात. For example, कटः कृतो अनेन - कृतकटः. Note that when निष्ठा-ending पद combine with class, time states (e.g. सुख) indicating पद, then निष्ठा-ending पद have परनिपात e.g. सुखजाता (born with सुख).

2.2.35 सप्तमी विशेषणे बहुव्रीहौ

In बहुव्रीहि समास, the सप्तमी ending पद or the adjective पद occur before (पूर्वनिपात). For example, कण्ठे स्थितः कालो यस्य सः - कण्ठेकालः. बहुव्रीहि is defined as बहवः व्रीहयः यस्य. This श्लोक is relevant :
द्वन्द्वो द्विगुश्च चाहं गेहे नित्यं अव्ययीभावः. तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहि.

20150301

2.2.34 अल्पाच्तरम्

पदs with lesser अच् are used first. For example, शिवकेशवौ (शिव has two अच्s and केशव has three).

2.2.33 अजाद्यदन्तम्

With अजादि and अदन्त together in द्वन्द्व समास have पूर्वनिपात. For example, ईशश्च कृष्णश्च ईशकृष्णः (ईश is both अजादि and अदन्त).

2.2.32 द्वन्द्वे घि

घि संज्ञक is used first in the case of द्वन्द्व. For example, हरिश्च हरश्च - हरिहरौ (since हरि is  घि संज्ञक). However, सखि is not घि संज्ञक - hence सुतसखायौ, सखिसुतौ.

2.2.31 राजदन्तादिषु परम्

परनिपात results for राजदन्त etc. -  राजदन्तः (दन्तानां राजा).

2.2.30 उपसर्जनं पूर्वम्

उपसर्जन संज्ञक is used first in समास - this is termed as पूर्वनिपात.

2.2.29 च अर्थे द्वन्द्वः

द्वन्द्व results in the sense of together-ness. समाहार can be of two types : अन्वाचय (one after the other) or समुच्चय.

2.2.28 तेन सहेति तुल्ययोगे

तृतीया सुबन्त with सुबन्त of same calibre has बहुव्रीहि status and defines तुल्ययोग बहुव्रीहि. For example, पुत्रेण सह आगतः पिता - सपुत्रः.

2.2.27 तत्रतेनेदमितिसरूपे

सप्तम्यन्त (तत्र) तृतीयान्त (तेन) सरूप सुबन्त have बहुव्रीहि status. These define द्वितिहार बहुव्रीहि. For example, केशाकेशि - केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं - केश सुप् केश सुप् - केश केश - केशाकेश (अन्येषामपि दृश्यते ) - केशाकेश इच्.

2.2.26 दिङ्नामान्यन्तराले

Direction-indicating सुबन्त when indicating a sense of an interval (an in-between status) have बहुव्रीहि status. For example, उत्तरपूर्वा.

2.2.25 संख्यया अव्ययासन्नादूराधिकसंख्याः संख्येये

Number-indicating सुबन्त with अव्यय आसन्न अदूर् अधिक or number-indicating सुबन्त have बहुव्रीहि status. For example, उपविंशाः(विंशानां समीपे ये वर्तन्ते ते उपविंशाः).

2.2.24 अनेकमन्यपदार्थे

More than one प्रथमान्त पदs in the sense of अन्यपद have बहुव्रीहि status. प्राप्तोदकं - प्राप्तम् उदकं यं सः.

2.2.23 शेषो बहुव्रीहिः

Rest are बहुव्रीहि.

2.2.22 क्त्वा च

With क्त्वा as well.  For example, उच्चैकृत्य उच्चैः कृत्वा. Note that समास can make क्त्वा to ल्यप् (not otherwise ).

2.2.21 तृतीयाप्रभृतीन्यन्यतरस्याम्

उपपदs from 3.4.47 and 3.4.64 combined with अमन्त अव्यय have तत्पुरुष status.

2.2.20 अमैवाव्ययेन

With उपपद and अव्यय together, अमन्त (णमुल् etc.) suffix causes समास. When both णमुल् क्त्वा are active, then समास is suppressed.