20151031

2.3.41 यतश्च निर्धारणम्

Identifiers bear both षष्ठी and सप्तमी.

2.3.40 आयुक्तकुशलाभ्यां च असेवायाम्

Both षष्ठी and सप्तमी are allowed when ability or use is exhibited in a non-service sense.

2.3.39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च

षष्ठी is also allowed for स्वामी ईश्वर अधिपति दायाद साक्षी प्रतिभू प्रसूत.

2.3.38 षष्ठी च अनादरे

षष्ठी and सप्तमी are both allowed in the अनादर sense.

2.3.37 यस्य च भावेन भावलक्षणम्

सप्तमी results through भाव or indication of भाव.

भाव implies independence of शतृ (कर्तृनिष्ठ) शानच् (कर्मनिष्ठ) suffixed word from the actor of the verb. In "विकारहेतौ सति येषां न चेतान्सि त एव धीराः" (कुमारसम्भवम् 1.59), the clause "विकारहेतौ सति येषां" doesn't have any bearing on "त एव धीराः". This is a case of "भाव" - hence सप्तमी is implied. "पौरवे वसुमतीं  शासति" (अभिज्ञानशाकुन्तलम्) is a case of कर्तृनिष्ठ while "कपिभिः लङ्कायां गृहीतायां रामः अयोध्यां प्रत्यावर्तत" has कर्मनिष्ठ (क्त).

2.3.36 सप्तमी अधिकरणे च

self-implied.

2.3.35 दूरान्तिकार्थेभ्यो द्वितीया च

The words that bring distant or near sense have द्वितीया. For example, ग्रामस्य दूरम्.

2.3.34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्

षष्ठी is allowed for words indicating distance and proximity. For example, ग्रामस्य दूरम् instead of the usual ग्रामाद् दूरम्.

2.3.33 करणे च स्तोकाल्पकृच्छ्रकतिपयस्या असत्त्ववचनस्य

In करण case, स्तोक अल्प कृच्छ्र कतिपय indicating a non-material sense bear both तृतीया and पञ्चमी. For example, स्तोकान्मुक्तः स्तोकेनमुक्तः.

2.3.32 पृथग्विनानाभिस्तृतीया अन्यतरस्याम्

पृथक् विना नाना bear तृतीया (special case for the three when the usual पञ्चमी doesn't suffice).

2.3.31 एनपा द्वितीया

एनप् -suffixed words bear द्वितीया (unlike षष्ठी for अतसर्थ in 2.3.30). Hence, दक्षिणेन ग्रामम् and  ग्रामस्य उत्तरेण are both permissible (the former having  अतसर्थ).

2.3.30 षष्ठ्यतसर्थप्रत्ययेन

अतस् (अतसुच् ) suffixes (as in दक्षिणतः) or अतस् (अतसुच् )-meaning suffixes (e.g. उपरि अधः अग्रे)  bear षष्ठी.

20151028

2.3.29 अन्यारादितरर्त्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते

Suffixes अन्य आरात्  इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् have पञ्चमी. For example, देवात् अन्यः, कृष्णात् ऋते, ग्रामाद् दक्षिण etc.

2.3.28 अपादाने पञ्चमी

self-implied.

2.3.27 सर्वनाम्नस्तृतीया

When सर्वनामs are causal they may bear both तृतीया and षष्ठी.

2.3.26 षष्ठी हेतुप्रयोगे

Casual sense of word हेतु itself results in षष्ठी for हेतु.

2.3.25 विभाषा गुणे अस्त्रियाम्

Non-feminine gender causal and गुण (property) - indicating words bear पञ्चमी. For example, जाड्यात् बद्धः vs धनेन कुलं.

2.3.24 अकर्त्तर्यृणे पञ्चमी

Non-कर्ता ऋण-indicating words bear पञ्चमी.

2.3.23 हेतौ

Causal indications bear तृतीया.

2.3.22 सञ्ज्ञो अन्यतरस्यां कर्मणि

Unusual statements with सम् + ज्ञा bear तृतीया. For example, बालः पितरः संजानीते.

2.3.21 इत्थम्भूतलक्षणे

Cause-indication bears तृतीया. For example, यज्ञोपवीतेनब्रह्मचारी.

2.3.20 येन अंगविकारः

Whatever is missing in the body bears तृतीया. For example, अक्ष्णा काणः.

2.3.19 सहयुक्तेअप्रधाने

The co-actor (non-prime) connected with सह  to the prime actor(कर्ता) has तृतीया.

2.3.18 कर्तृकरणयोस्तृतीया

Between actor and agent is तृतीया.

2.3.17 मन्यकर्मण्यनादरे विभाषा अप्राणिषु

अनादर sense and non-living कर्म with मन्य धातु (तनादिगण) results in चतुर्थी (by exception). For example, न त्वां तृणाय मन्ये.

2.3.16 नमः स्वस्तिस्वाहास्वधा अलंवषड्योगाच्च

नमः स्वस्ति स्वाहा स्वधा अलं वषट् always bear चतुर्थी.

20151025

2.3.15 तुमर्थाच्च भाववचनात्

तुमुन् in भाववाचक sense has चतुर्थी.For example, शयनाय गच्छति.

2.3.14 क्रियार्थोपपदस्य च कर्मणि स्थानिनः

The un-implied verb with क्रियार्था उपपद has चतुर्थी. The unimplied sense means that the literal meaning of the verb is not implied (it's secondary). For example, in फलेभ्यो याति, गमन(याति) is unimplied with क्रियार्था उपपद, hence चतुर्थी but in फलानि आहुर्तं याति (with implied आहुर्तं) has द्वितीया.

2.3.13 चतुर्थी सम्प्रदाने

Self implied.

2.3.12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि

For going etc., if there is चेष्टा (bodily movement) but no directional indication(अनध्वनि), then both द्वितीया and चतुर्थी are implied.

2.3.11 प्रतिनिधि प्रतिदाने च यस्मात्

पञ्चमी results for representative qualities. For example, तिलेभ्यः प्रतियच्छति माषान्.

2.3.10 पञ्चम्यपाङ्परिभिः

पञ्चमी अपाङ्परिभिः i.e. पञ्चमी results for कर्मप्रवचनीय - अप आङ् परि. For example, in अपत्रिगर्तेभ्यो वृष्टो, अप is  कर्मप्रवचनीय (due to अपपरी वर्जने).

2.3.9 यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी

Excess and godly(powerful) qualities indicate कर्मप्रवचनीय status i.e. सप्तमी. For example, अधि ब्रह्मदत्ते पञ्चालाः.

2.3.8 कर्मप्रवचनीययुक्ते द्वितीया

कर्म indicating words have द्वितीया.

2.3.7 सप्तमीपंचम्यौ कारकमध्ये

Both पञ्चमी and सप्तमी are allowed if there is some sort of lag between actions of two कारकs (i.e. entity representing power/कर्तृत्व). For example, इहस्थो अयं क्रोशे (क्रोशात्) लक्ष्यं विध्येत्.