20150301

2.2.27 तत्रतेनेदमितिसरूपे

सप्तम्यन्त (तत्र) तृतीयान्त (तेन) सरूप सुबन्त have बहुव्रीहि status. These define द्वितिहार बहुव्रीहि. For example, केशाकेशि - केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं - केश सुप् केश सुप् - केश केश - केशाकेश (अन्येषामपि दृश्यते ) - केशाकेश इच्.