20151031

2.3.37 यस्य च भावेन भावलक्षणम्

सप्तमी results through भाव or indication of भाव.

भाव implies independence of शतृ (कर्तृनिष्ठ) शानच् (कर्मनिष्ठ) suffixed word from the actor of the verb. In "विकारहेतौ सति येषां न चेतान्सि त एव धीराः" (कुमारसम्भवम् 1.59), the clause "विकारहेतौ सति येषां" doesn't have any bearing on "त एव धीराः". This is a case of "भाव" - hence सप्तमी is implied. "पौरवे वसुमतीं  शासति" (अभिज्ञानशाकुन्तलम्) is a case of कर्तृनिष्ठ while "कपिभिः लङ्कायां गृहीतायां रामः अयोध्यां प्रत्यावर्तत" has कर्मनिष्ठ (क्त).