20150315

2.2.35 सप्तमी विशेषणे बहुव्रीहौ

In बहुव्रीहि समास, the सप्तमी ending पद or the adjective पद occur before (पूर्वनिपात). For example, कण्ठे स्थितः कालो यस्य सः - कण्ठेकालः. बहुव्रीहि is defined as बहवः व्रीहयः यस्य. This श्लोक is relevant :
द्वन्द्वो द्विगुश्च चाहं गेहे नित्यं अव्ययीभावः. तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहि.