20141024

1.3.57 ज्ञाश्रुस्मृदृशां सनः

ज्ञा श्रु स्मृ दृश् undergoing सन् are आत्मनेपद. For example, स्मृ सन् (गुण निषेध through क्क्ङ्इति च) - समृ2 सन् (दीर्घ throughअज्झन्गमां सनि) - स्मूर् सन् (र्वोरुपधायाः) - स्मूर् स्मूर् सन् (द्वित्व सन्) - सूस्मूर् सन् (हलादि शेषः) -  सुस्मूर् सन् (ह्रस्वः) - सुस्मूर्षते.