20180825

3.2.136 अलङ् कृञ् निराकृञ् प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्

In the तत्-शील , तत्-धर्म, तत्-साधुकार sense, i) अलङ् before कृ  ii) प्र before जन् iii) उद् before पच्  iv) उद् before पत् v) उद् before मद् vi) रुचि vii) अप before त्रप्  viii) वृत् ix) वृध् x) सह् xi) चर् all have इष्णुच् suffix. For example, अलङ्करिष्णु , सहिष्णु etc.