20180825

3.2.142 संपृचा अनुरुधाङ्यमाङ्यसपरिसृसंजसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च

For the तत्-शील , तत्-धर्म, तत्-साधुकार sense in the present tense, the following have घिनुण् suffix.

सम् before पृच्
अनु before रुध्
आङ् before यम्
आङ् before यस्
परि before सृ
सम् before सृज्
परि before देव्
सम before ज्वर्
परि before क्षिप्
परि before रट्
परि before वद्
परि before दह्
परि before मुह्
द्विष्
द्रुह्
दुह्
युज्
आङ् before क्रीड्
वि before विच्
त्यज्
रञ्ज्
भज्
अति before चर्
अप before चर्
आ before मुष्
अभि before हन्
आङ् before हन्

For example, सम्पर्की अनुरोधी etc.