20190928

3.4.69 लः कर्मणि च भावे च अकर्मेभ्यः

With सकर्मक verbs, लकार is implied for कर्त्ता , कर्म and for अकर्मक verbs,  लकार is implied for भाव कर्त्ता . Every verb represents both a function and the end. When the function and the end are different, we have a सकर्मक verb. Note that लकार  are 10 in number : लट् लिट् लुट् लृ ट् लेट् लोट् लङ् लिङ् लुङ् लृ ङ्. लिङ् लोट् are of आशीर् and विधि varieties.