20180825

3.2.141 शमित्यष्टाभ्यो घिनुण्

The eight verb roots mentioned here are those in the धातुपाठ from 1202 to 1209. These are शम उपशमे, तमु काङ्क्षायाम्, दमु उपरमे, श्रमु तपसि खेदे च, भ्रमु, अनवस्थाने, क्षमूष् सहने, क्लमु ग्लानौ, मदी हर्षे. All these in the तत्-शील , तत्-धर्म, तत्-साधुकार conditions have घिनुण् suffix.