20191013

3.4.104 किदाशिषि च

In आशीर्वाद meaning and in परस्मैपद आदेश, the यासुट् in place of लिङ् is कित् - which undergoes सम्प्रसारण  and गुण निषेध (barring). For example, यज लिङ् (लिङाशिषि-) यज् यास् तिप् - यज् यास् त् - यज् यात् - इज् यात् - इज्यात्.