20190517

3.2.177 भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्विप्

In the तत् शील sense and in present tense, the following occurring before स्तु leads to क्विप् suffix. For example, ऊर्ज् णिच् क्विप् - ऊर्ज् सु - ऊर्ग् , भास् क्विप् - भास् सु - भाः.

भ्राज्
भास्
धुर्व्
द्युत्
ऊर्ज्
पृ
जु
ग्रावन्