20200102

4.2.57 घञ्अः सा अस्यां क्रियेति ञ्अः

In the same context as the previous sutra, action-indcating घञ्-ending प्रातिपादिक have ञ्. For example, श्येन पातो अस्यां क्रियायां वर्तते (the action in which a vulture is made to fall) - श्येनपात ञ- श्येन मुम् पात् अ - शयेनंपाता.