20190930

3.4.77 लस्य

The following sutras indicate activities in place of लकार .

3.4.76 क्तो अधिकरणे च ध्रौव्यगतिप्रत्यवसानर्थेभ्यः

In the sense of stability (ध्रौव्य ), motion or अभ्यवहार , क्त takes place for both अधिकरण and कर्त्ता-कर्म -भाव.

3.4.75 ताभ्यामन्यत्रोणादयः

Cases other than संप्रदान and अपादान have उणादि suffixes.

3.4.74 भीमादयो अपादाने

भीम etc. (उणादि suffixe ending) words are formed under अपादान.

3.4.73 दाशगोघ्नौ सम्प्रदाने

In सम्प्रदान case, दाश गोघ्न - which are कृदन्त - are formed. For example, दाश अच् - दाश , गो हन् टक् - गो घन् अ - गोघ्न  

3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च

Motion indicating अकर्मक श्लिष् शी स्था आस् वस् जन् रुह् जृ have क्त suffix in कर्म and भाव . 

3.4.71 आदिकर्मणि क्तः कर्त्तरि च

A verb in the starting sense has क्त in कर्त्ता  and in भाव कर्म. For example, सः ग्रामं गतः.

3.4.70 तयोरेव कृत्यक्त खलर्थाः

कृत्य खलर्थ क्त are in भाव कर्म . 

20190928

3.4.69 लः कर्मणि च भावे च अकर्मेभ्यः

With सकर्मक verbs, लकार is implied for कर्त्ता , कर्म and for अकर्मक verbs,  लकार is implied for भाव कर्त्ता . Every verb represents both a function and the end. When the function and the end are different, we have a सकर्मक verb. Note that लकार  are 10 in number : लट् लिट् लुट् लृ ट् लेट् लोट् लङ् लिङ् लुङ् लृ ङ्. लिङ् लोट् are of आशीर् and विधि varieties. 

3.4.68 भव्यगेयप्रवचनोस्थानीयजन्याप्लाव्यापात्या वा

In कर्त्ता voice, भव्य गेय प्रवचन उपस्थानीय जन्य आप्लाव्य आपात्य words are formed through exception.

3.4.67 कर्त्तरि कृत्

कृत् - संज्ञा is implied in the कर्त्ता voice. Note that both ण्वुल् and तृच् have कृत् संज्ञा . For example,  पच् ण्वुल् - पाचक.

3.4.66 पर्याप्तिवचनेष्वलमर्थेषु

In the context of sufficiency अलं etc. words as उपपद   leads to तुमुन्  for the verb.

3.4.65 शकधृषज्ञाग्लाघटरभलभक्रमसहाहार्स्त्यर्थेषु तुमुन्

With शक् धृष् ज्ञा ग्लै घट् रभ् लभ् क्रम् सह् अर्ह् अस्त्यर्थक (भू अस् विद् ) as उपपद we have तुमुन् . For example, जानाति भोक्तुं .

3.4.64 अन्वच्यानुलोम्ये

In the context of consonance (or conduciveness), अन्वक् as उपपद leads to क्त्वा and ण्मुल् for भू. 

3.4.63 तुष्णीमि भुवः

With तुष्णीम् as उपपद भू has क्त्वा and ण्मुल् .

3.4.62 नाधार्थप्रत्यये च्व्यर्थे

In the meaning of च्वि (अभूततद्भाव ) and with the उपपद ending with suffixes नार्थ and  धार्थ have ण्मुल् and क्त्वा .

3.4.61 स्वाङ्गेतस्प्रत्यये कृभ्वोः

With तस् as suffix and स्वाङ्ग indicating words as उपपद , the verbs कृ and भू have क्त्वा and ण्मुल् . For example, मुखतः कृत्य गतः or मुखतः कारं गतः .

3.4.60 तिर्यच्य पवर्गे

In the meaning of an ending and with तिर्यक् as उपपद , कृ has क्त्वा or ण्मुल् . Four example, तिर्यक् कृ क्त्वा - तिर्यक् कृ ल्यप् - तिर्यक् कृ त्य.

3.4.59 अव्यये अयथाभिप्रेताख्याने कृञ: क्त्वाणमुलौ

When the desired action is not taking place then in the presence 

द्वितीया उपपद, कृ has क्त्वा or ण्मुल् .

3.4.58 नाम्न्यादिशि ग्रहोः

With द्वितीया उपपद that are names or with आङ् starting दिश् we have ण्मुल् . नामादेशम् आचष्टे .

3.4.57 अस्यतितृषोः क्रियान्तरे कालेषु

Where the verb is performed at intervals, then अस् तृष् have ण्मुल् with the द्वितीया उपपद.

3.4.56 विशिपति पदिस्कन्दां व्याप्य माना सेव्यमानयोः


In the meaning of व्यप्यमान सेव्यमान and with द्वितीया उपपद, विशि पति पदि स्कन्द verbs have ण्मुल् . For example, गेहानुप्रवेशम् आस्ते .

3.4.55 परिक्लिश्यमाने च

In the meaning of pain from all around and in the context of स्वाङ्ग, द्वितीया ending उपपद leads to ण्मुल् for the verb.

20190926

3.4.54 स्वाङ्गे अध्रुवे

In the absence of ध्रुव and in the context of स्वाङ्ग, द्वितीया ending उपपद leads to ण्मुल् for the verb.

3.4.53 द्वितीयायाञ्च

With द्वितीया  and in the meaning of alacrity as well.

3.4.52 अपादाने परीप्सायाम्

With अपादान and in the meaning of alacrity, verbs have ण्मुल् . For example, शय्योत्थायं धावति .

3.4.51 प्रमाणे च

In the meaning of length, सप्तमी तृ तीया ending उपपद have ण्मुल् .

3.4.50 समासत्तौ

Too much proximity can lead to the same suffix for सप्तमी तृ तीया ending उपपद . For example, केशग्राहं .

3.4.49 सप्तम्यां चोपपी डरु धकर्षः

उप before पीड् रुध् कर्ष् in सप्तमी तृ तीया ending उपपद have ण्मुल् . 

3.4.48 हिंसार्था नाञ्च समान कर्मकाणां

The verbs indicating violence have ण्मुल् implied when the अनुप्रयुक्त verb has the same कर्म (object) and the तृतीया उपपद is present. दन्दोपघातं गां कालयति (othwerwise दण्डे नोपघाते गां कालयति .

3.4.47 उपदंश स्तृ तीयाम्

उप before दंश् with तृ तीया उपपद has ण्मुल् .

3.4.46 कषादिषु यथा विध्यनुप्रयोगः

The said verbs in the previous sutras i.e. कष् etc. have अनुप्रयोग .

20190925

3.4.45 उपमाने कर्मणि च

In the meaning of likeness as object, one has ण्मुल् . For example, गुरुमिव सेवते .

3.4.44 ऊर्ध्वे शुषि पूरोः

कर्तृ indicating ऊर्ध्व उपपद leads to ण्मुल् for शुष् पूर् .

3.4.43 कर्त्रो जीवपुरुषयोर्नशिवहोः


कर्तृ indicating जीव पुरुष as उपपद have  ण्मुल् for नश् वह् respectively.

3.4.42 संज्ञायां

As noun, बन्ध् has ण्मुल् too . 

3.4.41 अधिकरणे बन्धः

In अधिकरण बन्ध् has ण्मुल् .

3.4.40 स्वे पुषः



Self indicating करण उपपद leads to ण्मुल् for पुष् .

3.4.39 हस्ते वर्त्ति ग्रहोः

करण with hand as उपपद leads to ण्मुल् for वर्त्ति and ग्रह् . For example, हस्तवर्त्तं हस्तग्राहं .

3.4.38 स्नेहने पिषः

स्नेहन indicating करण उपपद with पिष् has ण्मु ल् .

3.4.37 करणे हनः

हन् has ण्मु ल in करण .

3.4.36 समूल आकृतजीवेशु हन् कृ ञ्ग्रहः

समूल आकृत जीव उपपद with हन् कृ ग्रह् respectively have णमुल्.

3.4.35 शुष्क चूर्ण रुक्षेषु पिषः

With the three words as उपपद , पिष has णमुल् .

3.4.34 निमूल समूलयोः कषः

कष् has णमुल् with the two words as कर्म indicating उपपद . निमूल काषं कषति .

3.4.33 चेले क्नोपेः

In the same context as the previous sutra and with चेल , we have णमुल् for  क्नोपि ण्यन्त verb. For example, चेलक्नोपं .

3.4.32 वर्ष प्रमाण ऊलोपश्च अस्य अन्यतरस्याम्

With कर्म indicating उपपद and in the meaning of rain, ण्यन्त पूरि has णमुल् and the verb’s ऊ is लोप optionally.

3.4.31 चर्मादरयोः पूरेः

With चर्म उदर as कर्म indicating उपपद, ण्यन्त पूरि has णमुल् . For example, चर्मपूरं स्तृणाति .

3.4.30 यावति विन्दजी वोः

विन्द् जीव् have णमुल् with यावद् उपपद . For example, यावज्जिवमधीते .

3.4.29 कर्मणि दृ शिविदोः साकल्ये

With दृश् विद् , णमुल् is implied in the presence of a कर्म indicating उपपद and in the meaning ofसाकल्य (completeness). For example, कन्यादर्शं वरयति .

3.4.28 यथातथयोर सूयाप्रति वचने

In the response of a criticism for a कृ असिद्ध (negated) usage and in the presence of the उपपद - यथा तथा, the suffix णमुल् is implied. For example, यथाकारमहं भोक्ष्ये तथा कारमहं भोक्ष्ये .

3.4.27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्



When the action done by कृ is negated इन the sentenceand in the presence of अन्यथा एवम् कथम् इत्थम् the suffix णमुल् is implied. For example, अन्यथाकारं .

3.4.26 स्वादुमि णमुल्

कृ has णमुल् in the same context as the previous sutra.

20190923

3.4.25 कर्मण्याक्रोशे कृ ञः खमुञ्


In the same context as the previous sutra, in the presence of कर्म indicating उपपद and in the meaning of anger, खमुञ् is implied. For example, चोर कृ खमुञ् - चोर मुम् कार् अम् - चोरम् कारम् - चोरङ्कारम् .

3.4.24 विभाषा अग्रे प्रथम पूर्वेषु


Both क्त्वा and णमुल् are allowed when the words अग्रे प्रथम or पूर्व are present. Optionally लट् is also permitted.

3.4.23 न यद्यनाकाङ्क्षे


Neither णमुल् nor क्त्वा is implied when there is यद् उपपद present. For example, यदयं भुङ्क्ते ततः पचति .

3.4.22 आभीक्ष्ण्ये णमुल् च

Repetitive actions by the same कर्त्ता lead to णमुल् suffix. For example, स्मारं स्मारं नमति.

3.4.21 समान कर्तृकयोः पूर्वकाले


When two verbs are associated with the same कर्त्ता so that one verb is supposed to be actioned before the other then क्त्वा results. For example, अहं खादित्वा गच्छामि.

3.4.20 परावरयोगे च


When the behind is associated with the front, then क्त्वा results. For example, अप्राप्य न दीं पर्वतः स्थिता .

3.4.19 उदी चां माङ्ओ व्यतीहारे


मेङ् in व्यतीहार has क्त्वा.

3.4.18 अलङ्ख ल्वोः प्रतिषेध योः प्राचां क्त्वा


अलम् खलु as उपपद and implying barring (निषेध ) lead to ktvaa (based on old rules). For example, alam viira vyathaam gatvaa.

3.4.17 सुपितृ दोः कसुन्


In the same context as the previous sutra and in the meaning of तुमुन्, सृप् तृद् have कसुन् .

3.4.16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभयस्तोसुन्


तोसुन् is implied for the verbs स्था इण् कृ वद् चर् हु तम् जन् in the meaning of तुमुन् and भावलक्षण. For example, संस्थातोः.

3.4.15 अवचक्षे च


अवचक्ष words is formed in the context of the vedas.

3.4.14 कृत्यार्थे तवैकेन्केन्यत्वनः


तवै केन् केन्य त्वन्  are implied with कृत्य meaning in the context of the vedas. For example, अन्वेतवै (तव्यत् leads to तवै).

3.4.13 ईश्वरे तोसुन्कसुनौ


The two suffixes are implied with the ईश्वर उपपद in the context of the vedas and in the meaning of तुमुन्.

20190920

3.4.12 शकि णमुल् कमुलौ


In the same context as the previous sutra, the two suffixes are applied when there is शक् verb as उपपद.

3.4.11 दृशे विख्ये च


Self explanatory.

3.4.10 प्रयै रोहिष्यै अव्यथिष्यै


These words are formed in the same context as the previous sutra.

3.4.9 तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यै अध्यैन् कध्यैकध्यैन्शध्यैन्तवैतवेङ् तवेनः


In the Veda subjects, these 15 suffixes are effective in the तुमुन् meaning.

3.4.8 उपसंवाद आशङ्कयोश्च


लेट् is also implied in the context of a dual dialogue.

3.4.7 लिङ्अर्थे लेट्


लेट् is also possible in the context of the vedas (3.4.6).

3.4.6 छन्दसि लुङ् लङ् लिटः


Self-explanatory.

3.4.5 समुच्चये सामान्यवचनस्य


सामान्यवचन verb is used in the context of a set. 

3.4.4 यथा विध्यनुप्रयोगः पूर्वस्मिन्


अनुप्रयोग is of that verbs which is repeated. 

3.4.3 समुच्चये अन्यतरस्याम्

Otherwise is also permitted in the set e.g. लट्.

3.4.2. क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः


With repetition(समभिहार) of verbs, लोट् is implied. In the verb-related to the लोट्, हि स्व is implied. हि स्व is also implied in places of त ध्वम् suffixes.For example, लुनीहि लुनीहि, अधीष्व  अधीष्व.

3.4.1 धातुसम्बन्धे प्रत्ययाः

Related verbs with different suffixes are permitted.

3.3.176 स्मोत्तरे लङ् च


मा स्म both would permit लङ् as well (in addition to लुङ्). For example, मा स्म गमः.

3.3.175 माङ्इ लुङ्


In presence of माङ्, लुङ् results as an exception to the above.

3.3.174 क्तिच्क्तौ च संज्ञायां


क्तिच् क्त suffixes result when there is संज्ञा for blessing. For example, दत्त.

3.3.173 आशिषि लिङ् लोटौ


Self-explanatory.

3.3.172 शकि लिङ् च


Both लिङ् and कृत्य are possible in the meaning of शक्य. For example, न स्वप्नेन जयेन्निद्रां न कामेन जयेत् स्त्रियं (Mahabharata - ५.३९.८२).

3.3.171 कृत्याश्च


When the कर्त्ता is necessary or illegal, then कृत्य is also possible.

3.3.170 आवश्यक आधर्मर्ण्ययोर्णिनिः


When the कर्त्ता is necessary or illegal, then र्णिनि is implied. For example, प्रातः स्नायी.

3.3.169 अर्हे कृत्यतृचश्च

कृत्य तृच् as well as लिङ् are implied when the कर्त्ता is expressed as able.

3.3.168 लिङ् यदि

काल समय वेला उपपद with यद् as an additional उपपद lead to लिङ्.

3.3.167 कालसमयवेलासु तुमुन्

काल समय वेला उपपद lead to तुमुन् for the verb. For example, ना अयं क्लीबयितुंकालं.

3.3.166 अधीष्टे च


स्म उपपद also leads to लोट् in an authoritative action.

3.3.165 स्मे लोट्


In the same context as the 3.3.163, स्म उपपद leads to लोट्.

3.3.164 लिङ् चोर्ध्वमौहूर्तिके


In the same context as the previous sutra, लिङ् (apart from कृत्य and लोट्) is also allowed for expressing the amount of time that is more than what is allocated.

3.3.163 प्रेषाअतिसर्गप्राप्तकालेषु कृत्याश्च


In the context of inspiration, ordinance (अतिसर्ग) and of time-regained कृत्य suffixes ( अनीयर् क्यप् ण्यत् etc.) and लोट् are implied. For example, पाठःपठनीय.

3.3.162 लोट् च

In the context implied by the previous sutra, लोट् is also implied.

3.3.161 विधि निमन्त्रणा आमन्त्रणा धीष्ट सम्प्रश्नप्रार्थनेषु लिङ्

Self-explanatory.

3.3.160 इच्छार्थेभ्यो विभाषा वर्त्तमाने


There is optional लिङ् for wish-indicating verbs in the present tense. For example, इच्छेत्.

3.3.159 लिङ् च


Both लट् and लिङ् are possible for the same कर्त्ता with wish-indicating उपपद. For example, अधियीय इति कामयते.

3.3.158 समानकर्तृकेषु तुमुन्


Wish-indicating उपपद with similar कर्त्ता lead to तुमुन् for the verb. 

3.3.157 इच्छार्थेषु लिङ् लोटौ


Both लिङ् and लोट् are implied in the context of a wish.

3.3.156 हेतुहेतुमतोर्लिङ्


हेतुहेतुमत is the expression of causality - which leads to  लिङ्.

3.3.155 विभाषा धातौ संभावनवचने अयदि


When the word अलं is not used but its meaning is implied and the उपपद context is that of expressing possibility and is not यद् उपपद then there is optional लिङ्.

3.3.154 संभावने अलमिति चेत् सिद्धाप्रयोगे


When the word अलं is not used and the context is of expressing possibility (संभावना), then too, लिङ् is implied.

3.3.153 कामप्रवेदेने अकच्चिति


Non कच्चित उपपद in the context of self-interest implies लिङ्.

3.3.152 उताप्योः समर्थयोर्लिङ्


When we have उत or अपि (that are used in a similar sense) as उपपद, लिङ् is implied.

3.3.151 शेषे लृडयदौ


If the word यदि(if) is not used then in the context of surprise and in the absence of  यच्च or यत्र उपपद, लृट् is implied.

3.3.150 चित्रीकरणेच


In the context of surprise and in the presence of यच्च or यत्र उपपद, लिङ् is implied.

3.3.149 गर्हायाञ्च


In the context of an insult or criticism and in the presence of यच्च or यत्र उपपद, लिङ् is implied.

3.3.148 यच्चयत्रयोः


लिङ् is also implied when यच्च or यत्र are उपपद  (i.e. except in the case of possibility or forgiveness). For example, न संभावयामि यच्च भवान् वेदं निन्देत्.

3.3.147 जातुयदोर्लिङ्

लिङ् is implied in the context of जातु and यद् conditionalities (except in the case of possibility or forgiveness). For example, न संभावयामि जातु भवान् वेदं निन्देत्.

3.3.146 किंकिलास्त्यार्थेषु लृट्

लृट् is implied in the context of anger or existence (अस्ति) (i.e. except in the case of possibility or forgiveness). For example, न संभावयामि अस्ति.

3.3.145 अनवक्लृप्यमर्षयोरकिंवृत्तेअपि


Even without the presence of किंवृत, लिङ् and लृट् are implied except in the case of possibility or forgiveness.

3.3.144 किंवृत्ते लिङ् लृटौ

In the context of an insult or criticism and in the presence of किंवृत उपपद both लिङ् and लृट् are implied.

20190919

3.3.143 विभाषा कथमि लिङ् च

With criticism/insult context and in the presence of कथं उपपद both लिङ् and लट् are possible.

3.3.142 गर्हायां लडपिजात्वोः

In the context of insult, condemnation or criticism and with अपि and जातु as उपपद, verbs have लट्.

3.3.141 वोताप्योः

The same (लृङ्) applies to same contexts in the sutras until 3.3.152.

3.3.140 भूते च

In लिङ् निमित्त and verb's असिद्धि (as in the previous sutra), the past tense has लृङ्.

3.3.139 लिङ्निमित्ते लृङ् क्रियातिपत्तौ

When लिङ् is निमित्त and there is violation/barring of the verb in future tense (i.e. the scenario is that the verb action would be cancelled) then we have लृङ्. For example, श्रमश्चेदकरिष्यद् उत्तीर्णोअभविष्यत् (if you don't work hard, you won't pass).

3.3.138 परस्मिन् विभाषा

In the मर्यादा of time, अद्यतन is implied in the sense of "there" (where the sense of अहोरात्र is not implied).

3.3.137 कालविभागे च अनहोरात्राणां

In the same context as the previous sutra (future etc.), अद्यतन (लृट्) is implied when the context is not related to अहोरात्र.

3.3.136 भविष्यतिमर्यादावचने अवरस्मिन

अनद्यतन is barred in the sense of "here" and for मर्यादा in the future tense i.e. there is लृट्.

3.3.135 ना अनद्यतनवत् कृयाप्रबन्धसामीप्ययोः


Whereas in अनद्यतन, the past would have लङ् and future लुट् , the current sutra implies that past and future would have लुङ् and लृट् instead.

3.3.134 आशन्सावचने लिङ्

In the sense of आशन्सा, लिङ् is implied.

3.3.133 क्षि प्रवचने लृट्

When there is a sense of urgency in the same context as previous sutra, then लृट् is implied.

3.3.132 आशन्सायां भूतवत् च


When there is आशन्सा then past tense suffix may be applied instead of those from the future tense.

20190918

3.3.131 वर्त्तमानसामीप्ये वर्त्तमानवद्वा

When the verb is close to वर्त्तमान, then the suffix corresponding to वर्त्तमानmay be applied.

3.3.130 अन्येभ्यो अपि दृश्यते

Self-explanatory.

3.3.129 छन्दसि गत्यर्थेभ्यः

In the same context as the previous Sutra and in the context of the vedas, गत्यर्थ also leads to युच्. For example,  सूपसदनः.

3.3.128 आतो युच्

In the same context as the previous sutra, आ ending verbs have युच्. For example, दुष्पानः सुपानः.

3.3.127 कर्तृ कर्मणोश्च भू कृ ञो:

In कर्तृ कर्म and with the same उपपद as the previous sutra, भू and कृ have खल्.  For example, स्वाढ्यम्भवं.

3.3.126 इषद्दुः सुषु कृच्छाकृच्छार्थेषु खल्

In the same context as the previous Sutra, खल् is implied in the meaning of happiness(ईषद् ) or sadness(दुस् ). कः and ल् are it. For example, ई ष त् कृ खल् - ईषत्करः (otherwise ईषत् कार्यः ).

3.3.125 खनो घ च

In the same context as the previous Sutra घञ् and घ results with खन verb. For example, आ खन् घ - आखनः.

3.3.124 जालमानायः

Similarly in the presence of जालम्,  आनाय is formed.

3.3.123 उदङ्को अनुदके

In the same context as the previous and in the presence of उदक, ल्युट् is implied otherwise ( in the absence of उदक),  उदंक is formed.

3.3.122 अध्यायन्यायोद्यावसंहाराश्च

Self explanatory.

20190917

3.3.121 हलश्च

In the same context as the previous Sutra हल् ending verbs also have घञ्. For example, लेखः,  वेदः.

3.3.120 अवे तृस्त्रोर्घञ्च

In the same context as the previous Sutra,  तृ स्तृ after अव have घञ्. For example,  अवतारः.

3.3.119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च

The said words are formed in the same context as the previous Sutra.

3.3.118 पुंसि सञ्ज्ञायां घः प्राणे

For करण and अधिकरण in पुंस्त्व we often have घ. For example, दन्त च्छद् णिच् - दन्तच्छद.

3.3.117 करणाधिकरणयोश्च

ल्युट् also results in अधिकरण and करण. For example,  इध्मप्रवश्चन, गोदोहनी.

3.3.116 कर्मणि च येन सन्स्पर्शात् कर्त्तुः शरीरसुखम्

कर्म can also have ल्युट् in the context of bodily pleasures apart from the contexts of the previous sutra. पयः पानं सुखं.

3.3.115 ल्युट् च

In the same context as the previous Sutra,  we can have ल्युट् as well. ल् and ट् are इत्. यु is अन. For example, हसनं.

3.3.114 नपुंसके भावे क्तः

In neuter gender and भाव we have क्त suffix. For example,  सुप्तम्.

3.3.113 कृत्य ल्युटो बहुलम्

कृत्य and ल्युट् occur often. स्थानीय आ च्छादनम्.

3.3.112 आक्रोशे नञ्यनिः

In the same context as the Sutra 3.3.110 and  in the context of anger, verbs before नञ् have अनि. For example,  अकरणिस्ते.

3.3.111 पर्यायार्हर्णोत्पत्तिषु ण्वुच्

In feminine gender and  भाव,  पर्याय अर्ह ऋण उत्पत्ति meanings  lead to optional ण्वुच् for verbs (otherwise अ ). For example, भवान् इक्षु भक्षिकाम् उत्पादि मे.

3.3.110 विभाषा आख्यान परिप्रश्नयोरिश्च

In the same context as the previous Sutra and in the meaning of questions and answers we optionally have इञ् (otherwise  ण्वुल् ). For example, कारिम् कारिकां.

3.3.109 संज्ञायां

In the same context as the previous Sutra,  संज्ञा(names) have ण्वुल्.  For example, शालभञ्जिका.

3.3.108 रोगाख्यायां ण्वुल् बहुलम्

In the same context as the previous Sutra and in the context of disease, we often have ण्वुल् as  an exception of क्तिन् etc. For example, प्रछर्द् णिच् ण्वुल् - प्र छर्द् अक् (णेर निति ) - प्रछर्दक् टाप् - प्रछर्दिका.

3.3.107 ण्यास श्रन्थो युच्

In the same context as the previous Sutra,  ण्यन्त verbs and श्रन्थ् आस् have युच्. Here, च् is इत् and यु becomes अन. आस् श्रन्थ् are both गुरुमान् and हलन्त. So अ is ordained.  ण्यन्त have अ due to अ प्रत्ययात्. Notice also that ण्यच् and णि ङ् are both ण्यन्त. For example, कृ णिच् - कारि युच् - कारन् टाप् - कारणा.

3.3.106 आतश्चोपसर्गे

In the same context as the previous Sutra,  आ ending verbs with prefix have अङ्.  For example, सम् ज्ञा अङ् - संज्ञा.

20190916

3.3.105 चिन्ति पूजि कथि कुम्बि चर्चश्च

चिन्त् पूज्  कथ्  कुम्ब्  चर्च् have अङ् aa well. For example,  चर्चा.

3.3.104 षिद्भिदादिभ्यो अङ्

In the same context as the previous Sutra,  षित्  भिद् आदि verbs have अङ्. जृष् अङ्- जर् अ - जरा. क्षमा तुला पीडा.

3.3.103 गुरोश्च हलः

Both हल् ending and गुरुमान् verbs in the context od 3.3.100 have अ. For example, ईहा प्रतीक्षा.

3.3.102 अप्रत्ययात्

In the same context as 3.3.100, suffix ending verbs have अ suffix. सन् -ending verbs are suffix ending due to सनाद्यन्ते धातवः. For example, चिकीर्षा, पुत्रकाम्या.

3.3.301 इच्छा

Self-explanatory. इष् श - इच्छ् टाप् अ (इषुगमियमाम्  छ:,  छे च,  स्तोः श्चुना श्चुः ).

3.3.100 कृ ञः श च

In the same context as the previous sutra, कृ has श and क्यप्. For example, कृतिः.

3.3.99 संज्ञायांसमजनिषदनिपतमनविदषुञ्शीङ्भृञीणः

In the same context as 3.3.94, सम् + अज्, नि + षद्, नि +पत्, मन्  विद् सु शी भृ इण्  have क्यप् and are उदात्त. For example,  सुत्या शय्या.

3.3.98 व्रजयजोर्भावे क्यप्

व्रज् यज् have क्यप् in भाव and feminine gender and are उदात्त.  For example, व्रज्या.

3.3.97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च

Self explanatory.

3.3.96 मन्त्रे वृषेष पच मनविद्भूवी राः उदात्तः

In the context of mantra and in भाव feminine gender, वृ ष् इष्
पच् मन् विद् भू वी रा have क्तिन्  and are उदात्त.

3.3.95 स्था गापो पचो भव

Feminine in  भाव for स्था गा पा पच् have क्तिन्. For example, उद्गीति पङ्क्ति.

3.3.94 स्त्रियां क्तिन्

In  the  same context as 3.3.82, feminine gender has क्तिन्. Here,  क्  and न्  are इत्.  For example, कृतिः. क्तिन् can also result for श्रु  यज्  स्तु from करण. For example, श्रुतिः or यज् क्तिन् - इष्टिः. ग्लै म्लै जा हा have नि - ग्लानिः. Also,  सम्पत् may have क्विप्.

3.3.93 कर्मण्यधिकरणे च

In कर्म  उपपद घुसञ्ज्ञक verbs have कि. For example, जलधि.

3.3.92 उपसर्गे घोः किः

In the same context as the previous Sutra,  घु सञ्ज्ञक् verbs have घि. दारूप धारूप verbs have घु संज्ञा. For example, उपधीयते अनेन इति - उपधि (छल).

3.3.91 स्वपो नन्

  In the same context as to previous sutra,  स्वप् has  नन्. For example,  स्वप्नं.

20190915

3.3.90 यजयाचयतविच्छप्रच्छरक्षो

In the same context as the 3.3.86 sutra, यज्  याच् यत् विच्छ् प्रच्छ् रक्ष्  have नङ् suffix. च्छ् वोः शूडनुनासिके च leads to च्छ्  being replaced by श्. For example, यजनं  यज्ञः, याचनं याच्ञ्आ, विच्छनम्  विश्नः,  प्रच्छनम् प्रश्नः, रक्षणं  रक्ष्णः.

३.३.८९ ट् वितो अथुच्

टु इत्  have अथुच्  in भाव. For example, ट्वेपृ अथुच् - वेपथुः.

३.३.८८ ड्इ वतः क्त्रः

In भाव, ड् उ ends lead to क्त्रि suffix। For example, ड् उ पच ष् - प च् क्त्रिः - पक्त्रिः (चोः कुः). ड् उ वप्- वप् क्त्रि- उ प् त्रि मप् (सम्प्रसारण) -  उ प् त्रि मम्, ड् उ कृञ् - कृ क्त्रि मप् - कृत्रिमं।

३.३.८७ निघो निमितम्

In the same context as the previous sutra and in the meaning of all equal, निघ is formed।

३.३.८६ संघो द् घौ गण प्रशं सयोः

In the same context as the previous sutra and in the meaning of appreciation or union संघ and उद् घ are formed। उद् हन् अप् - उद् घन।

३.३.८५ उपघ्न आश्रये

In the same context as ३.३.८१and in the meaning of proximity, we have उपघ्नः (otherwise घञ् - उपघातः).

३.३.८४ परौ घः

In the same context as the previous sutra परि before हन् has घ। For example, परिघः।

३.३.८३ स्तम्बे क च

In the context of करण case and with स्तम्ब उपपद we have अप् and क for हन् अन्दे then घन्। For example, स्तंब हन्  अ - स्तम्बघ्नः।

३.३.८२ करणे अयो विद्रुषु

In करण case, अयन् वि द्रु उपपद leads to अप् and घन्। For example, अयोघनः।

३.३.८१ अपघ नो अङ्गम्

Self explanatory।

३.३.८० उद् घनो अत्या धानम्

In the same context as the previous sutra and in the meaning of अत्याधन, we have उद् घन।

3.3.79 अगारैक देशे प्रघणः प्रघा णश्च

In the same context as the previous sutra and and in the meaning of एक देश (part of house), प्र हन् अप् leads to प्रधानः or प्रघा णः।

20190914

3.3.78 अन्तर्घ नो देशे

In the same context as the previous sutra end in the meaning of country, अन्तर् हन् अप्  अन्तर्घनः। Otherwise, अन्तर्घातः with घञ्।

३.३.७७ मूर्तौ घनः

In the same context as of 3.3.74, हन् has अप् in the meaning of difficulty where हन् is replaced by घन। हन् अप् - घनः।

३.३.७६ हनश्च वधः

In भाव, non prefix ed हन् has अप् and replacement with वध्।

३.३.७५ भा वे अनुप सर्ग स्य

In भाव non prefix ed ह् वे has अप् and सम्प्रसारण। For example, ह वः।

३.३.७४ निपान माहावः

In the same context as the previous sutra and in the meaning of a pond, आङ् before ह् वे leads to आहावः।

३.३.७३ आङ् इ युद्धे

In the same context as the previous sutra and in the meaning of a war, आङ् before ह् वे has अप् and सम्प्रसारण। For example, आह्वः।

३.३.७२ ह्वः सम्प्रारणं च न्यभ्युपविषु

In the same context as the previous sutra, नि अभि उप वि prefixes before ह्वे result in अप् and have सम्प्रसारण। For example, नि ह् वे अप्- नि ह्वा अप् (आदेच उपदेशे) - नि हु आ अ (सम्प्रसारण) - नि  हवः।

३.३.७१ प्रजने सर् त्तेः

In the same context as the previous sutra and in the meaning of reproduction, सृ has अप्। उप सरः।

३.३.७० अक्षेषु ग्लहः

In the same context as the previous sutra and in the meaning of dice, ग्लह with अप् is formed।

३.३.६९ समु दोर जः पशुषु

In the same context as the previous sutra and in the context of animals, सम् उद् prefixes before अज् result in अप्। For example, समजः पशूनां, समाजः ब्राह्मणानां।

३.३.६८ प्रमद सम्मदौ हर्षे

In the same context as the previous sutra, प्रमद and सम्मद are formed with अप्।

३.३.६७ मदो अनुपसर्गे

In the same context as the previous sutra, मद् without anyprefix has अप्। For example, धनमदः प्रमादः।

३.३.६६ नित्यं पणः परिमाणे

In the same context as the previous sutra and in the sense of परिमाण ( magnitude ), we have अप् for पण्। For example, मूल पणः।

३.३.६५ क्व णो वी णा यां च

In the same context as the previous sutra and in the sense of वीणा, नि before क्व ण् as well as non-prefixed क्व ण् have अप्। For example, निक्व णः निक्वा णः।

३.३.६४ नौ गदनद प ठ स्वनः

In the context of the previous sutra, नि before ग द् नद् पठ् स्व न् have अप्। For example, निगदः नीगादः।

३.३.६३ यमः समुपनिविषु च

In the same context that's the previous sutra, सम् उप नि वि prefixed यम् verb has अप्, otherwise घञ्। संयमः सं यामः।

३.३.६२ स्वनहसोर्वा

In the same context as the previous sutra, स्व न् हस् have अप् घञ्। For example, स्वनः स्वानः।

20190913

३.३.६१ व्याधजपोरनुपसर्गे

In the same context as the previous sutra, व्यध् जप् have अप्। For example, व्यधः जपः।

३.३.६० नौ ण च

In the same context as the previous sutra, नि before अद् verb has ण and अप्। For example, न्यादः।

३.३.५९ उपसर्गे अदः

In the same context as the previous sutra (भाव, अकर्त्तरि) अद् with any prefix has अप्. For example, वि अद्अप् - वि घस्लृ अप् ( घञपोश्च ) - वि घस् अप् - विघसः.

३.३.५८ ग्रहवृदृनिश्चिगमश्च

In the same context as the previous sutra (भाव, अकर्त्तरि), we have अप् for चि गम् before prefixes ग्रह् वृ दृ निर् . For example, ग्रहः वरः दरः.

३.३.५७ ऋदोरप्

In the same context as the previous sutra (भाव, अकर्त्तरि) कृदन्त,उवर्ण ending verbs have अप्. For example, करःगरः.

३.३.४६ एरच्

In the same context as the previous sutra, इ group ending verbs have अच्। For example, जयः।

३.३.५५ पुरौ भुवोअवज्ञाने

In the same context as the previous sutra and in the sense of an insult we have घञ् for परि before भू। For example, परिभावः।

३.३.५४ वृणो तेराच्छादने

प्र before वृ in the context of deposit in addition to the context of the previous sutra lead to घञ्। For example, प्रावारः।

३.३.५३ रश्मौ च

For the reigns ofa horse as well। For example, प्रग्रा हः।

३.३.५२ प्रे वणिजां

In the same context as the previous sutra and with suffix is related to finance, प्र before ग्रह् has घञ्। For example, तुलाप्रग्रा हः।

३.३.५१ अवेग्रहो वर्षप्रतिबन्धे

In the same context as the previous sutra and in the sense of प्रतिबंध of rain we have घञ् for ग्रह् when before अव। For example, अवग्रा हः।

20190912

३.३.५० विभाषा आङि रुप्लुवोः

In the same context as the previous sutra आङ prefix before रु प्लु optionally leads to घञ्। For example, आरावः आरवः।

३.३.४९ उदि श्रयति यौति पुद्रुवः

In the same context us the previous sutra, उद् before श्रि यू पू द्रु have घञ्। For example, उच्छ्रायः, उ द्द्रावः।

३.३.४८ नौ वृ धान्ये

In the same context as the previous sutra and in the sense of धान्य वृ prefixed by नि has घञ्। For example, निवाराः।

३.३.४७ परौ यज्ञे

परि before ग्रह् in the context of the previous sutra and the sense of यज्ञ has घञ्। For example, उत्तरः परिग्राहः।

३.३.४६ प्रे लिप्सायाम्

In the same context as the previous sutra and in this sense of लिप्सा, प्र prefixed ग्रह् has घञ्। प्रग्राहः।

३.३.४५ आक्रोशे अवन्योर्ग्रहः

In the same context as the previous सूत्र and in the context of anger we have घञ् for ग्रह् when before prefixes अव नि. For example, अवग्राहः।

३.३.४४ अभिविधौ भाव ईनुण्

In the context of अभिव्याप्ति, we have इनुण्। For example, सम् कू ट् इनुण् - सम् कू ट् इन् - टिलोप barred - साम् कू टि न् (तद्धितेषु अचामादेः) - सांकू टि नम्।

३.३.५३ कर्मव्यतिहारे णच् स्त्रियाम्

In the context of an exchange and in the context of the previous sutra, we have णच्। For example, वि अव क्रो श् - व्यावक्रोश।

३.३.४२ संघे चानौत्तराधर्ये

In the same context as the previous sutra, चि has घञ् and च is replaced with क। For example, भिक्षु निकायः।

३.३.४१ निवासचितिशरीरोपसमाधानेष्वादेशच

निवास शरीर चिति उपसमाधान sense in the same context as the previous sutra leads to घञ् for चि। Further चकार is replaced by क। For example, अनित्यकायः, निकायः।

३.३.४० हस्तादेने चेरस्तेये

चि in the same contexts as the previous sutras and in a meaning of taking not related to stealing has घञ्। For example, प्रचायः।

३.३.३९ व्युपयोः शेतेः पर्याये

वि उप prefixes before शी in the same contexts as the previous sutra and in पर्याय meaning leads to घञ्. For example, विशायः।

3.3.38 परावनुपात्यय इण:

परि before इण् in the context of a sequence leads to घञ्। For example, पर्यायः।

3.3.37 परिन्योर्नीर्णोद्यूताभेषयोः

परि नि prefixes in the previous contexts before नी इण् have घञ्। For example, परिणाय न्याय।

3.3.36 समि मुष्टौ

सम् before ग्र ह् in the previous contexts and in the meaning of a fist has घञ्। For example, मल्लस्य समग्रा हः।

20190911

3.3.35 उदि ग्रहः

3.3.34 छन्दो नाम्नि च

In the context of the Vedas, वि स्त्ऋ have घञ्। For example, विष्टार पङ्क्तिश्छन्दः।

3.3.33 प्रथने वाव शब्दे

In the local contexts of expansion we have घञ्. पटस्य विस्तारः तृण विस्तरः।

3.3.32 प्रे स्त्रो अयज्ञे

In non यज्ञ contexts and the rest of the previous contexts, प्र prefixed स्तृ has घञ्। For example, शङ्ख प्रस्तारः।

३.३.३१ यज्ञे समि स्तुवः

In addition to previous context, the context of यज्ञ brings घञ् for सम् prefixed स्तु। For example, संस्तावः।

3.3.30 क् ऋ धान्ये

नि उद् prefixed कृ verb has घञ् in the context of prosperity. For example, उत्कारो धान्य स्य , भैक्ष्यो त् करः।

3.3.29 उन् न्यो र्ग्रः

उद् नि prefix contexts lead to घञ् for गृ। For example, उद्गारः।

3.3.28 निराभ्योः पूल्वोः

पू लू prefixed by निर् अभि verbs have घञ्। For example,
निष्पावः / पवः।

3.3.27 प्रे द्रु स्तुस्रुवः

प्र prefixed द्रु स्तु स्रु। For example, प्रद्रावः द्रवः।

3.3.26 अवो दोर्नियः

नी prefixed by अव उद् has घञ्  in the same as previous context. For example, उन्नायः।

3.3.25 वौ क्षुश्रु वः

वि prefixed क्षु श्रु have घञ्। For example, विक्षावः as opposed to क्षवः।

३.३.२४ श्रिणी भुवो अनुपसर्गे

Non-prefixed श्रि नी भू verbs have घञ्। For example, श्रा यः भावः as opposed to प्रश्रयः।

३.२.२३ समि युद्रुदुवः

यु द्रु दु verbs prefixed with सम् also have घञ्। For example, संद्रावः।

३.३.२२ उपसर् गे रुवः

With prefix रु also has घञ् in the same context as the previous sutra. For example, विरावः।

३.३.२१ इङश्च

With इङ् for non accusative cases, we also have घञ्. For example, उपाध्या यः।

३.३.२० परिमाणाख्यायां सर्वेभ्यः

Magnitude or quantity also results in घञ् for verbs. For example, निचीयते यः स निचायः।

३.३.१९ अकर्त्त रि च कारके सञ्ज्ञायाम्

In the non accusative case nouns tend to have घञ्. For example, वि व ह् घञ् विवाह।

३.३.१८ भा वे

भाववा च्य also has घञ्. For example, त्यज् घञ् - घञ्।

३.३.१७ सृ स्थिरे

सृ has घञ् in the sense of stability (or disease and force). For example, चन्दनसारः।

३.३.१६ पदरु ज विश स्पृ शो घञ्

पद रुज् विश स्पृश् verbs have घञ्। For example, पाद रोग।

३.३.१५ अनद्यतने लुट्

अनद्यत न future (precarious future) leads to लुट्। For example, कदा अध्येता य अनभियुक्तः।

३.३.१४ लृटः सद्वा

Sometimes there is सत् suffix in the future tense. Both शतृ and शानच् have सत् संज्ञा। For example, करिष्यन्तं / करिष्यमाणम्।

३.३.१३ लृट् शेषे च

The rest have लृट्।

३.३.१२ अण् कर्मणि च

Similarly there is अण् suffix when the उपपद is object. For example, काण्डं लुणातीति  कांड लू अण् काण्डलावः।

३.३.११ भाववचनाश्च

In the same context as last sutra, we may also have भाव वचन. For example, पाकाय गच्छति।

३.३.१० तुमुन् ण्वुलौ क्रियायां क्रियार्थायाम्

तुमुन् and ण्वुल are formed when there is indirect verb sense in the future tense. For example, मित्रं द्रष्टुं याति or मित्रं दर्शको याति। Here, दृश् ण्वुल - दृश् वु - दृश् अक् (सृजिदृशोर्झल्य-).

३.३.९ लिङ् चोर्ध्व मौहूर्त्तिके

Both लिङ्गे and लट् are permitted when there is late future auspicious occasion.

३.३.८ लोडर्थलक्षणे च

In the sense of लोट् i.e. inspiration, one would have लट् in future tense.

३.३.७ लिप्स्यमानसिद्धौ च

In the sense of a wished object that is obtained the future tense has लट्. For example, यः भुक्तं ददाति सः अवर्गांगच्छति।