aṣṭādhyāyī
पाणिनीविरचिता
20151025
2.3.9 यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी
Excess and godly(powerful) qualities indicate कर्मप्रवचनीय status i.e. सप्तमी. For example, अधि ब्रह्मदत्ते पञ्चालाः.
Newer Post
Older Post
Home