20190923

3.4.25 कर्मण्याक्रोशे कृ ञः खमुञ्


In the same context as the previous sutra, in the presence of कर्म indicating उपपद and in the meaning of anger, खमुञ् is implied. For example, चोर कृ खमुञ् - चोर मुम् कार् अम् - चोरम् कारम् - चोरङ्कारम् .