20150315

2.3.1 अनभिहिते

The applicability is to कारक विभक्ति (but not उपपद). For example, तिङ् कृत् तद्धित or समास can lead to कर्म. For example, in ग्रामः ग्रम्यते - has कर्म but as there is no अनभिहित, प्रथमा remains (for कर्म), similarly शिष्येण गुरुः सेवितः, शतेन क्रीतः शत्यः, प्राप्तम् उदकं यं सः - प्राप्तोदकः.