20201117

4.2.95 कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु

In the same sense as the previous sutra (i.e. that of 4.2.91), कुल कुक्षि ग्रीवा in the respective  contexts of श्वा असि अलङ्कार have ढकञ्. For example, कुले भवः कुल ढकञ् - कुल् एयक सु (श्वा), कुक्षि  ढकञ् - कौक्षेयकः (असिः) and ग्रीवा ढकञ् - ग्रैवेयकः (अलङ्कारः).