20190917

3.3.107 ण्यास श्रन्थो युच्

In the same context as the previous Sutra,  ण्यन्त verbs and श्रन्थ् आस् have युच्. Here, च् is इत् and यु becomes अन. आस् श्रन्थ् are both गुरुमान् and हलन्त. So अ is ordained.  ण्यन्त have अ due to अ प्रत्ययात्. Notice also that ण्यच् and णि ङ् are both ण्यन्त. For example, कृ णिच् - कारि युच् - कारन् टाप् - कारणा.