20141024

1.3.67 णेरणौयत्कर्मणौचेत्सकर्त्ता अनाध्याने

Except in उत्कण्ठा स्मरण (अनाध्यान ) - when अण्यन्त कर्म becomes ण्यन्त कर्त्ता, then ण्यन्त is आत्मनेपद. For example, हस्तिनम् आरोहन्ति हस्तिपकाः but हस्ती स्वयम् आरोहयते.