20160208

3.2.115 परोक्षे लिट्

Same as in 3.2.11. For example, रामः रावणं जघान (लिट्). हन् लिट् - हन् णल् - हन् हन् अ - ह् हन् अ - ह हान् अ - झ हान् अ - ज घान् अ - जघान.

3.2.114 विभाषा साकाङ्क्षे

If there is aspiration sense (in the actor) in the smriti context and non-recent past, then लृट् is allowed.

3.2.113 न यदि

लृट् is not implied in combination with यद् with non-recent past and smriti context.

3.2.112 अभिज्ञावचने लृट्

Non-recent past in the context of smritis has लृट्.

3.2.111 अनद्यतने लङ्

लङ् is implied in the tasks that haven't happened today (लङ् is for non-recent past). Direct non-recent past has लिट् whereas indirect non-recent past has लङ्. For example, गम् लङ् - गम् ल् - गम् तिप् - गम् ति - गम् शप् ति - गच्छ् अ ति - गच्छ् अ त् - अगछत्.

3.2.110 लुङ्

The regular past tense implies लुङ् (उकार, ङकार are इत्). For example, गम् लुङ् - गम् तिप् - गम् त् - गम् च्लि त् (च्लि लुङि) - गम् अङ् त् - गम् अत् (अट्) - अगमत्.

3.2.109 उपेयिवाननाश्वाननूचानश्च

उपेयिवान्,अनाश्वान्,अनूचान are formed with लिट् (past tense).

3.2.108 भाषायां सदवसश्रुवः

लिट् is optional (and क्वसु regular) for सद्, वस्, श्रु. For example, अनूषिवान् कौत्सः पाणिनिम् - अनूवास (with लिट्).

3.2.107 क्वसुश्च

क्वसु is also possible in the context of vedas.

3.2.106 लिटः कानज्वा

In the context of vedas, कानच् is optionally applied instead of लिट् - which is implied by the past-tense.

20160203

3.2.105 छन्दसि लिट्

The past tense in vedas etc. may have लिट् for the past tense. For example, ददर्श, तन् लिट्- ततान - आततान.

3.2.104 जीर्यतेरतृन्

जॄ in the past tense undergoes अतृन् (अकार, ऋकार are इत्). For example, जॄ अतृन् - जर् अतः(गुण) - जरत् सु - जर नुम् त् स् - जरन् त् - जरन्.  क्त, क्तवतु निष्ठा are also possible.

3.2.103 सुयजोर्ङ्वनिप्

षु यज् in the past tense undergo ङ्वनिप् (प through हलन्त्यम्, इ through उपदेशेऽजनुनासिक and ङ through लशक्वतद्धिते are इत्). पित् brings तुक् and ङित् bars गुण. For example, सुतवान् इति - सु ङ्वनिप् - सु वन् - सु तुक् वन् - सुत्वन् - सुत्वा, इष्ट्वानिति - यज्वा.

3.2.102 निष्ठा

Verbs in past tense bear निष्ठा suffixes.

3.2.101 अन्येष्वपि दृश्यते

Other उपपद may also cause ड. For example, न जायत इति अजः, ब्राह्मणजः, परिजाः (hair), अनुजः.

3.2.100 अनौ कर्मणि

अनु-prefixed जन् in past tense and with कर्म उपपद has ड. For example, पुमांसम् अनु जातः - पुमनुजः.

3.2.99 उपसर्गे च सञ्ज्ञायाम्

जन् with prefix उपपद and past tense in the context of a noun has ड. For example, प्रजाः. However, प्रजाता इति प्रजाः (the sense of progeny) doesn't undergo ड.

3.2.98 पञ्चम्यामजातौ

जन् with non-जाति indicating and with पञ्चमी-ending उपपद has ड. For example, दुःखज.  Note that हस्तिनो जातः does not have ड.

3.2.97 सप्तम्यां जनेर्डः

जन् with सप्तमी उपपद in the past tense has ड (ड is इत् through चुटू). For example, सरसि जातम् - सरस् ङि जन् - सरस् इ ज् अ - सरसि ज सु (सुप् लुक्, प्रतिपादिक) - सरसिजम् (when there is no लुक्), सरोजम् (when there is लुक्).

3.2.96 सहे च

युध्, कृ with सह उपपद in the past tense have क्वनिप्. For example, सह युद्धवान् / सह युध्यते - सह युध् क्वनिप् - सहयुध्वन् सु - सहयुध्वा. Similarly, सह कृ क्वनिप् - सहकृत्वा.