20121231

1.1.56 अचः परस्मिन् पूर्वविधौ

अच् आदेश at the place of पर् is done in the विधि of पूर्व. For example,
कथ् + णिच् - कथ + इ - कथ् + इ (after लोप of )

The लोप of अ also prevents application of उपधा वृद्धि - The उपधा वृद्धि is to occur at the place of स्थानी - whose लोप has occurred (the prevention of  उपधा वृद्धि is पूर्वविधि in this sense). Similarly, when अ लोप occurs (अतो लोपः) in the following case, वृद्धि doesn't occur either - because it's at स्थानी (the end अ of ध).

अ वध् सिच् ति - अ वध सिच् ति - अ वध् इ ई त् - अवधीत् 


Note : Need to know about अत उपधाया: (7.2.116)



-------------------

The अनुवृत्ति  of अत उपधाया: is अङ्गस्य (also in the seventh chapter). Some important rules from seventh chapters are listed below. More details would be provided in the discussion of seventh chapter.

7.1.9 अतो भिस् ऐस् 
This is a very important rule dictating that of अतः would be replaced in-place by ऐस् in case of भिस् e.g. वृक्ष भिस् - वृक्ष ऐस् - वृक्षैः .
of course, साधु भिस् - साधुभिः since साधु is not अतः (ending with अ).
7.1.10 बहुलम्  छन्दसि 
The rule basically admits that vedas do have a lot of exceptions to this rule.
7.1.11 नेदमदसोरकोः 
Whenever इदं अदस् are without ककार application of 7.1.9 gets barred. 

अ भिस् - अभिः 
अदे भिस् - अमीभिः ( बहुवचने झल्येत)
The above examples, 7.1.9 was barred but in इमकैः अमुकैः, भिस् does get transformed into ऐस् because of presence of ककार in इदं and अदस् respectively.

7.1.12 टाङ्सिङ्सामिनत्स्या:
टा, ङ्सि and ङ्स विभक्ति are replaced by इन आत् स्य respectively. This is another important rule to generate रूप. 

7.1.13 ङ्एर्य:
य: in place of ङ्ए: विभक्ति

7.1.14 सर्वनाम्नः स्मै
सर्वनाम would स्मै on application of ङ्ए: e.g. सर्व ङ्ए - सर्वस्मै, कस्मै यस्मै.

7.1.15 ङ्गसिङ्यो: स्मात्स्मिनौ 

ङ्सि - स्मात्   
ङ्इ  - स्मिन् 
e.g. सर्व ङ्सि - सर्वस्मात् , सर्व ङ्इ  - सर्वस्मिन् 

7.1.16 पूर्वादिभ्यो नवभ्यो वा 
Another exception rule stating that पूर्व etc. (nine in total) would also exhibit the rule 7.1.15. These nine words are listed in 1.1.33-1.1.35. For example, पूर्वस्मात् , पूर्वस्मिन्.

7.1.17 जसः शी
For सर्वनाम the जस्  becomes शी. The आदेश ( सर्व ) is because of अनेकाल् not शित्. (see अनेकाल् conditions).

....

7.2.115 अचो ञ‌्णिति

ञित्  and णित् suffixes after अच् are given वृद्धि e.g. कृ अञ् - कार् अ - कार सु - कारः , सखि औ - सखै औ - सखायौ (सख्युरसंबुद्धौ).

7.2.116 अत उपधाया:
उपधा created ह्रस्व अकार is given वृद्धि आदेश on application of ञित्  and णित् suffixes.

पच् घञ् - पाच् अ - पाक 
भज् भञ् - भाज् अ - भाग