20141026

1.4.15 नः क्ये

क्य implies क्यच् क्यङ् and क्यष्. नकार-ending words with क्य are पद. For example, राजन् क्यच् (राजन् is already पद - the rule applies to राजन् क्यच्) - रा ज य  (नलोपः प्रति-) - राजीय (क्यचि च) - राजीयति (तिप्,शप्).