20190920

3.4.2. क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः


With repetition(समभिहार) of verbs, लोट् is implied. In the verb-related to the लोट्, हि स्व is implied. हि स्व is also implied in places of त ध्वम् suffixes.For example, लुनीहि लुनीहि, अधीष्व  अधीष्व.