20200106

4.2.79 वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञ्इञ्ञ्यकक्ठको अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः



The following table summarises the meaning of the sutra:

Four-sense Suffix
Words
Example
वुञ्
अरीहण
 आरीहणकम्
छण्
कृशाश्व
 कार्शाश्वीयः
ऋषि
 ऋष्यकः
ठच् 
कुमुद
 कुमुदिकं
इल
काश
 काशिलं
 
तृण
 तृणसः
इनि 
प्रेक्षा
 प्रेक्षी
अश्म
 अश्मरः
ढञ्
सखि
 साखेयं
ण्य
सङ्काश
 सङ्काश्यम्
बल
 बल्यः
फक्
पक्ष
 पाक्षायणः
फिञ्
कर्ण
 कार्णायनिः
इञ्
सुतङ्गम
 सौतङ्गमिः
ञ्य
प्रगदिन्
 प्रागद्यं
कक्
वराह
 वाराहकम्
ठक्
कुमुद
 कौमुदिकं