20151031

2.3.33 करणे च स्तोकाल्पकृच्छ्रकतिपयस्या असत्त्ववचनस्य

In करण case, स्तोक अल्प कृच्छ्र कतिपय indicating a non-material sense bear both तृतीया and पञ्चमी. For example, स्तोकान्मुक्तः स्तोकेनमुक्तः.